पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ सारसारवसन्नादैः सारसारवनादिनी || याऽश्रमे रमते बाला साऽद्य मे रमते कथम् ॥ ७ ॥ पुष्पितांश्चासनान्दृष्ट्वा काञ्चनानिव निर्मलान् ॥ कथं सा रमते बाला पश्यन्ती मामपश्यती ॥ ८ ॥ या पुरा कलहंसानां स्वरेण कलभाषिणी || बुध्यते चारुसर्वाङ्गी साँऽद्य मे बुध्यते कथम् ॥ ९ ॥ निःस्वनं चक्रवाकानां निशम्य सहचारिणाम् ॥ पुण्डरीकविशालाक्षी कथमेषा भविष्यति ॥ १० ॥ सरांसि सरितो वापीः काननानि वनानि च ॥ तां विना मृगशावाक्ष चरँन्नाद्य सुखं लभे ॥ ११ ॥ अपि तां मद्वियोगाच्च सौकुमार्याच्च भामिनीम् ॥ नै दूरं पीडयेत्कामः शरगुणनिरन्तरः ॥ १२ ॥ एवमादि नरश्रेष्ठो विललाप नृपात्मजः ॥ विहङ्ग इव सारङ्गः सलिलं त्रिदशेश्वरात् ॥ १३ ॥ ततश्चर्य रम्येषु फलार्थी गिरिसानुषु ॥ ददर्श पर्युपावृत्तो लक्ष्मीवाँलक्ष्मणोऽग्रजम् ॥ १४ ॥ तं चिन्तया दुःसहया परीतं विसंज्ञमेकं विजने मनखी ॥ भ्रातुर्विषौदात्परितापदीन: समीक्ष्य सौमित्रिरुवाच रोमम् ॥ १५ ॥ किमार्थ कामस्य वशंगतेन किमात्मपौरुष्यपराभवेन || अयं सेंदा संहियते समाधिः किमत्र योगेन निवर्तितेन ॥ १६ ॥ १२६ । । सारसारवसन्नादैः सारसारावोत्थितध्वनिभिः ॥ ७ || | त्रिदशेश्वरात् सलिलमुद्दिश्य सारङ्गश्चातक इव पंश्यम्ती मद्दिदृक्षया इतस्ततो दृष्टिं निक्षिपन्ती ॥ ८ विललापेति संबन्धः ॥ १३ ॥ चचूर्य कुटिलं – ९ ॥ पुण्डरीक विशालाक्षी चक्रवाकनिनदश्रवण- चरित्वा । फलाभिलाषेण कुटिलमार्गेण चरित्वा । स्यासयतया नायकागमपथं सलीलमवलोकयन्ती - " नित्यं कौटिल्ये गतौ " इति यङ् ॥ १४ – १५ ॥ त्यर्थः । कथं भविष्यति कथं सत्तां धारयिष्यतीत्यर्थः वंशगतेन मनसेति शेषः । पौरुष्यं पौरुषं स्वार्थे ष्यन् । ।। १० ।। वापीः कृत्रिमसरांसि । काननानि महाव- अयं वर्तमानः । समाधिः चित्तसमाधानं | सदा तत्र नानि ॥ ११ ॥ शरद्गुणनिरन्तर : शरद्गुणैः साधनैः तत्र काले । संहियते संपाद्यते । अत्र अस्मिन्काले । निरन्तरः पूर्णः । कामः । सौकुमार्यात् मद्रियोगाच्च निवर्तितेन योगेन किं । अयं यदा संहियते समाधि- हेतोः । तां भामिनीं दूरं आमरणं । न पीडयेत् । रिति पाठान्तरं । यदा यस्मिन्काले । अयं समाधिः अपि: संभावनायां । पीडयेदेवेत्यर्थः ॥ १२ ॥ चित्तसमाधानं | संहियते संपाद्यते । अत्रास्मिन्काले आसीनः पर्वतस्याग्रे इतिश्लोकः । अस्माञ्चपरतः दृष्ट्वाचविमलंव्योमइतिश्लोकः । व्यत्यासस्तुलेखकप्रमादकृतः ॥ ४ ॥ ति० सारस- नादसदृशनादवती या सारसानामारावाय परस्परसमाह्वानाय | कृतैर्नादैर्या रमतेआश्रमे ॥ ७ ॥ ति० काननवनयोः कान्तारोप- वनात्मनाभेदः ॥ ११ ॥ ति० ततः तत्रकाले | रम्येषुगिरिसानुषुचञ्चूर्य भ्रातृदुःखेनगर्हितंचरित्वा । यङ्लुगन्तादार्षोसमासेल्यप् | पर्युपावृत्तोलक्ष्मणः अग्रजंरामंददर्श ॥ १४ ॥ ती० आर्य यदा यस्मिन्काले समाधिश्चित्तसमाधानं संपादनीयं । अत्र अस्मि न्काले । अयंकिंसंहियते किमर्थसंहियते । कामस्यवशंगतेनकिं कामवशंगमनेन किं । द्वितीयायाअलुगार्षः । भावेनिष्ठा । आत्म- पौरुष्यपराभवेन किं पौरुषसेवपौरुष्यं । निवर्तितेनयोगेन किं । योगः संनहनं उद्योगइत्यर्थः ॥ ति० अथलक्ष्मणःकर्मयोगज्ञानयोगा- वेवपौरुषवृद्धयेदुःखशान्तयेचानुतिष्ठेतिस्मारयति किमार्येत्यादि । हेआर्य कामस्यवशंगतेनत्वया किंकर्मकृतस्यात् । अपिचैवंका- मवशत्वेन आत्मपौरुषस्यस्वपौरुषस्य अभिभवेनकिं प्रयोजनंसाधितंस्यात् । तस्मात्कामवशत्वं त्यक्त्वा कर्मयोगंकुरु । किंच स्नानादिकर्म- योगोत्तरकालमवसर प्राप्तोसमाधिः ब्रह्मानुसंधानं । ह्रियाहरतीतिहीः शोकः तेनकिमर्थसंहियते । अत्र अस्यामवस्थायां योगेन समाधिना । सर्वेदुःखमितिशेषः । किंननिवर्तते अपितुनिवर्तत एवेत्यर्थः । एवमेवपाङ्गः पाठइतिकतककृत् । पाठान्तरंत्वस्ययोजना- [ पा० ] १. क. ख. घ. छ. झ ञ ट सारसाराव. २ झ ट कलेन. ३ ट. सायवै. ४ छ. रमतेकथं. ५ क. पलाशाक्षी. ६ ग. चिरंनाद्य. ७ छ. झ. सुदूरं. घ. ननूनं. ८ क. ख. ततस्संचार्य. ङ. च. ज. ञ. अतःसंचार्यकुटिलं. ९ ख. लक्ष्मणो- लक्ष्मणांप्रजं. १०. छ. झ. ट. सचिन्तया ११ ड. - ट. त्त्वरितोतिदीनः १२ ख. ङ. - ट. दीनं. १३ क. ग. ज. यदा. ख. छ. झ. ट. हिया. घ. ङ. ञ. यथा.