पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

s १६.० श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ संर्वमेतद्विचेतव्यं मार्ग द्भिस्ततस्ततः ॥ रामस्य दैयितां भार्या सीतां देशरथनुषाम् ॥ २२ ॥ समुद्रमवगाढांश्च पर्वतान्पत्तनानि च ॥ मैन्दरस्य च ये कोटिं संश्रिताः केचिदायताम् ॥ २३ ॥ कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकौः ॥ घोरलोहमुखाचैव जवनाश्चैकपादकाः ॥ २४ ॥ अक्षया बलवन्तश्च पुरुषाः पुरुषादकाः || किराताः कर्णचूडाच हेमाङ्गाः प्रियदर्शनाः ॥ २५ ॥ आममीनाशनास्तंत्र किराता द्वीपवासिनः ॥ अन्तर्जलचरा घोरा नरव्याघ्रा इति श्रुताः ॥ एतेषामीलयाः सर्वे विचेयाः काननौकसः ॥ २६ ॥ गिरिभिर्ये च गम्यन्ते प्लॅवनेन प्लवेन च ॥ रँलेवन्तं यवद्वीपं सप्तराज्योपशोभितम् || सुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम् ॥ २७ ॥ यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः || दिवं स्पृशति शृङ्गेण देवदानवसेवितः ॥ २८ ॥ एतेषां गिरिदुर्गेषु प्रपातेषु वनेषु च ॥ मार्गध्वं सहिताः सर्वे रामपत्नीं यशस्विनीम् ॥ २९ ॥ ततो रक्तजलं शोणमगार्थं शीघ्रगामिनम् || गत्वा पौरं समुद्रस्य सिद्धचारणसेवितम् ॥ ३० ॥ महाग्रामयुक्तान् । कोशकाराणां राजविशेषाणां ॥१९ | ये गम्यन्ते । तान्द्वीपान् । सप्तराज्योपशोभितं सप्तख- - २२ ।। समुद्रं अवगाढान् प्रविष्टान् । पर्वतान् । ण्डोपशोभितं । यवद्वीपं च गच्छत । तं यद्वीपम- मन्दरस्य आयतां कोटिं च संश्रिताकर्णप्रावरणादयः |तिक्रम्य यः शिशिरोनाम पर्वतःशृङ्गेण दिवं स्पृशति एतेषामालयाः सर्वे विचेयाइतिसंबन्धः । काननौकस तं गच्छत । एतेषां द्वीपादीनां गिरिदुर्गेषु वनेषु च । । वरणा: आच्छादितकर्णाः । प्रपातेषु निर्झरेषु च । रामपत्नीं मार्गध्वमिति संबन्धः। निष्कर्णाइत्यर्थः । ओष्ठे कर्णी येषां से ओष्ठकर्णकाः । यवद्वीपसुवर्णरूप्यकावपि लङ्काद्वीपवत् समुद्रान्तर्वर्ति- लोहमुखाः लोहतुल्यमुखाः । कर्णेषु चूडा येषां ते नौ द्वीपविशेषौ ॥ २७-२९ ॥ एवं जम्बूद्वीप कर्णचूडा: । आममीनाशना इति पूर्वोक्तकिराता लवणसमुद्रं चोक्त्वा लक्षद्वीपप्रदेशानाह - तत इत्या- व्यावर्त्यन्ते । द्वीपवासिनः द्वीपान्तरेवसन्तो मन्दपि दिना ॥ समुद्रस्य पारं लवणसमुद्रापरपारस्थं । वसन्तीत्यर्थः । नरव्याघ्राः अर्धनररूपा व्याघ्ररूपाचे- रक्तजलं अगाधं शीघ्रगामिनं सिद्धचारणसेवितं शोणं त्यर्थः ।। २३–२६ ।। एवं जम्बूद्वीपान्वेषणं विधाय शोणाख्यं नदं । गत्वा । तस्य तीर्थेषु अवतारेषु | द्वीपान्तरान्वेषणं विधत्ते - गिरिभिरित्यादि । रामपत्नीं वनेषु च वैदेह्यासह रावणोमार्गितव्यः । केवलं रावणं यशस्विनीमित्यन्तमेकं वाक्यं ॥ ये द्वीपाः गिरिभिर्ग- केवलं सीतां च दृष्ट्वा नागन्तव्यं । रावणहननाय म्यन्ते । प्लवनेन लङ्घनेन च ये गम्यन्ते । प्लवेन उडुपेन | सीतानयनाय च उभावपि दृष्ट्वा आगन्तव्यमितिभावः सकर्णप्रावरणाः कर्णपुट स्यैव प्रावरणवस्त्रवद्विस्तृत त्वेनतथोक्तिः । तथा ओष्ठकर्णिकाः ओष्ठपर्यन्तंलंबमानकर्णाः । लोहमुखाः ताम्रमुखाः । चर्मपादुका: जानुपर्यन्तं विद्यमानचर्ममयपादत्राणाः । एकपादकाइत्यपिक्कचित्पाठः ॥ २४ ॥ शि० अक्षयाः नाश- रहिताः गृहरहितावा ॥ ति० अक्षयाः अक्षयसन्तानाः । एतेउक्ताः पुरुषाः । तथैवपुरुषादकाः रक्षोभेदाः । तीक्ष्णसूच्यप्रसदृशतै- क्ष्ण्यवतीचूडाकेशपाशोयेषां ॥ २५ ॥ ति० आममीनाशनाः अपक्वमत्स्यभुजः ॥२६॥ ती० यवद्वीपं यवकोटिपर्युपलक्षितद्वीपं । अस्तीतिशेषः । ति० ततः परंयत्नवन्तोभूत्वा । सप्तराज्योपशोभितंयवद्वीपं तथासुवर्णद्वीपंरूप्यंकद्वीपं विचेतव्यमितिशेषः । सुवर्ण- करमण्डितं सुवर्णकुर्वन्तियेतैः शोभितं ॥ २७ ॥ ति० ततोनित्यजलमितिपाठे नित्यजलमितितस्यसंज्ञा ॥ ३० ॥ [ पा० ] १ च. झ. ट. सर्वंचतद्विचेतव्यं. ग. सर्वमेतद्विचिन्वध्वं. २ क. ख. घ. – ट. मृगयद्भिः. ग. मृगयन्तः ३ छ. ज. भार्यादयितां. ङ. दक्षिणांभार्या ४क क्षुषांदशरथस्यच. ५ ख मन्दरस्यचकोटीश्चये किंचित्संश्रिता जनाः ६ क. ङ. – ट केचिदालयाः. ७ ख. ट. यवनाश्चैक. ठ जवनाश्चर्मपादुका ८ ङ. छ. झ. ट. तथैव. ९ ख. ङ. छ. झ ञ ट किरातास्ती - क्ष्णचूडाश्च. १० छ. झ. ट. हेमाभाः ११ ग. ङ. च. ज. श्चात्र. छ. झ, ञ ट चापि क. चैव. १२ छ. झ. ट. माश्रयाः . ङ. मालयाःकामं १३ क. कामरूपिणः १४ च. ज. लङ्घनेन. ङ. च. लङ्घनैः सुप्लवेनच. १५ झ. यत्नवन्तोयवद्वीपं. १६ ङ. सुवर्णद्वीपकंचैव. ख. सुवर्णकुड्यकंचैव. छ. झ. ट. सुवर्णरूप्यकद्वीपं. १७ छ. झ. ञ. ट. सुवर्णकरमण्डितं. प्रभूतेषु. १९ छ. झ. ट. रक्तजलंप्राप्यशोणाख्यंशीघ्रवाहिनं. २० क. ग. ज. शीघ्रवाहिनं. २१ क. समुद्रपारस्थं. १८ क. ग.