पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ अपरे वानरश्रेष्ठाः संयम्य च यथोचितम् || सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा ॥ ४३ ॥ सुग्रीवस्त्वरितो रामे सर्वोस्तान्वानरर्षभान् || निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत् ॥ ४४ ॥ यथासुखं पर्वर्तनिर्झरेषु वनेषु सर्वेषु च वानरेन्द्राः ॥ निवेशयित्वा विधिवद्धलानि बलं बलज्ञः प्रतिपत्तुमीष्टे ॥ ४५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ चत्वारिंशः सर्गः ॥ ४० ॥ सुप्रीवेण रामाज्ञयाविनतनामकसेनापतिप्रति प्राच्यांदिशिसूर्यसंचारार्हदेशावधि तत्तत्स्थलीय विशेषनिवेदनपूर्वकं तत्र- तत्र स्वसैन्यैः सहसीतान्वेषणचोदनेनसह मासातिक्रमेदण्डयत्वोक्तिः ॥ १ ॥ अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः ॥ उवाच नरशार्दूलं रामं परबलार्दनम् ॥ १ ॥ आगता विनिविष्टाश्च बलिनः कामरूपिणः ॥ वानरा वारणेन्द्राभा ये मँद्विषयवासिनः ॥ २ ॥ त इमे बहुर्विक्रान्तैर्हरिभिर्भीमविक्रमैः ॥ आगता वानरा घोरा दैत्यै॒दानवसन्निभाः ॥ ३ ॥ ख्यातकर्मापदानाच बलवन्तो जितमाः ॥ पैराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः ॥ ४ ॥ पृथिव्यम्बुचरा राम नानानगनिवासिनः ॥ कोटय्ग्रश इमे प्राप्ता वानरास्तव किङ्कराः ॥ ५ ॥ निदेशवर्तिनः सर्वे सर्वे गुरुहिते रताः ॥ अभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिन्दम ॥ ६ ॥ त इमे बहुसाहस्रैरैनीकैर्भीमविक्रमैः ॥ यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम् ॥ स्वत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि ॥ ७ ॥ शेषः ॥ ४२ ॥ संयम्य वस्त्रादिकं संकुचितं कृत्वा अथ सीतान्वेषणाय पूर्वस्यां दिशि सुप्रीवेण विन- सन्नम्यति च पाठः ॥ ४३ ॥ सुग्रीवः प्राञ्जलिस्त्व- तप्रेषणं चत्वारिंशे- - अथ राजेत्यादि ॥ १ ॥ मद्वि- रितः सन् सर्वान् रामे निवेदयित्वा स्थितः तानत्र- बीच । तदेवाह—यथेति । भो वानरेन्द्राः पर्वतादिषु षयवासिनः मदवगतदेशवासिनः । “विषयो यस्य खानि बलानि यथासुखं निवेशयित्वा । बलज्ञो यो ज्ञातस्तत्र शब्दादिकेष्वपि” इत्यमरः । यद्वा मद्राज्य- यूथपः । स्वं बलं प्रतिपत्तुं ज्ञातुं । ईष्टे ईशो भवेत् । वासिनः ॥ २–३ ॥ ख्यातकर्मापदानाः कर्म लिङर्थे लट् । यद्वा रामे निवेदयित्वा तदधीनं कृत्वा । लङ्घनाधिक्रिया अपदानं पूर्ववृत्तं विस्मयनीयशत्रुनि- अब्रवीत् तत्तत्स्वरूपमब्रवीत् । यथेति वानरेन्द्र इति च रसनं ख्याते कर्मापदाने येषां ते तथा ॥ ४ ॥ पाठः । सुग्रीवः बलं प्रतिपत्तुमीष्टे स्म ।। ४४ – ४५ ॥ कोट्य इति बहुसंख्योपलक्षणं ॥ ५ ॥ गुरुहिते इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकोन- स्वामिहिते ॥ ६ ॥ बहुसाहस्रैर्भीमविक्रमैरनीकैः चत्वारिंशः सर्गः ॥ ३९ ॥ सहिताः । त इम इत्यङ्गुल्या निर्देश: । प्राप्तकालं स० ख्यातोधर्मोयेषांते । पदाताः यानंविनापादेनैवगमनशीलाः । व्यवसायोनिश्चयबुद्धिः | मत्वर्थीयप्रत्ययान्तत्वात्तद्वत्सूत्तमाः ॥ ४ ॥ ति० अंबुचराः समुद्रमध्यद्वीपचराः ॥ ५॥ [ पा० ] १ ख. धर्मज्ञस्तत: २ ग. पर्वतकन्दरेषु. ख. घ. छ. पर्वतनिर्दरेषु. ३ क. ग. प्लवगाधिपः ४ ख. आगताचवि- शिष्टाश्च. ५ छ. झ. ट. कामचारिणः . ६ च. – ट. वानरेन्द्रामहेन्द्राभाः क. ङ. वानरेन्द्र महाभागाः ७ मेविषय. ८ ङ.――ट॰ विक्रान्तैर्बलिभिः ख. विक्रान्तैरनेकैर्भीमदर्शनैः १२ ख. व्यवसायेपि. १३ ग. पृथिव्यंबर संचाराः कोठ्योघाश्चइमे, १५ च. छ, ज, न. ट, स्थिताः ९ ग. वानरश्रेष्टाः. १० ठ. ख्यातकर्मपदाताश्च ११ ख. पराक्रमेच. १४ ग. कोट्योघैस्तइमे ख. कोट्यग्रतइमे. क. कोट्यप्रगाइमे. छ. झ. ट. १६ ग. छ. झ. ट रनेकैर्बहुविक्रमैः, ङ. ज. स. रनेकैर्भीमविक्रमैः