पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३३ ] श्रीमद्गोविन्दरांजीयव्याख्यासमलंकृतम् । १४३ सा प्रस्खलन्ती मदविहलाक्षी प्रलम्बकाञ्चीगुणहेमसूत्रा || संलक्षणा लक्ष्मणसन्निधानं जगाम तारा नमिताङ्गष्टिः ॥ ३८ ॥ स तां समीक्ष्यैव हरीशपत्नीं तस्थावुदासीनतया महात्मा || अवाङ्मुखोऽभून्मनुजेन्द्र पुत्रः स्त्रीसन्निकर्षाद्विनिवृत्तकोपः ॥ ३९ ॥ सा पानयोगाद्विनिवृत्तलज्जा दृष्टिप्रसादाच्च नरेन्द्रसुनोः ॥ उवाच तारा प्रणयप्रगल्भं वाक्यं महार्थ परिसान्त्वपूर्वम् ॥ ४० ॥ किं कोपमूलं मनुजेन्द्रपुत्र कस्ते न संतिष्ठति वाङ्देशे ॥ कः शुष्कवृक्षं वनमापतन्तं देवाग्निमासीदति निर्विशङ्कः ॥ ४१ ॥ स तस्या वचनं श्रुत्वा सान्त्वपूर्वसंशयम् || भूयः प्रणयदृष्टार्थ लक्ष्मणो वाक्यमब्रवीत् ॥ ४२ ॥ किमयं कामवृत्तस्ते लुप्तधर्मार्थसंग्रहः ॥ भर्ता भर्तृहिते युक्ते न चैनमवबुध्यसे || ४३ ॥ न चिन्तयति राज्यार्थं नीस्माञ्शोकपरायणान् || सामात्यपरिषत्तारे पानमेवोपसेवते ॥ ४४ ॥ स मासांश्चतुरः कृत्वा प्रमाणं वगेश्वरः ॥ व्यतीतांस्तान्मदैव्यग्रो विहरन्नावबुध्यते ॥ ४५ ॥ न हि धर्मार्थसिद्ध्यर्थं पानमेवं प्रशस्यते || पानादर्थश्च धर्मश्च कामश्च परिहीयते ॥ ४६ ॥ " सा कान्तसंश्लेषं विनापिरमणीयगमनसौन्दर्या । | र्षसहस्राणि राज्यं परिपाल्य प्रजापराधं क्षान्तवतो प्रस्खलन्ती संश्लेषकृतायासेन पदे पदं कृत्वागच्छन्ती | दशरथस्य पुत्रस्त्वं अपराधिजनानां शिरश्छेदनं करि- मदविह्वलाक्षी भोगसंवर्धकमधुपानमदेनविह्वलनेत्रा । ष्यामीति संप्रति समागतोसि सम्यश्वी भवतो गतिः । प्रलम्बे काचीगुणहेमसूत्रे यस्याः सा प्रलम्बकाञ्ची- कस्ते न संतिष्ठति वाडिदेशे यस्ते वाडिदेशे न तिष्ठति गुणहेमसूत्रा | ईषच्छिथिलदुकूलतया शयने यथा सकः । अशास्त्रवश्यस्य दृष्टेवस्तुनि सपदिचापलं कृत्वा स्थिता तथैव समागतेत्यर्थः । सलक्षणा व्यक्तैः संभो- निवर्तितुमक्षमस्य तिर्यग्जनस्य च्युतान्भोगान्स्वयमेव गलक्षणैः समागता । लक्ष्मणसन्निधानं जगाम । दत्त्वा स्वाज्ञां कुर्वन्तं हिंसितुमिच्छसि । क इत्यादि । किं मातुरपि गोप्यमस्तीत्यागता । नमिताङ्गयष्टिः दवानौ पतन् चपल: शलभः किलेतिभावः । तद्वञ्च्च- द्रषीभावावस्थायां नमितं नार्जवमर्हति । अतः नम्र- पलोयमित्येवं दृष्टान्तः । सतिष्ठतीत्या परस्मैपद तैव यथा निरूपकंभवति तथा स्थितेत्यर्थः ॥ ३८ ॥ ॥ ४१ ॥ असंशयं निःसंशयं । अकुटिलमितियावत् । उदासीनतया तत्कान्तिनिर्वर्णनानादरतया ॥ ३९ ॥ प्रणयदृष्टार्थ स्नेहसंदर्शितप्रयोजनं ॥ ४२ ॥ अती- नरेन्द्रसूनोः धार्मिकस्य लक्ष्मणस्य | दृष्टिप्रसादाद्धेतो: । वायुक्तं तव भर्तुर्विषयप्रावण्यमित्याह – किमयमि- प्रणयप्रगल्भं स्नेहदृष्टं ॥ ४० ॥ चतुरोमासान् राज- त्यादिना ॥ युक्ते सक्ते इति संबुद्धिः । अयं कामवृत्त पुत्रौ वित्तनित सात्कृत्य स्वयं भोगप्रवणा स्थिता इति एनं नावबुध्यसेकिमिति संबन्धः ॥ ४३ ॥ तज्जानन्त्यपि किं कोपमूलमित्याहं । तत्कृपारसविशे- राज्यार्थी राज्यरूपप्रयोजनं ॥ ४४ ॥ प्रमाणं मर्यादां षज्ञतया दृष्टिप्रसादादिति ह्युक्तं | मनुजेन्द्रपुत्र । षष्टिव- ॥ ४५ ॥ धर्मार्थसिद्धयर्थं यतमानस्येतिशेष: ८८ " गतक्रोधचित्तः ॥ ३६ ॥ रामानु० "येनैवबाणेनगतः प्रियोमे तेनैव मांत्वं जहिसायकेन । हतागमिष्यामिसमीपमस्यनमा- मृतेरामरमेतवाली " इतियारामंप्रत्युक्तवतीसेत्यर्थः । यद्वा " स्वयमेवैनंद्रष्टुमर्हसिभामिनि " इतिसुग्रीवेणोक्तासातारा ॥ स० हेमात्मकानिसूत्राणि तन्तवोयस्मिन्वस्त्रे तद्धेमसूत्रं । प्रलंबेकाञ्चीगुणहेमसूत्रेयस्यास्सा | नमितामयष्टिः विनयेनेतिवा स्तनादिभा- रेणेतिवाभावोबोध्यः ॥ ३८ ॥ ति० परिसान्त्वरूपं परितः सान्त्वरूपं । पतिसान्त्वेतिपाठस्सुगमः ॥ ४० ॥ ति० राज्यार्थ [ पा० ] १ क. सुलक्षणा. २ क. ग. सन्निकर्षाच्च निवृत्त. ३ घ. रोष:. ४ क. ख. घ. -ट. पानयोगाच्चनिवृत्त ५ ख. ग. प्रसाराच. क. प्रचाराच. ६ छ. झ. ट. सान्त्वरूपं. ७ छ.ट. दावाग्निं ८ क. ख. ग. - ट. मशङ्कितः ९ ङ. च. ज. ज. कामवृत्तच. १० झ ट सोस्मान्. ११ झ ट सामान्यपरिषत् १२ छ. झ. ट. न्मदोदग्रो. १३. ग. ङ.-ट. पानमेव. १४ ग. ङ. - ट. कामश्चधर्मश्च.