पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ यथोक्तमेतत्तव सर्वमीप्सितं नरेन्द्र कर्ता नचिराद्धरीश्वरः ॥ शरत्प्रतीक्षः क्षमतामिमं भवाञ्जलप्रपातं रिपुनिग्रहे धृतः ॥ ६६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टाविंशः सर्गः ॥ २८ ॥ १२२ एकोनत्रिंशः सर्गः ॥ २९ ॥ शरदागमेपि विषयासक्ततया विस्मृतराम कार्यसुग्रीवंप्रतिहनुमता श्रीराममहिमानुवर्णनपूर्वकं तदुपकारस्मारणेन सीता- न्वेषणार्थंसकलवानरानयनायदूताज्ञापनचोदना ॥ १ ॥ सुग्रीवेणनीलंप्रति सकलवानरसैन्यानयनाय दूतप्रेषणचोदना ॥२॥ समीक्ष्य विमलं व्योम गतविलाहकम् || सारसारव संपुष्टं रम्यज्योत्स्नानुलेपनम् ॥ १ ॥ समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसंग्रहम् || अत्यर्थमसतां मार्गमेकान्तगतमानसम् ॥ २ ॥ निर्वृत्तकार्ये सिद्धार्थ प्रमदाभिरतं सदा ॥ प्राप्तवन्तमभिप्रेतान्सर्वानेव मनोरथान् ॥ ३ ॥ स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम् || विहरन्तमहोरात्रं कृतार्थं विगतज्वरम् ॥ ४ ॥ क्रीडन्तमिव देवेशं नैन्दनेऽप्सरसांगणैः ॥ मत्रिषु न्यस्तकार्य च मैत्रिणामनवेक्षकम् ॥ ५ ॥ उत्सन्नराज्यसन्देशं कामवृत्तमर्वस्थितम् || निश्चितार्थोर्थतत्त्वज्ञः कालधर्मविशेषवित् ॥ ६ ॥ प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिमनोरमैः” ॥ वाक्यविद्वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः ॥ ७ ॥ अथ हनुमान् रामभक्तोपि स्वस्वाम्यनुज्ञाभावेन रामवचनस्य पूर्वसर्गान्तोत्तरमाह -तमिति ॥ तं | यो: संग्रह: संपादनं यस्य तं । एकान्तगतमानसं राममित्यन्वयः । दर्शनं मतं ॥ ६५ ॥ कर्ता करि- एकस्मिन् कामपुरुषार्थे अन्तं निश्चयं गतं मानसं ध्यति । लुट् ॥ ६६ ॥ इति श्रीगोविन्दराजविरचिते यस्य तथोक्तं । यद्वा असतां कामुकानां मार्ग एका- श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाका- न्तगतं अत्यन्तगतं मानसं यस्य स तथा । " तीत्रै- ण्डव्याख्याने अष्टाविंशः सर्गः ॥ २८ ॥ कान्तनितान्तानि " इत्यमरः । निर्वृत्तकार्य निष्प- न्नवालिवधरूपकार्य | सिद्धार्थ प्राप्तराज्यं । अभिप्रे तान् ईप्सितान् । मनोरथान् राज्यप्राप्त्यनन्तरमेवं तं ध्यायन् सुग्रीवसमीप एव स्थितः स्वस्वामिना करिष्यामीति संकल्पविषयीभूतानर्थान् । तारां च सर्वस्वामिहितानुगुणं कार्यमारब्धवानित्या है कोनत्रिं- प्राप्तवन्तमिति संबन्धः । कृतार्थ निष्पन्नधनं । मत्रि- शे – समीक्ष्येत्यादि हनुमान्वाक्यमब्रवीदित्यन्तमेकं णामनवेक्षकं मत्रिकृतकार्यापरामर्शकं । उत्सन्नराज्य- वाक्यं || हनुमान् उक्तगुणविशिष्टं व्योम उक्तगुण- सन्देशं नष्टराज्यनियमनं । कामवृत्तं कामव्यापारं । विशिष्टं सुग्रीवं च समीक्ष्य | हरीशं प्रसाद्य हरीश्वर- मुपागम्य प्रणयाद्वाक्यमब्रवीदितिसंबन्धः । विमल- अवस्थितं कामव्यापारपरतत्रतयावस्थितमित्यर्थः । मित्यादिना सेनासन्नाहस्य प्राप्तकालत्वमुक्तं | समृद्धा- निश्चितार्थः निश्चितकर्तव्यः । अत्र हेतुः - अर्थतत्त्व- र्थमित्यादिना समयातिक्रमहेतवः प्रदर्श्यन्ते । समृद्धा- ज्ञ इति । कालोचितो धर्मः कालधर्म: तद्विशेषवित् । थे संपूर्णरत्नवस्त्राभरणादिकं । मन्द : अल्प: धर्मार्थ - वाक्यवित् तदुचितव्यवहारवित् । हितं उदर्कसुखक- ती० मन्दौखल्पौधर्मार्थौसंगृह्णातीतितथा ॥ स० अत्यर्थैअत्यन्तंअसतांमार्गोयस्यसः । अलुक्समासोयं । एकान्तेअन्तःपुरेग- तं आसक्तंमान संयस्यसतथातं ॥ २ ॥ ति० उच्छिन्नराज्यसन्देहं मन्त्रिसौष्ठवेननष्टराज्यपालनसन्देहं ॥ ६ ॥ [ पा० ] १ छ. झ. ट. यदुक्तमेतत् २ घ. ङ. छ. झ. ज. मिदं. ३ क. ग. ङ. —ट. सारसाकुल. ४ छ. झ. ट. अत्यर्थचासतां. ५ क. चैव ख. चसमभीप्सितां. ६ छ. झ. ट. गन्धर्वाप्सरसांगणैः ७ क. ख. घ. ङ. ञ. मन्त्राणां. ग. मन्त्राणामनवेक्षणं. ८ ख. - ङ. छ. – ट. उच्छिन्नराज्यसंदेहं. ९ ज झ मिवस्थितं. १० झ ट वाक्यैर्विविधैः ङ. च. ञ. विविधैर्वाक्यैः. ज. मधुरैर्वाक्यैः ११ ख. ग. मनोहरैः ज. ज. मनोनुगैः १२ ङ. ज. तवज्ञो. 1 2