पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 सर्गः ३० ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । यदर्थमयमारम्भः कृतः परपुरञ्जय || समयं नाभिजानाति कृतार्थ : प्लवगेश्वरः ॥ ७७ ॥ वैर्षासमयकालं तु प्रतिज्ञाय हरीश्वरः ॥ व्यतीतांश्चतुरो मासान्विहरन्नावबुध्यते ॥ ७८ ॥ सामात्यपरिषत्क्रीडन्पानमेवोपसेवते || शोकदीनेषु नासासु सुग्रीवः कुरुते दयाम् ॥ ७९ ॥ उच्यतां गच्छ सुग्रीवस्त्वया वॅत्स महाबल ॥ मम रोषस्य यद्रूपं ब्रूया चैनमिदं वचः ॥ ८० ॥ न च संकुचितः पन्था येन वाली हतो गतः ॥ समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥ ८१ ॥ एक एव रणे वाली शरेण निहतो मया ॥ त्वां तु सत्यादतिक्रान्तं हॅनिष्यामि सबान्धवम् ॥ ८२ ॥ ते॑देवं विहिते कार्ये यँद्धितं पुरुषर्षभ || तसहूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः || ८३ ॥ कुरुष्व सत्यं मयि वानरेश्वर प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम् ॥ मा वालिनं प्रेत्य गतो यंमक्षयं त्वमद्य पश्ये मम 'चोदितैः शरैः ॥ ८४ ॥ स पूर्वजं तीव्रविवृद्धकोपं लालप्यमानं मसमीक्ष्य दीनम् ॥ चकार तीव्रां मतिमुग्रतेजा हरीश्वरे मानववंशनाथः ॥ ८५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रिंशः सर्गः ॥ ३० ॥ मा भूदित्यर्थः ॥ ७६ ॥ अयमारम्भः सख्यकरणवा- - ८२ || कार्ये एवं विहिते एवमवस्थिते सति । लिनिरसनरूपः । यदर्थं यस्मै सीतान्वेषणप्रयोजनाय यद्धितं तब्रूहि । कालव्यतिक्रमः माभूदितिशेषः । कृतः । समयं तद्विषयसंकेतं । प्लवगेश्वरो नाभिजा- | अतः त्वर त्वरस्वेतिसंबन्धः || ८३ || उक्तमर्थ पुनः नातीति संबन्धः ॥ ७७ ॥ वर्षासमयकालं वर्षा एव संक्षेपेण सर्गान्ते दर्शयति - कुरुष्वेति ॥ मयि विषये समयकालः संकेतकालः तं । वर्षाशब्देन चत्वारो प्रतिश्रुतं सत्यं कुरु | शाश्वतं धर्मवेक्ष्य प्रकरण- मासा उपलक्ष्यन्ते । ७८ ॥ सामात्यपरिषत् सामा- मक्षयोधर्म इत्यवेक्ष्य || ८४ ॥ सः लक्ष्मणः | हरी- त्यबान्धवः ॥ ७९ ॥ मम रोषस्य यद्रूपं तत्सुग्रीव श्वरे सुग्रीवे । तीव्रांमतिं निग्रहबुद्धिमत्यर्थः | लाल- उच्यतां । एनमिदं वक्ष्यमाणं वचञ्च ब्रूयाः ॥ ८० ॥ प्यमानं प्रलपन्तं ॥ ८५ ॥ इति श्रीगोविन्दराजविर- हतो वाली येन पथा गतः स पन्थाः । परलोकइ- चिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्कि- त्यर्थः । न संकुचित : न नष्टइत्यर्थः । समये न्धाकाण्डव्याख्याने त्रिंशः सर्गः ॥ ३० ॥ मर्यादायां तिष्ठ । वालिपथं वालिगतं मार्ग ॥ ८१ । १३३ पराक्रमे अस्य सुग्रीवस्य एवंगतेकालेपरिज्ञातेपिचिन्तानस्यादितिकामं आश्चर्य | ती० वीर नृपात्मज त्वत्सहायस्यमे एवंगते सालगि- रिभूविदलनादिष्वित्थमप्रतिहतेपराक्रमे । कामंपरिज्ञातेसत्यपि अस्यसुग्रीवस्यचिन्तानस्यात् । समयव्यतिक्रमे पिहनिष्यतीतिविचा- रोनाभूदित्यर्थः । यद्वा सुग्रीवव्यामोहातिशयं प्रतिविस्मयवचनमेतत् । एवंगते त्वत्सहायस्यमेपराक्रमेकामं परिज्ञातेपि अस्यसुग्रीव- स्यविन्ता मयिबुद्धिर्नस्यात् नभवेत् | अहोविस्मयइत्यर्थः ॥ ७६ ॥ स० चतुरोमासान् व्यतीतान्तत्प्रायान् । कार्तिकस्यभो- ·क्कुमारब्धवेनाल्पावशिष्टत्वात् ॥ शि० वर्षासमयकालं वर्षस्य वृष्टिसमयस्य आसमयः सम्यग्गमनंयस्मिन् तंकालं हरीश्वरः प्रतिज्ञाय विहरन्सन् व्यतीतांश्चतुरोमासान्नावबुध्यते ॥ ७८ ॥ ति० प्रेतगतः प्रेतत्वंप्राप्तः ॥ ८४ ॥ इतित्रिंशः सर्गः ॥ ३० ॥ २ झ वर्षाःसमय. क. ग. घ. वर्षसमय ३ ङ. छ. झ. ट. वीर. ४ क. च. ज. ञ. १ क. सहरीश्वरः ५ झ. ट. यदेवं. ६ ङ. च. ज. चिन्तितं. ७ च. झ ञ टं. ममवा. ८ ख. – छ. झ. ट. प्रेतगतो. ९ क. ङ. —ञ. यमक्षये. १० क. पश्येर्निहतोमयाशरैः ११ झ ञ ट चोदितः १२ क. घ.ट. वंशवर्धनः [पा० वधिष्यामि