पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ कुलस्य हेतुः स्फीतस्य दीर्घबन्धुश्च राघवः ॥ अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः ॥ १८ ॥ तस्य॒ त्वं कुरु वै कार्य पूर्वं तेन कृतं तव ॥ हरीश्वर हैरिश्रेष्ठानाज्ञापयितुमर्हसि ॥ १९ ॥ न हि तावद्भवेत्कालो व्यतीतश्रोदनाते || चोदितस्य हि कार्यस्य भवेत्कालव्यतिक्रमः ॥ २० ॥ अकर्तुरपि कार्यस्य भवान्कर्ता हरीश्वर ॥ किं पुनः प्रतिकर्तुस्ते राज्येन च धनेन च ॥ २१ ॥ शक्तिमानपि विक्रान्तो वानरर्क्षगणेश्वर ॥ कर्तु दाशरथे: प्रीतिमाज्ञायां किं न सज्जसे ॥ २२ ॥ कामं खलु शरैः शक्तः सुरासुरमहोरगान् || वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां तु काङ्क्षते ॥ २३ ॥ प्राणत्यागाविशङ्केन कृतं तेन तैव प्रियम् ॥ तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे ॥ २४ ॥ नँ देवा न च गन्धर्वा नासुरा न मरुद्गणाः ॥ न च यक्षा भयं तस्य कुर्युः किमुत राक्षसाः ॥ २५ ॥ तदेवं शक्तियुक्तस्य पूर्वं प्रियंकृतस्तव || रामस्यार्हसि पिङ्गेश कर्तु सर्वात्मना प्रियम् ॥ २६ ॥ नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे ॥ कस्य चित्सज्जतेऽस्माकं कपीश्वर तवाज्ञया २७ ।। तंदाज्ञापय कैः किं ते ते कुत्र व्यवस्यतु || हरयो प्रवृष्यास्ते सन्ति कोट्यग्रतोऽनघाः ॥ २८ ॥ तस्य तद्वचनं श्रुत्वा काले साधु निवेदितम् || सुग्रीवः सँवसंपन्नञ्चकार मतिमुत्तमाम् ॥ २९ ॥ सँ संदिदशाभिमतं नीलं नित्यकृतोद्यमम् ॥ दिक्षु सर्वासु सर्वेषां सैन्यानामुपसंग्रहे ॥ ३० ॥ यथा सेना समग्रा मे यूथपालाच सर्वशः ॥ समागच्छन्त्य सङ्गेन सेनाग्राणि तथा कुरु ॥ ३१ ॥ पूर्वेणान्वेति । कालवित् प्राज्ञो रामः त्वरमाणोपि सन् | प्रीतिं कर्तुं आज्ञायां आज्ञापने । न सज्जसे नोद्योगं वैदेहीसमानयनाय त्वरमाणोपि सन् | न निवेदयतीति करोषि ॥ २२ – २३ ॥ प्राणत्यागाविशङ्केत्यनेन संबन्धः ।। १७ ।। स्वयं चेति । त्वमपि गुणैरप्रतिम उपकारमहत्त्वं योतितं ॥ २४–२६ ॥ कस्यचिदि इत्यर्थः ॥ १८ ॥ आज्ञापयितुं वानरसेनामातुमिति ति । अस्माकं मध्ये कस्यचितिर्न सज्जते न मन्दी- शेषः ॥ १९ ॥ इदानीं वानरानयनेपि कालव्यतिक्र- मस्तुल्य इत्याशङ्कवाह — न हीति ॥ चोदनाहते भवति ॥ २७ ॥ अप्रधृष्याः कोट्यग्रतः कोट्यधि- रामप्रेरणं विना । कालो न व्यतीतो भवेत् । राम- काः | हरयः ते सन्ति तेषां मध्ये कः । ते कृते त्वद- चोदनानन्तरं कार्य क्रियते चेत्तदाकालातिक्रमः । थे । किं करोत्विति शेषः । कुत्र कुत्र कार्ये तञ्चोदनात्पूर्वमस्माभिः कार्यप्रवर्तने न कालातिक्रमदोष व्यवस्यतु व्यवसायं करोतु । तदाज्ञापय ॥ २८- इतिभावः ॥ २० ॥ अकर्तुः अनुपकर्तुः ॥ २१ ॥ ३० ॥ सेनाप्राणि सेनाप्रेसरान् । सेनानेतृनित्यर्थः । ति० यद्यपिरामस्यनसहायापेक्षा तथापिसपरिवारोऽहंसीतामन्वेषयिष्यामीतित्वत्प्रतिज्ञामवेक्षते । सत्यासत्यावेतिपरी क्षतइत्यर्थः ॥ शि० वत्प्रतिज्ञामवेक्षते । एतेनत्वदनुग्रहार्थमेवरामस्त्वामाश्रितइतिसूचितं ॥ २३ ॥ ति० प्राणत्यागाविशङ्केन अनपकारिवालिप्राणत्याजनेतदनौचित्यशङ्कार हितेन मित्रकृत्यं स्वकृत्य मेवेतिबुद्ध्यातवप्रियंकृतं । मार्गाम अन्वेषयाम || स० प्राण- त्यागाविशनकथंचिद्वालिदर्शनेरामस्यजीव नेसंशयः स्यादितिसुग्रीवंप्रतिरामोपकारवर्णनं । ति० प्रतिकृतः कृतोपकारस्य । पिङ्गेश कपिराज ॥ २६ ॥ ति० आज्ञापनीयासेना कियत्यस्तितत्राह - हरयइति । कोट्यग्रतः कोटिघटित संख्यायान्यर्बुदस्याग्रेउ यासंख्यासमुद्राख्यातयासंख्ययेत्यर्थः ॥ २८ ॥ ति० असङ्गेन अविलंबेन । सेनाम्येण सेनानाथेन । सहेतिशेषः ॥ ३१ ॥ [ पा० ] १ ङ. च. ज. हेतुभूतःसन्. क. केतुभूतः सन्. ख. ग. केतुःस्फीतश्च. ३ झ. ट. कपिश्रेष्ठान्. ४ ङ. च. ज.ट. शक्तिमानति. क. ग. शक्तिमानसि. ५ झ ट प्रतिज्ञामवेक्षते. २ ग. दीर्घबाहुश्च. घ. दीर्घबन्धुस्स. ६ झ. ट. ९ ङ. महत्प्रियं. ७ ङ. -ट. देवदानवगन्धर्वाअसुरास्समरुद्गणाः क. देवदानवगन्धर्वानासुरां. ८ ङ. - उ. किमित्र. 'छ.-ट, प्रतिकृतस्तथा. घ. प्रियकृतस्तथा १० ज. ट. सज्जतेऽस्मासु. ११ ग. ङ. ञ तथाज्ञापय ख. तमाज्ञापय १२ ङ. नः किंते. · १३ ख. झ. ट. कुतोवापिव्यवस्यतु. ग. ङ. न. कृतेवसतुकुत्रचित् १४ ख. घ. ङ. च. ज. ज. ट. कोट्यप्रशो. १५ ङ. च. ज. -ट. निरूपितं १६ घ सत्यसंपन्नः १७ ङ. च. ज. - ट. संदिदेशातिमतिमान्नीलं. क. ससंदिदेशातिबलं. १९ छ. झ. ट. सेनाध्येण. १८ च. ज. समागच्छन्तिवेगेन.