पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १६५ विदर्भानृषिकांश्चैव रम्यान्माहिषकानपि ॥ तथा वैङ्गान्कलिङ्गांच कौशिंकांच समन्ततः ॥ ११ ॥ अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम् ॥ नदीं गोदावरीं चैव सर्वमेवानुपश्यत । तथैवान्ध्रांच पुण्ड्रांच चोलान्पण्डियान्सकेरलान् ॥ १२ ॥ अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः ॥ विचित्रशिखरः श्रीमा॑श्चित्र पुष्पितकाननः ॥ १३ ॥ सचन्दनवनोद्देशो मार्गितव्यो महागिरिः ॥ १४ ॥ ततस्तामापगां दिव्यां प्रसन्नसैलिलां शिवाम् ॥ तत्र द्रक्ष्यथ कावेरीं विहितामप्सरोगणैः ॥ १५ ॥ तस्यासीनं नगस्याग्रे मलयस्य महौजसम् || द्रक्ष्यथादित्यसंकाशमगस्त्यमृषिसत्तमम् ॥ १६ ॥ ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना || ताम्रपर्णी ग्रहजुष्टां तरिष्यथ महानदीम् ॥ १७ ॥ सा चन्दनर्वैनैर्दिव्यैः शँच्छन्ना द्वीपशालिनी || कान्तेव युवतिः कान्तं समुद्रमवगाहते ॥ १८ ॥ ततो हेममयं दिव्यं मुक्तामणिविभूषितम् ॥ युक्तं कवाटं पाण्ड्यानां गँता द्रक्ष्यथ वानराः ।।१९।। ततः समुद्रमासाद्य संप्रधार्यार्थनिश्चयम् || अगस्त्येनान्तरे तत्र सागरे विनिवेशितः ॥ २० ॥ चित्रनानानगः श्रीमन्महेन्द्रः पर्वतोत्तमः ॥ जातरूपमयः श्रीमानवगाढो महार्णवम् ॥ २१ ॥ नानाविधैर्नगैः सर्वैलताभिचोपशोभितम् || देवर्षियक्ष प्रवरैरप्सरोभिश्च "सेवितम् ॥ २२ ॥ सिद्धूचारणसश्च प्रकीर्ण सुमनोहरम् || तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु ॥ २३ ॥ तत्र सर्वमेवानुपश्यतेत्यन्तेन विन्ध्यस्य पश्चिमभाग- | वः ॥ १९ ॥ अथ महेन्द्रं वर्णयति - तत इत्यादिना ॥ स्थांस्तदक्षिणपार्श्वस्थांश्च नदीनगरदेशानुपदिशति - मार्गितव्या विशेषत इत्यन्तमेकान्वयं । ततः पाण्ड्य- विदर्भानित्यादिना । पूर्वभागस्थान्देशानुपदिशति-न- नगरात् । समुद्रमासाद्य अर्थनिश्चयं कर्तव्यसमुद्रल दींगोदावरीमिति । दण्डकारण्यवर्तिगोदावरीखण्डमि- वनाद्यर्थनिश्चयं । संप्रधार्य कृत्वा अगस्त्येन तत्र, त्यर्थः ॥११ – १२ ।। अयोमुखः सह्यः || १३ – १४॥ सागरे अन्तरे अवकाशे निवेशितः । श्रीमान् पुष्पफ- अप्सरोगणैः विहितां पूजितामित्यर्थः ॥ १५ ॥ तस्य लादिसमृद्धिमान् । श्रीमान् कान्तिमान् । महेन्द्रोऽस्ति । प्रसिद्धस्य ॥१६–१८॥ पाण्ड्यानां पाण्ड्यराजानां । तं पर्वतं । पर्वसु पर्वसु समुद्रस्नानायागच्छति । युक्तं योग्यं । कवाटं । अनेन नगरं लक्ष्यते । मुक्ता- तस्यापरे पारे अन्तरालिकतीरे द्वीपोऽस्ति तं मार्गध्वं । रूपैर्मणिभिः रत्नैः भूषितं । तदुत्पत्तिदेशत्वादितिभा- | तत्र सर्वात्मना सर्वप्रयत्नेन विशेषतः सीता मार्गित- ति० मत्स्याचकलिंङ्गाश्वतान् ॥ ११ ॥ स० अत्रनींगोदावरीमिति दण्डकारण्यस्थितगोदावरी प्रदेशग्रहणं । एतच तत्रैवसीता- यागममा द्विशेषतस्तत्रान्वेषणार्थ ॥ १२ ॥ स० अयोमुखइति मलयस्यनामान्तरं । सुचन्दनवनोद्देशइतितञ्चिह्रदर्शनात् " तस्या- सीनंनगस्याप्रेमलयस्य” इतिवक्ष्यमाणत्वाच ॥ १३ ॥ स० अप्सरोगणैर्विहृतां विहृतविहरणंअस्याअस्तीतिमत्वर्थीय प्रत्ययान्तोयं । ततश्च अप्सरोगणकर्तृकंयद्विहरणं तद्वतीमित्येकदेशेनान्वयोबोध्यः ॥ १५ ॥ ति० अगस्त्यमिति । यद्यपिपञ्चवटीतउदग्भागेअग- स्त्याश्रमः पूर्वमुक्तः तथाप्यत्रापिबोध्यः वाल्मीकेरनेकदेशेष्वाश्रमवत् । समाननामाऽन्य एवायमित्यन्ये ॥ १६ ॥ ति० चन्दनैःप्र- च्छन्नानिद्वीपानिवारिचयस्यास्साप्रच्छन्नद्वीपवारिणी । प्रच्छन्नशरीरेतियावत ॥ स० युवती कान्ता लज्जयायथा दिव्यदुकूलैः प्रच्छन्न- सर्वस्वावयवासतीस्वकान्तंगच्छति तद्वदियमपिदिव्यदुकूलस्थानीयैश्चन्दनैश्चित्रैः प्रच्छन्नद्वीपजलादिसर्वावयवासंती स्वकान्तंसमुद्रम- बगाहते ॥ १८ ॥ ति० सहस्राक्ष उपैतीत्यनेन महेन्द्राधिष्ठितत्वादन्वर्थनाम कत्वंमहेन्द्रस्यसूचितं ॥ २३ ॥ [पा० ] १ ङ. छ. झट. नृष्टिकांश्चैव. २ क ख वङ्गकलिङ्गांव. ङ. छ. झ ञ ट . मत्स्यकलिङ्गांच. घ. च. ज. वत्सक- लिङ्गांब. ३ क. -घं. काशिकांच ४ ख तथैवच ५ ख अन्विष्य. ६ ख चेति. ७ ग. ङ. च. ज. ल. पश्यथ. ८ ग. च- ट. पाण्ड्यांश्चकेरलान्. ९ क अधोमुखश्च १० ख पुष्पितपादपः ११ घ. ट. सुचन्दन १२ झ ट . सलिलाशयां. घ. स लिलांशुभां. १३ ख. ~~ट. विहृतामप्सरो. १४ क. –ट. महौजसः १५ ख. ग. महाप्राहां. १६ङ. ट. वनैश्वित्रैः. १७ छ. झ. प्रच्छन्नद्वीपवारिणीं. ट. प्रच्छन्द्वीपमालिनी १८ ख. ग. ङ. ट. युवतीकान्तं १९ क. मणिनिषेवितं . २० ङ. – ज. ञ, ततो. २१ ङ. च.ज. न.ट. चित्रसानुगतः झ. चित्रसानुनगः. ग. चित्रनानावनः २२ घ. श्रीमान्नगेन्द्रः २३ क०–ट. फुल्लैः. २४ ख. ग. गन्धर्वयक्ष. २५ घ.ट. शोभितं. २६ क. चारणगन्धर्वैः २७ ङ. ज.ट. सुमनोरमं. २८ ख. समुपैति