पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ बह्वीश्च विविधाकारा रूपयौननगर्विताः || स्त्रियः सुग्रीवभवने ददर्श से महाबलः ॥ २२ ॥ दृष्ट्वाभिजन संपन्नाश्चित्रमाल्यकृतस्रजः ॥ फलमाल्यकृतव्यग्रा भूषणोत्तमभूषिताः ॥ २३ नाटतानपि चाव्यग्रान्नानुदात्तपरिच्छदान् || सुग्रीवानुचरांश्चापि लक्षयामास लक्ष्मणः ॥ २४ ॥ कृजितं नृपुराणां च काञ्चीनां निंनदं तथा ॥ सन्निशम्य ततः श्रीमान्सौमित्रिर्लज्जितोऽभवत् ॥ २५ ॥ , रोषवेगप्रकुपितः श्रुत्वा चाभरणखनम् || चकार ज्याखनं वीरो दिश: शब्देन पूरयन् ॥ २६ ॥ चारित्रेण महाबाहुरपकृष्टः स लक्ष्मणः ॥ तस्थावेकान्तमाश्रित्य रामशोकसमन्वितः ॥ २७ ॥ तेन चापवनेनाथ सुग्रीवः प्लवगाधिपः ॥ विज्ञायाऽऽगमनं त्रस्तः संचचाल वरासनात् ॥ २८ ॥ अङ्गदेन यथा मह्यं पुरस्तात्प्रतिवेदितम् || सुव्यक्तमेष संप्राप्तः सौमित्रिर्भ्रातृवत्सलः ॥ २९ ॥ अङ्गदेन समाख्यातं ज्यावनेन च वानरः || बुबुधे लक्ष्मणं प्राप्तं मुखं चास्य व्यशुष्यत ॥ ३० ॥ ततस्तारां हरिश्रेष्ठः सुग्रीवः प्रियदर्शनाम् || उवाच हितमव्यग्रस्वाससंभ्रान्तमानसः ॥ ३१ ॥ किंनु तत्कारणं सुश्रु प्रकृत्या मृदुमानसः ॥ सरोष इव संप्राप्तो येनायं राघवानुजः ॥ ३२ ॥ किं पश्यसि कुमारस्य रोषस्थानमनिन्दिते ॥ न खल्वकारणे कोपमाहरेन्नरसत्तमः ॥ ३३ ॥ यदस्य कृतमस्माभिर्बुध्यसे किंचिदप्रियम् || तह्रुद्ध्या संप्रधार्याशु मिर्हसि भाषितुम् ॥ ३४ ॥ अथवा स्वयमेवैनं द्रष्टुमर्हसि भाषितुम् ॥ वचनैः सान्त्वयुक्तैश्च प्रसादयितुमर्हसि ॥ ३५ ॥ त्वदर्शनविशुद्धात्मा नैं स कोपं करिष्यति ॥ न हि स्त्रीषु महात्मानः कचित्कुर्वन्ति दारुणम् ॥ ३६ ॥ त्वया सान्त्वैरुपक्रान्तं प्रसन्नेन्द्रियमानसम् ॥ ततः कमलपत्राक्षं द्रक्ष्याम्यहमरिन्दमम् ॥ ३७ ॥ च यस्य । यद्वा समानि अन्यूनातिरिक्तानि | शोकसमन्वितः रामविषयशोकसमन्वितः । एकान्तं गीतसंबन्धीनि पदान्यक्षराणि च यस्य || २१ – २२॥ स्त्रीप्रसङ्गरहितप्रदेशं ॥ २७ ॥ सौमित्रि:सं- फलमाल्यकृतव्यग्राः फलमाल्यार्थी व्यग्रा इत्यर्थः प्राप्त इत्यागमनं विज्ञायेति संबन्धः । संचचाल ॥ २३ ॥ नानुदात्तपरिच्छदान् उत्कृष्टवस्त्राभर- वरासनात् लाङ्गूलचलनमाल्यच्छेदनादिकापेयव्या- णादिकान् ॥ २४ ॥ लज्जितोभवत् उपरिसुरतद्योत- पारानकरोदित्यर्थः ॥ २८ – ३० ॥ अव्यः कार्याश कृत्वादिति भावः ॥ २५ ॥ रोषवेगप्रकुपितः रोषप्रवृ- इति शेषः ॥ ३१ – ३६ || त्वया सान्त्वैः प्रसन्नेन्द्रि- द्धः । प्रकोपशब्दो ह्यमिवृद्धवाची ॥ २६ ॥ राम- | यमानसमिति संबन्धः । उपान्तं उपागतं ॥ ३७ ॥ ति० अभिजनसंपन्नाः आभिजात्ययुक्ताः । वरमाल्यकृतव्यप्राः वरमाल्यानांउत्तमस्रजांकृतं करणंतत्रव्यमाः ||२३|| ति० ल- ज्जितोऽभवत् अयोध्यातोप्यधिकसौभाग्यदर्शनाल्लज्जा । परस्त्रीदर्शनकृतालज्जेत्यन्ये ॥ २५ ॥ ति० आभरणस्वनं श्रुत्वा स्त्रीणांततोनि- वृत्तयेज्यास्वर्नचकार ॥ शि० आभरणस्वनंश्रुत्वा रोषवेगप्रचलितः रोषवेगःप्रचलितोनिवृत्तोयस्यसः तिरोहितकोपइत्यर्थः । ज्याखनं चकार सुग्रीवानवधानतानिवृत्तयेइतिशेषः ॥२६॥ ति० तदेवाह — चारित्रेणेति । चारित्रेण स्त्रीगोष्ठयांप्रवेष्टुंनो चितमित्याचार पर्या- लोचनया | अपकृष्टोनिवर्तितान्तःपुरप्रवेशःसन् । एकान्तमाश्रित्य रामकोपसमन्वितः रामकार्याप्रवृत्तिदर्शनजकोपेनसमन्वित स्वस्थौ ॥ ती० रामकोपसमन्वितः बुद्धिस्थरामकोपइत्यर्थः । चारित्रेणापकृष्टः सञ्चरित्रयुक्ततयापरस्त्रीदर्शनेन स्त्रीनूपुरशब्दश्रवणे- नचलज्जयोदासीनस्सन् । एकान्तेस्थितवानितिभावः ||२७|| ति० उपशुष्यत उपाशुष्यत ॥३०॥ ति० निर्निमित्तकोपासंभवा- निमित्तंचानिर्णीयस्वस्य समीपगमनमनुचितमितिपक्षान्तरंगृह्णाति – अथवेति । स्वयमेव मांविहायेत्यर्थः ॥ ३५॥ ति० विशुद्धात्मा बल:. २ छ. झ. ट. संपन्नास्तत्र. ३ ङ. च. छ. झ ञ ट वरमाल्य. ४ घ. छ. झ. ट. नापिचाव्यमान् च. नापिवाव्यप्रान्. ५ छ. झ. ट. निखनं. ६ ख. ग. ङ. सनिशम्य ७ च ज ञ ट प्रचलितः क. प्रकटितं. ८ क. ग. ङ. - ट. रामकोपसमन्वितः ९ क मांप्राप्तः १० क. ग. ङ. —ट समाख्यातो. ११ क. छ. झ. चास्यो पशुष्यत. ख. ङ. च. ज. न. ट. चास्योपशुष्यते. १२ च.ट. किंनुरुत्तारणं. ङ किंतारेकारणं. १३ ङ. छ. – ट. नरपुङ्गवः. १४ ङ. – ट. क्षिप्रमेवाभिधीयतां १५ क. ग. – ट. भामिनि १६ छ. झ. लद्दर्शने. १७ क. ख. घ. ट. नस्मकोपं. [पा०] ] क. ङ. ज.