पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ सर्गः ३० ] श्रीमद्गोविन्दराजीयव्याख्या समलंकृतम् । क्रियाभियोगं मनसः प्रसादं समाधियोगानुगतं च कालम् ॥ सहायसामर्थ्यमैदी नसत्त्व स्वकर्महेतुं च कुरुष्व हेतुम् ॥ १७ ॥ न जानकी मानववंशनाथ त्वया सनाथा सुलभा परेण ॥ न चाग्निचूडां ज्वलितामुपेत्य न दह्यते वीरवराह कश्चित् ॥ १८ ॥ संलक्षणं लक्ष्मणमप्रवृष्यं स्वभावजं वाक्यमुवाच रामः ॥ हितं च पथ्यं च नयप्रसक्तं ससाम धर्मार्थसमाहितं च ॥ १९ ॥ निःसंशयं कार्यवेक्षितव्यं क्रिर्याविशेषो ह्यनुवर्तितव्यः ॥ नेनु प्रवृत्तस्य दुरासदस्य कुमार कार्यस्य फैलं न चिन्त्यम् ॥ २० ॥ अथ पद्मपलाशाक्षी मैथिलीमनुचिन्तयन् || उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ॥ २१ ॥ तर्पयित्वा सहस्राक्षः सलिलेन वसुन्धराम् || निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः ॥ २२ ॥ १२७ निवर्तितेन योगेन सन्नहनेन उत्साहेन किमित्यर्थः | युक्तं धर्मार्थसमाहितं च वाक्यमुक्तवन्तं सलक्षणं ॥ १६ ॥ क्रियाभियोगं कार्योद्योगम् | मनसः लक्ष्मणमुवाचेति योजना । यद्वा अप्रधृष्यत्वादिविशे- प्रसादं समाधियोगानुगतं धैर्योपायाभ्यामनुबद्धं । षणविशिष्टं वाक्यं राम उवाच । लक्ष्मणोक्तानुवाद- कालं च । सहायसामर्थ्य सुप्रीवादिसहायसामर्थ्य | रूपत्वाद्रामवाक्यस्यापि तथात्वमिति बोध्यं ॥ १९ ॥ स्वकर्म देवतोपासनात्मकं तदेव हेतुः तं च हेतुं कुरु- कार्य सीतान्वेषणादिकं । निःसंशयं यथाभवतितथा व । क्रियाभियोगादिकं सर्व स्वकार्यसिद्धौ हेतुं अवेक्षणीयं । तदनुरूपं धैर्य कर्तव्यमित्यर्थः । क्रिया- कुरुष्वेत्यर्थः । अत्र प्रकरणे लक्ष्मणेन रामस्याश्रितर- विशेष : उत्साहादिः । अनुवर्तितव्यः अनुवर्तितव्य क्षणत्वरा संदीप्यत इति खोपदेशः सुलभः ॥ १७ ॥ एव । हे कुमार प्रवृत्तस्य दुरासदस्य कार्यस्य फलं सुलभा लब्धुम । अग्निचूडां अग्निज्वालां ॥ १८ ॥ सीताप्राप्तिरूपं । न चिन्त्यं ननु चिन्त्यमेव ॥ २० ॥ राम: अप्रवृष्यं युक्तिभिरविचाल्यं । स्वभावजं एवं लक्ष्मणसमाश्वासनेन प्रतिष्ठापितधैर्योपि सीता- स्वभावसिद्धं । हितं उदर्कसुखकरं । पथ्यं तत्कालसु- विषयकामानुवृत्त्यापुनः शरदंवर्णयति – अथेत्यादिना खकरं । नयप्रसक्तं राजनीतियुक्तं । ससाम सान्त्व- ॥ २१ ॥ निर्वर्तयित्वा परिपक्कानि कृत्वा । कृतकर्मा शक्त्याकल्पित मितिचसः ॥ १६ ॥ ति० उक्तमेवविवृणोति—क्रियाभियोगमिति | क्रियाणांशौचस्नानादीनां अभितः कात्न्यैः नयोगं अनुष्ठानं | मनसः प्रसादंचा स्थाय | कालं सर्वकालं समाधियोगानुगतं तेनसंबद्धमेवकुरुष्व | तथा अदीनसत्व: अक्षीणसत्व- सन् । स्वकर्महेतुं पौरुषवृद्धेः कारणं । सहायसामर्थ्य तद्घटनरूपंवकर्मदेवार्चना दिरूप कर्मयोगंचकुरुष्व । अनेनयावत्फलंनिदिध्या- सनजातकर्मसमुच्चयउक्तः ॥ स० क्रियाभियोगं सन्ध्यावन्दनायुयोगं कुरुष्व । समाधियोगं चित्तैकाम्यरूपमुपायं अनुगतोयः कालस्तंचकुरुष्व | सहायसामर्थ्य सुग्रीवादिसहायघटनां । हे अदीनसत्त्व स्वकर्महेतुं स्वकार्यसाधकं । एतच्चसहायसामर्थ्यस्य वि.. शेषणं ॥ १७ ॥ ति० अतो या नीता सातत्प्रतिकृतिरेव । सातुत्वदुपा सिताना वितिव्यङ्गयं ॥ १८ ॥ वि० रामः अप्रवृष्यं युक्तिभिरविचाल्यं । स्वभावजं स्वभावसिद्धंवाक्यमुक्तवन्तं लक्षणसहितंलक्ष्मणमुवाच । हेलक्ष्मण यत्त्वयाप्रयुक्तंवाक्यं तद्धितं तत्कालसुखं । पथ्यं कालान्तरेपिसुखं । नयप्रसक्तं राजनीतियुक्तं । सामसहितधर्मार्थाभ्यांसमाहितं संगतं ॥ रामानु० एतच्छ्रोको- ताप्रधृष्यत्वादिधर्माणांपूर्वोक्तलक्ष्मणवाक्येषुविद्यमानत्वादु परिष्टाद्रा मेलक्ष्मणोक्तस्यास्यैवानूद्यमानत्वादुक्तवन्तमितिपदमध्याहर्तव्यं ॥ स० सलक्ष्मणं लक्षणसहितं । " लक्ष्मणंनाम्निचिह्नेचरामभ्रातरिलक्ष्मणः" इतिविश्वः ॥ १९ ॥ ति० तस्मात्त्वदुक्तंनिस्संशयंकार्य वाक्यानुष्ठेय एव । अनुष्ठेयमाह - अवेक्षितव्यं समाधियोगेनभगवत्तत्वंद्रष्टव्यं । क्रियाविशेषः कर्मयोगः | सोप्यनुवर्तितव्यः अनुष्ठेयः | हेकुमार नतुकर्मज्ञानयोगौहित्वाप्रकर्षेणवृद्धिंप्राप्तस्य । अतएव दुरासदस्य | वीर्यस्य वीर्यवतः कर्मणः फलंच फलमेव | [पा०] १ ङ. च. ज. महीन. २ छ. झ ट तात. ङ. च. ञ. योगं, ४ ख. सलक्ष्मिवाँलक्ष्मणं. ५ ङ. च. ञ वचःप्रयुक्तं. ६ ङ. च. ज. धर्मसमाहितार्थ. ७ ग. मवेक्षणीयं. ८ ग. घ. ङ. झ. ट. विशेषोप्यनुवर्तितव्यः ९झ. ट. नतुप्रवृद्धस्य. घ. नचप्रवृत्तस्य, ग. ज, नतुप्रवृत्तस्य १० झ ट वीर्यस्य ११ घ. च. झ. ट. फलंच. १२ ग. वैदेहीमनु,