पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ सरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः ॥ नाम्ना सुदर्शनं नाम राजहंसैः समाकुलम् ॥ ४३ ॥ विबुधाश्चारणा यक्षाः किँन्नराः साप्सरोगणाः ॥ हृष्टाः समभिगच्छन्ति नलिनीं तां रिरंसेवः ॥४४॥ क्षीरोदं समतिक्रम्य तँतो द्रक्ष्यथ वानराः | जलोद सागर श्रेष्ठं सर्वभूतभयावहम् ।। ४५ ।। तत्र तत्कोपजं तेजः कृतं हयमुखं महत् || अस्याहुस्तन्महावेगमोदनं सचराचरम् ।। ४६ ॥ तत्र विक्रोशतां नादो भूतानां सागरौकसाम् ॥ श्रूयते चं समर्थानां दृष्ट्वा तद्भडवामुखम् ॥ ४७ ॥ स्वादूदस्योत्तरे "देशे 'योजनानि त्रयोदश || जातरूपशिलो नाम महान्कनकपर्वतः ॥ ४८ ॥ तत्र चन्द्रप्रतीकाशं पन्नगं धरणीधरम् ॥ पद्मपत्रविशालाक्षं ततो द्रक्ष्यथ वानराः ॥ ४९ ॥ आसीनं पर्वतस्याने सर्वभूतनमस्कृतम् || सहस्रशिरसं देवमनन्तं नीलवाससम् ॥ ५० ॥ त्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः ॥ स्थापितः पर्वस्याग्रे विराजति सवेदिकः ॥ ५१ ॥ पूर्वस्यां दिशि निर्माणं कृतं तत्रिदशेश्वरैः ॥ ५२ ॥ ततः परं हेममयः श्रीमानुदयपर्वतः ॥ तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता ॥ ५३ ॥ जातरूपमयी दिव्या विराजति सवेदिका || सालैस्तालैस्तमालैथ कर्णिकारैश्च पुष्पितैः जातरूपमयैर्दिव्यैः शोभते सूर्यसन्निभैः ।। ५४ ॥ योजन विस्तारमुच्छ्रितं दशयोजनम् || शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् ॥ ५५ ॥ तत्र पूर्व पदं कृत्वा पुरा विष्णु त्रिविक्रमे || द्वितीयं शिखरे मेरोथकार पुरुषोत्तमः ॥ ५६ ॥ ताहारं मुक्ताहारयुक्तमिव स्थितं ॥ ४१ – ४२ ॥ | देशे अपरे पारे ॥ ४८ – ५१ ॥ पूर्वस्यां दिशि नाम्ना सुदर्शनं सर इत्यन्वयः ॥ ४३ – ४४ ॥ तन्निर्माणं कृतं । पूर्वदिगवधित्वेन तालरूपः केतुः जलोढुं शुद्धजलसमुद्रं ॥ ४५ ॥ तत्र शुद्धोदके । कृतं कल्पित इत्यर्थः ॥ ५२ – ५४ ॥ तत्र उदयपर्वतकोटौं निक्षिप्तं । कोपजलं और्वकोपजं । हृयमुखं तत् ॥ ५५ ॥ विष्णुः त्रिविक्रमे त्रिविक्रमप्रस्तावे | तत्र प्रसिद्धं । महत्तेजः वर्तत इति शेषः । अस्य तेजसः । सौमनसशृङ्गे । पूर्व पदं कृत्वा द्वितीयं पदं मेरोः सचराचरं महावेगं तत् जलमितिशेषः । ओदनमाहुः पश्चिमदिगवधिभूतस्य सावर्णिमेरोः शिखरे चकार। पू- सहारवेलायामिन्धनमाहुरित्यर्थः ॥ ४६ ॥ समर्था- र्वपश्चिमदिगवधिभूतयोरुदयाचलसावर्णिमेर्वोर्विष्णोः नामपि बडबामुख तत्तेजो दृष्ट्वा विक्रोशतां नादः पदविन्यास: बलेः कृत्स्नराज्यग्रहणार्थ: । भूमध्यस्थ- श्रूयते ॥ ४७ ॥ स्वादूदस्य शुद्धजलसमुद्रस्य | उत्तरे मेरौ पदविन्यासे कृत्स्नाक्रमणं न लभ्येत । वस्तुवस्तु अत्रसुराक्षीरोदयोर्मध्येसर्पिर्दधिसमुद्रयोर्विचयनानुक्तिस्तत्र विचेतव्यदुर्गस्थलाभावात् ॥ ४१ ॥ स० क्षीरोदमित्यादौक्षीरादीना- मुदकत्वेनव्यवहारदर्शनादत्रापिजलान्यस्यैवजलत्वेनोत्प्रेक्षानभवतीतिद्योतयितुंजलोदमित्युक्तं ॥ ४५ ॥ स० तत्कोपजं । तच्छ- ब्देनबुद्धिस्थ और्वः परामृश्यते । उक्तंचभारतेआदिपर्वणि और्वे — “ततस्तंकोधजंतात और्वाग्निवरुणालये । उत्ससर्जसचैवापउपभुङ्क्तेम- होदधौ । महद्धयशिरोभूत्वायत्तंवेदविदोविदुः । तमग्निमुद्वमन्वक्रात्पिबत्यापोमहोदधौ ।" इति । स० अस्यतेजसः । सचराचरं जगत् । ओदनंवदन्ति । ज्ञानिनइतिशेषः । चराचरमोदन मिति चराचरात्तृत्वकथनेनास्यतेजसोभगवद्रूपत्वंत्रतीयते । “अत्ताचराचरग्रह- णात् " इतिसूत्रात् । तथाआचार्यैरपि “ अश्वनत्वावारवन्तंवन्दध्या " इतिऋचि “ वारवान्बडबामुखः ” इत्यादिनास्पष्टमुक्ते- च ॥ ४६ ॥ स० तद्वडबामुखं दृष्ट्वास्थितानांअसमर्थानां तत्प्राप्यजीवितुं सामर्थ्यरहितानां । सागरौकंसांनादः आर्तस्वरः । श्रूयतेच | ति० असमर्थानां | चात्समर्थानामपि ॥ ४७ ॥ ति० त्रिशिराः शिरःप्रदेशवर्तित्रिस्कन्धवान् । सवेदिकः आधा- । [ पा० ] १ ग. ज्वलद्भिर्हेम. २ ङ. च. ज. ञ. हंसैर्निषेवितं. ३ ख. छ. झ.ट. किन्नराश्चाप्सरोगणा:. ४ ङ. - ट. समधि- गच्छन्ति ५ ङ. – ज. ञ. रिरंसया ६ छ. झ. ट. तदा. ङ. च. गत्वा. ज. ज. गताद्रक्ष्यथ ७ छ. झ. ट. सागरंशीघ्रं. च. ज. सागरंश्रेष्ठं ८ ङ. च. ज. अत्यद्भुतंमहा. ख. ग. घ. छ. झ ञ ट . अस्याद्भुतंमहा. ९ ख. सलिलोकसां.. १० घ. छ. झ. न. ट.. चासमर्थानां. ११ ख. ङ. च. ज. न. जलदस्योत्तरे. १२ ग. घ. छ. झ ट तीरे १३ ख. योजनानां. १४ छ. झ. ट. सुमहान्कनकप्रभः ङ. ञ महाकनकपर्वतः १५ ख. ङ.ट. देवनमस्कृतं. ख.