पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । एकत्रिंशः सर्गः ॥ ३१ ॥ रामेण सुग्रीवेआपातजकोपोदित स्वपरुष भाषणश्रवणमात्रेणसुग्रीव वधंप्रतिजा नमानंलक्ष्मणप्रति सान्त्वोक्त्यातत्कोपापनो- दनपूर्वकं सानैवसुग्रीवेव्यवहारचोदना ॥ १ ॥ सशरचापपाणिन | लक्ष्मणेन कोपाटोपेनकपिकुलभीषण पूर्व कमङ्गप्रति सुग्रीवेस्वागमननिवेदनचोदना ॥ २ ॥ साभिवादनमङ्गदेन लक्ष्मणागमननिवेदनेऽपिमदनमदपरवशतयात दबुद्ध्वतिसुग्रीवे लक्ष्मणसंत्रस्तक पिकुलकिलकिलाकोलाहलश्रवणसमुद्बुद्धेसति तंप्रति मन्त्रिवराभ्यां लक्ष्मणागमन निवेदन पूर्व कंतत्प्रसादन- चोदना ॥ ३ ॥ १३४ [ किष्किन्धाकाण्डम् ४ स कामिनं दीनमदीनसत्त्वं शोकाभिपत्रं समुदीर्णकोपम् ॥ नरेन्द्रनुर्नरदेवपुत्रं रामानुजः पूर्वजमित्युवाच ॥ १ ॥ न वानरः स्थास्यति साधुवृत्ते न मस्यते कर्मफलानुषङ्गान् || न भोक्ष्यते वानरराज्यलक्ष्मीं तथाहि नाभिक्रमतेऽस्य बुद्धिः ॥ २ ॥ मतिक्षयाङ्ग्राम्यसुखेषु सक्तस्तव प्रसादाप्रतिकारबुद्धिः ॥ हतोऽग्रजं पश्यतु वीरँ तस्य न राज्यमेवंविगुणस्य देयम् ॥ ३ ॥ न धारये कोपमुदीर्णवेगं निहन्मि सुग्रीवमसत्यमद्य | हरिप्रवीरैः १ सह वालिपुत्रो नरेन्द्रपल्या विचयं करोतु ॥ ४ ॥ तमात्तबाणासनमुत्पतन्तं निवेदितार्थ रणचण्डकोपम् || उवाच रामः परवीरहन्ता स्ववेक्षितं सानुनयं च वाक्यम् ॥ ५ ॥ न हि वै त्वद्विधो लोके पापमेवं समाचरेत् || पापमार्येण यो हन्ति स वीरः पुरुषोत्तमः ॥ ६ ॥ नेक्ष्मद्य त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण ॥ तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च सङ्गतम् ॥ ७ ॥ अथाङ्गदेन लक्ष्मणकोपकथनं सुप्रीवायैकत्रिंशे - स | इति योजना ॥ २ ॥ मतिभ्रमात् बुद्धिविपर्यासात् । कामिनमिति ॥ कामिनं अधिककामं । अतएव तव प्रसादाप्रतिकारबुद्धिः प्रसादस्य राज्यप्रदानादिरू- दीनं । तथाप्यदीनसत्त्वं । एतेन वस्तुतः अदीनस- पस्य अप्रतिकारबुद्धिः प्रत्युपकारबुद्धिरहितः । अतएव त्त्वोपि दैन्यं भावयतीति गम्यते । शोकाभिपन्नं शोकं - हतः सुग्रीवः अग्रजं वालिनं । पश्यतु । एवंविगुणस्य प्राप्तं । समुदीर्णकोपं अभिवृद्धकोपं । अस्मिोके तस्य राज्यं नदेयं । वालिनमिति क्वचित्पाठः । तत्र नरदेवपुत्रमित्यत्र देकारो गायत्र्या एकादशाक्षरं । वृत्तमुपजातिः ॥ ३ ॥ नधारये अकार्यकरं धर्तु न दशसहस्रलोका गताः ॥ १ ॥ साधुवृत्ते साधूनां क्षम इत्यर्थः । असत्यं सत्यवचनरहितं । नरेन्द्रपत्नयाः मित्रसमानसुखदुःखानां सुहृदां वृत्ते आचारे । नस्था- सीतायाः | विचयं अन्वेषणं ॥ ४ ॥ मम अहृदयव स्यति । कर्मफलानुषङ्गान् अग्निसाक्षिकसख्यरूप कर्मणा चनमात्रेण अयं तं हन्यादेवेत्यनुतप्तो रामः ग्राहस्म । •वालिनिरसनराज्यदारलाभरूपफलानुबन्धान् । नमं- परवीरहन्ता नतुस्वाश्रितहन्ता | स्ववेक्षितं सुष्टुनिरू- स्यते । वानरराज्यलक्ष्मीं न भोक्ष्यते । तथास्य पितं ॥ ५ ॥ पापं मित्रहननाध्यवसायरूपं । आर्येण बुद्धिः नाभिक्रमते अस्मत्प्रयोजनाभिमुख्ये न वर्तत | सम्यग्विवेकेन ॥ ६ ॥ इदं मित्रहननाध्यवसायरूपं स० तव प्रतिकारबुद्धिः प्रत्युपकारबुद्धिः | नेत्यत्राप्यन्वेति । नवर्ततइत्यर्थः । हेवीर एवंगुणस्यत्वया प्रसादाद्राज्यंनदेयं ॥ ति० नदेयं दत्तं नानुपालनीयमित्यर्थः ॥ रामानु० वीरवालिनमित्यत्रवृत्तभङ्गआर्षः ॥ ३ ॥ रामानु० सानुनयं सप्रसादं || शि० स्ववीक्षितं स्वेननिश्चितं वाक्यमुवाच । किंच स्ववीक्षित मितिलक्ष्मणविशेषणं । स्वस्मिन्वीक्षितंवीक्षणंयस्येत्यर्थः ॥ ५ ॥ [ पा० ] १. छ. –ट. समुदीर्णकामं. २ झ ञ. नमन्यते. ३ क फलानुषङ्गं. ४ ङ. छ. झ. ट. नातिक्रमते. ५ ग. घ. छ. झ. ट. प्रसादात्प्रतिकार. क. च. ज. ञ. प्रसादात्प्रतिपन्नराज्य: ६ झ ञ ट वीरवालिनं. ७ क. घ. छ. ट. नरेन्द्रपु त्र्याः, ८ ङ, च, छ. ट. स्ववीक्षितं. ९ ङ. झ. ट. कोपमार्येण १० छ. झ. ट. नेदमत्र. ११ घ. कार्य.