पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ सर्गः ३६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १४९ कृताऽत्र संस्था सौमित्रे सुग्रीवेण यथा पुरा || अद्य तैर्वानरैः सर्वैरागन्तव्यं महाबलैः ॥ २१ ॥ 'ऋक्षकोटिसहस्राणि गोलाङ्गुलशतानि च ॥ अद्य त्वामुपयास्यन्ति जहि कोपमरिन्दम || कोट्योनेकास्तु काकुत्स्थ कैपीनां दीप्ततेजसाम् ॥ २२ ॥ ( तव हि मुखमिदं निरीक्ष्य कोपात्क्षेतजनिभे नयने निरीक्षमाणाः ॥ हरिवरवनिता न यान्ति शान्ति प्रथमभयस्य हि शङ्किताः स सर्वाः ॥ २३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चत्रिंशः सर्गः ॥ ३५ ॥ षट्त्रिंशः सर्गः ॥ ३६ ॥ तारापरिसान्त्वनेन प्रसन्नमनसंलक्ष्मणप्रतिसुग्रीवेण राममहिमप्रशंसनपूर्वकं स्त्रापराधक्षमापणम् ॥ १ ॥ लक्ष्मणेनापि सुग्रीवंप्रति स्वपरुषभाषणक्षमापणपूर्वकं सत्वरंरामसमीपमेत्य सान्त्वनचोदना ॥ २ ॥ इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम् ॥ मृदुस्वभावः सौमित्रि: प्रतिजग्राह तद्वचः ॥ १ ॥ तस्मिन्प्रतिगृहीते तु वाक्ये हरिगणेश्वरः ॥ लक्ष्मणात्सुमहत्रासं वस्त्रं क्लिन्नमिवात्यजत् ॥ २ ॥ . ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत् || चिच्छेद विमदश्वासीत्सुग्रीवो वानरेश्वरः ॥ ३ ॥ स लक्ष्मणं भीमबलं सर्ववानरसत्तमः || अब्रवीत्प्रश्रितं वाक्यं सुग्रीवः संप्रहर्षयन् ॥ ४ ॥ । प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् ॥ रामप्रसादात्सौमित्रे पुनः प्राप्तमिदं मयां ॥ ५ ॥ कः शक्तस्तस्य देवस्य ख्यातस्य वेन कर्मणा | तादृशं विक्रमं वीर प्रतिकर्तुमरिन्दम ॥ ६ ॥ सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम् ॥ सहायमात्रेण मया राघवः स्वेन तेजसा ॥ ७ ॥ 66 अत्र सीतान्वेषणकार्यविषये । सुग्रीवेण पुरा त्वदागम- | इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे नात्पूर्वमेव । संस्था व्यवस्था त्रिपञ्चरात्रादूर्ध्वं नागन्त- मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चत्रिं- व्यमित्येवंरूपा । यथा येन प्रकारेण कृता तथा । अद्य शः सर्गः ॥ ३५ ॥ अस्मिन्दिने । तैरागन्तव्यं ॥ २१ - २२ ॥ हिशब्द: पादपूरणे । सर्वाः हरिवरवनिताः तवेदं मुखं निरीक्ष्य अथ लक्ष्मणसुग्रीवसौहृदभाषणं षट्त्रिंशे - इत्युक्त प्रथमभयस्य शङ्किता: वालिवधजनितभयशङ्किता: | इत्यादि ॥ १ ॥ सुमहासमिति आन्महत — " सत्यः । रोषाद्धेतोः क्षतजसमे नयने निरीक्षमाणाः इत्याकाराभाव आर्षः । निं आ ॥ २ ॥ बहुगुणं शान्ति न यान्तिहि न यान्त्येव । प्रथमभयस्य श- बहुविधभोगप्रदं । महत् दिव्यं ।। ३ - ४ |॥ इदं पूर्वोक्तं इतिकर्मणि षष्ठी। " न लोकाव्यय - " इत्या- सर्वे || ५ || तादृशंविक्रमं प्रतिकर्तुं तादृशस्य विक्र- दिना षष्ठीप्रतिषेधेपि तत्प्रयोग आर्षः ॥ २३ ॥ | मस्य प्रतिकर्तुमित्यर्थः ॥ ६ ॥ सहायमात्रेणमयेत्युप- शि० गोलाङ्गूलशतानि अनन्तसंख्याकगोलाङ्गूलदैर्ध्यसदृश दैर्ध्यविशिष्टलाङ्गूलविशिष्टवानरविशेषाश्चेत्यर्थः ॥ २२ ॥ इति पत्रिंशः सर्गः ॥ ३५ ॥ स० धर्मसंहितंप्रश्रितंवचः अवाक्यंयथाभवतितथाप्रतिजग्राह । प्रत्युत्तरंनोक्तवानितियावत् । इतिवाक्यं उक्तः श्रावित इतिवा ॥ १ ॥ सुमहात्रासं अतिमहाभयं । सुमहत्रासमितिपाठे सुमहदितिव्यस्तंसद्वस्त्रपदेनान्वेति ॥ रामानु० सुमहत् सुम- हान्तं ॥ २ ॥ शि० देवस्य नित्यप्रमोदवतः ॥ ति० स्वेनकर्मणा धनुर्भङ्गवालिवधादिना | तादृशं तज्जनितोपकारसदृशं ॥ ६ ॥ [ पा० ] १ छ. झ. ट. कृतासुसंस्था. क. ख. ग. ङ. च. ज. ज. कृतातुसंस्था. २८. उद्यतैर्वानरैः ३ ग. हरीणां. ४ ङ. च. ज. – ट. त्क्षतजसमे ५ ज. लक्ष्मणोत्थमहत्. ६ छ. झ ट तादृशंप्रतिकुर्वीत अंशेनापिनृपात्मज.