पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३० ] श्रीमंद्गोविन्दराजीयव्याख्यासमलंकृतम् । मैदप्रगर्भेषु च वारणेषु गवां समृहेषु च दर्पितेषु ॥ प्रसन्नतोयासु च निम्नगासु विभाति लक्ष्मीबहुधा विभक्ता ॥ ३३ ॥ नभः समीक्ष्याम्बुधरैर्विमुक्तं विमुक्तबर्हाभरणा वनेषु ॥ प्रियास्वसक्ता विनिवृत्तशोभा गतोत्सवा ध्यानपरा मयूराः ॥ ३४ ॥ मनोज्ञगन्धैः प्रियकैरनैल्पैः पुष्पातिभारावनताग्रशाखैः ।। सुवर्णगौरैर्नयनाभिरामैरुयोतितानीव वनान्तराणि ॥ ३५ प्रियान्वितानां नलिनीप्रियाणां वैने रतानां कुसुमोद्धतानाम् ॥ मदोत्कटानां मदलालसानां गजोत्तमानां गतयोऽद्य मन्दाः ॥ ३६ ॥ व्य नभः शस्त्रविधौतवर्ण कृशप्रवाहानि नदीजलानि ॥ कह्लारशीताः पवनाः प्रवान्ति तमोविमुक्ताश्च दिशः प्रकाशाः ॥ ३७ ॥ सूर्यात पक्रामणनष्टपका भूमिचिरोद्घाटितसान्द्ररेणुः ॥ अन्योन्यवरामर्षायुतानामुद्योगकालोऽद्य नराधिपानाम् ॥ ३८ ॥ शरद्गुणाप्यायितरूपशोभाः प्रहर्षिता : पांसुसमुत्क्षिताङ्गाः ॥ मदोत्कटाः संप्रति युद्धलुब्धा वृषा गवां मध्यगता नदन्ति ॥ ३९ ॥ संमन्मथं तीव्रगतानुरागाः कुलान्विता मन्दगतिं करिण्यः ॥ मैदान्वितं संपरिवार्य यान्तं वनेषु भर्तारमनुप्रयन्ति ॥ ४० ॥ त्यक्त्वा वराण्यात्मविभूषणानि बर्हाणि तीरोपगता नदीनाम् ॥ निर्भर्त्स्यमाना इव सारसौघैः प्रयान्ति दीना विर्मंदा मयूराः ॥ ४१ ॥ वित्रास्य कारण्डव चक्रवाकान्महारवैर्भिन्नकटा गँजेन्द्राः ॥ सरस्सु बुद्धाम्बुजभूषणेषु विक्षोभ्य विक्षोभ्य जलं पिबॅन्ति ॥ ४२ ॥ १२९ 66 । 39 चक्रवाकाश्च क्रीडन्तीत्यर्थः ॥ ३२–३३ ॥ गतोत्स- ॥ ३७ ॥ चिरोद्घाटितसान्द्ररेणुः चिरात् इषत् उत्पा- वाः नष्टहर्षा इत्यर्थः । बभूवुरिति शेषः ॥ ३४ ॥ |दितनिबिडरेणुः । स्थूलरेणुरित्यर्थः । अन्योन्यवैरामर्षा- प्रियकैः बन्धूकैः । “सर्जकासनबन्धूकपुष्पप्रियकजी युतानामित्यत्र वृत्तभङ्ग आर्षः । वैरं विरोधः । अमर्षः वका: इत्यमरः ॥ ३५ ॥ कुसुमोद्धतानां सप्तच्छ- असहिष्णुता । ताभ्यां आयुतानां आसमन्तातानां । दकुसुमाघ्राणेन मत्तानां । मदोत्कटानां मदेन उद्भिन्न- वैरामर्षपूर्णानामित्यर्थः ||३८|| रूपशोभाः शरीरशों- कटानां ॥ ३६ || व्यभ्रं विगतमेघं | शस्त्रविधौतवर्ण भाः ॥ ३९ ॥ कुलान्विताः सजातीय समूहेन युक्ताः विधौतशस्त्रवर्णं । कृशप्रवाहानि संकुचितप्रवाहानि ॥४०॥ सारसौघैः हंससमूहै: ॥४१॥ महारखैः वित्रा- रोधः ॥ ३२ ॥ शि० ध्यानपराः मेघचिन्तनरताः बभूवुरितिशेषः ॥३४॥ ति० कुसुमोगतानां सप्तच्छदकुसुमाघ्राणप्रवृत्तानां । उद्गतानामित्येवपाङ्गःपाठः । उद्धताना मितिकल्पितइतिकतककृतः । मदोत्कटाः अधिकमदाः । अतएवमदलालसाः । मदशब्देन तज्जन्यःकामभोगः तत्रेच्छावन्तः ॥ ३६ ॥ ति० सूर्यातपस्यक्रामणंसंबन्धः । चिरेणोद्घाटितः प्रकाशितःसान्द्रोरेणुर्यया । अनेनशरदुत्तरार्धकालोयमितिज्ञायते ॥ ३८ ॥ ति० समन्मथत्वादिविशेषणचतुष्टयंकरेण्वाः । करेणूरितिदीर्घत्वमा ॥ ४० ॥ ति० विभूषितं विभूषणं । विमनामयूराः | मनःपर्यायोमनशब्दोकारान्तोपि द्विरूपकोशात् ॥ ४१ ॥ ति० बुद्धांबुजानि विकसित पा० ] मत्तप्रगल्भेषु. ख. घ. मदप्रगल्भेष्वपि २ ङ. झ. ट. प्रियास्वरक्ता. ३ घ. रनेकैः, ४ च. छ. झ. ट. पुष्पाप्रभारा. ५ ङ. ज. - ट. वनप्रियाणां. घ. वनेचराणां. ६ क. ङ. च. छ. झ ञ ट. कुसुमोगतानां. ७ झ. ट. व्यक्तं ८ क. ग. घ. भूमिः समुत्पादित. ट. भूमिः खुरोद्घाटित. ९ ङ. – ट. वैरेणसमायुतानां. ख. वैरादमर्षायुतानां. १० क॰ ख. घ.―ट. समन्मथातीव्रतरानुरागा ११ क. मन्दगताःकरिण्यः छ. झ ञ ट मन्दगतिःकरेणूः १२ ग. मदान्विता. १३ ख. कान्तं १४ छ. झ. ट. प्रयाति १५ ग. - ट. विभूषितानि १६ ङ. – ट. विमना: १७ घ. गजाधिपाः १८ ग. क्षिपन्ति. वा. रा. १३६