पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । स्वनैर्घनानां प्लवगाः प्रबुद्धा विहाय निद्रां चिरसन्निरुद्धाम् ॥ अनेकरूपाकृतिवर्णनादा नवाम्बुधाराभिहता नदन्ति ॥ ३८ ॥ नद्यः समुद्राहितचक्रवाकास्तटानि शीर्णान्यपवाहयित्वा ॥ हप्ता नवप्रभृतपूर्णभोगा द्रुतं स्वभर्तारमुपोपयान्ति ॥ ३९ ॥ नीलेषु नीलाः प्रविभान्ति सक्ता मेघेषु मेघा नववारिपूर्णाः ॥ दवाग्निदग्धेषु दवाग्निदग्धा : शैलेषु शैला इव बद्धमूलाः ॥ ४० ॥ हष्टसमादितबर्हिणानि सशक्रगोपाकुलशाइलानि ॥ चरन्ति नीपार्जुनवासितानि गजा: सुरम्याणि वनान्तराणि ॥ ४१ ॥ नवाम्बुधाराहतंकेसराणि द्रुतं परित्यज्य सरोरुहाणि || कदम्ब पुष्पाणि सकेसराणि नवानि हृष्टा भ्रमराः पंतन्ति ॥ ४२ ॥ मत्ता गजेन्द्रा मुदिता गंवेन्द्रा वनेषु विश्रान्ततरा मृगेन्द्राः ॥ ११९ गायकस्थानीयाः । वृक्षाप्रनिषण्णकायाः मयूराः | फलापहारः | भोगश्चन्दनकर्पूरकुसुमताम्बूलादिः । अनुभवितृस्थानीयाः । अतस्तैः संगीतं प्रवृत्तमिव स्वभर्तारं समुद्रं । उपोपयान्ति उपयान्तीत्यर्थः ॥३९॥ ।। ३७ ।। प्लवगाः मण्डूका: । घनानां स्वनैः चिरस- दवाग्निदग्धेषु बद्धमूला दवाग्निद्धा: शैला इव नीलेषु निरुद्धां चिरकालव्यापारनिरोधिकां । निद्रां विहाय मेघेषु सक्ता नववारिपूर्णा: नीला मेघाः प्रविभान्ति । प्रबुद्धा इति संबन्धः ॥ ३८ ॥ अथ नदीनां स्वभर्तृ- बद्धमूलत्वस्थाने नववारिपूर्णा इत्युक्तं । उभयत्र सङ्गममिच्छन्तीभिरुत्कटमन्मथाभिर्युवतिभिः साम्य- स्थायित्वमर्थः ॥ ४० ॥ वनान्तराणि वनमध्यानि चर मुच्यते । समुद्वाहितचक्रवाका: वारिपूरोन्नमितचक्र - न्ति । वनमध्येषु चरन्तीत्यर्थः ॥ ४१ ॥ कदम्बकेस- वाकाः स्तनस्थानीयाः । अपवाहयित्वेत्येतन्नवोढोचि- राणामहतत्वे हेतुः - नवानीति ॥ ४२ ॥ मृगेन्द्रा तलज्जातिलङ्घनस्थानीयं । नवप्राभृतपूर्णभोगाः । प्राभृतं सिंहाः । नगेन्द्राः पर्वतश्रेष्ठाः । रम्याः पपुष्पाकु- ति० अनेकरूपाकृतिः संस्थानं वर्णः नीलपीतादिः नादश्चयेषां ॥ ३८ ॥ ती० तटानिशीर्णान्यपवाहयित्वेत्येतत् वृद्धपरिजनां- तिक्रमस्थानीयं नवोढोचितलजातिलङ्घनस्थानीयंवा ॥ स० समुद्राहितचक्रवाकाः उत्थापितचक्रवाकपक्षिण्यः | अभ्यत्रोपमाम पदेनोपमेयस्तनानांग्रहणं । यद्वाहित चक्रवाकेत्यनेनस द्योवेदीकृतस्तनत्वेन तारुण्यं योग्यते । तटानिप्रवाहवेगतोविशीर्णानि अवहाप- यित्वा त्याजयित्वा । अनेन चोद्वेलप्रसर्पर्णसूचितं भवति । अन्यत्रजरत्यादीनांत्या जनंज्ञेयं । नवंनूतनंप्रावृतःप्रगतमावृतमावरणयस्य सः | सचासौपूर्णःस्वस्वमनोनुसारः भोगोयासांतास्तथा । अन्यत्रनदीपक्षेवप्रेषुत टेषुआवृताश्चतेपूर्णाः पुष्टाभोगाःनागाङ्गानिप्रवृत्तपूर्णभो- गानविद्यन्तेतेयासांताः । तीव्रप्रवहमेनानधिंगततटस्वान्तः । सरत्सरीसृपशरीराइतिभावः । अवहापयिवेतिल्यबभावआर्षः । यद्वा " छन्दसिपरेव्यवहिताश्च " इत्युक्तेरवेत्यस्यशीर्णपदेनान्वयेहापयित्वे तिसाधुः । खभर्तारं समुद्रं । अन्यत्रपतिं । "" वप्र- स्तुरेणौचरोधसि ” इतित्रिकाण्डशेषः । “ वप्रःप्राकाररोधसोः " इतिविश्वः । अथवा नवप्रावृतेषु नूतनप्रावरणेषु स्वकचुकेषुपूर्णा भोगाः शरीराणियेषांसर्पाणांतेतथा । दृप्ताः आसम्यक्प्रवृत्तपूर्णभोगायासांताः । उपोपयन्ति " प्रसमुपोदः पादपूरणे " इत्युपो- पसर्गाद्वित्वं । वप्रावृतः रेणुरूषितोनभवतीतिनवप्रावृतः सचासौपूर्णः तटद्वितय संबन्धोभोगोबिलासोयासांताः । वप्रैरेणुभिः आवृतं आवरणं तैः पूर्णारेणुरूषितास्तेनभवन्तीतितथा तेभोगायासांतावा । स्खभर्तारमुपोपयन्ति । दृप्ताइत्यादिना स्मरपारवश्यंप्राग्विटघटनाच सूचितेइतिज्ञातव्यं । नदीपक्षेकांश्चननदान्मध्येऽध्वनस्संगम्यस्खभर्तारंसमुद्रमुपोपयान्तीत्यर्थः ॥ ३९ ॥ स० सशक्रगोपाकुलशा- द्वलानि शऋगोपैः तन्नामककीढविशेषैः आकुलैःशाद्वलैः सहितानि । नीपैरर्जुनैश्चवासितानिसुरभीकृतानिवनान्तराणिवनमध्यानि | वनविशेषानुद्दिश्यगजाश्चरन्ति संचरन्ति । बहुनैबिड्येनान्तर्झटितिगन्तुमशक्ताश्चरन्तीतिभावः । ' सप्तसुप्रथमा " इत्युक्तेर्वनान्त- रेषुसंचरन्तीतिवा । अथवावनान्तराणि । द्वितीयाबहुवचनं । चरन्ति भक्षयन्ति ॥ ४१ ॥ टीका० निभृताः निश्चलाः । दण्डया- "6 " [ पा० ] १ च. छ. ज. ज. विहगाः २ छ. समुत्थापित ३ठ न्यवहापयित्वा ४ ङ. ज. -ट प्रावृत. ५ क. -. नीलानववारिपूर्णा मेघेषुमेधाः प्रतिभान्तिसक्ताः ६ ङ. - ट . प्रमत्तसंनादित ७ ङ. - ज. ज. ट. ध्रुवं. ८ क. वनेषु. ९ क. ग. ङ.ट, पिबन्ति १० ङ. च. ज. अ. वृषेन्द्राः ११ छ. झ ट विक्रान्ततराः