पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ किष्किन्धाकाण्डम् ४ श्रीमद्वाल्मीकिरामायणम् । अङ्गार चूर्णोत्करसन्निकाशैः फलैः सुपर्याप्तरसैः समृद्धैः ॥ जम्बूद्रुमाणां प्रविभान्ति शाखा निँलीयमाना इव षट्पदोघैः ॥ ३० ॥ तटित्पताकाभिरलङ्कृतानामुदीर्णगम्भीरमहारवाणाम् ॥ विभान्ति रूपाणि वलाहकानां रैणोधतानामिव वारणानाम् ॥ ३१ ॥ मार्गानुगः शैलवनानुसारी संप्रस्थितो मेघरवं निशम्य ॥ युद्धाभिकाम: प्रतिनागशङ्की मत्तो गजेन्द्र प्रतिसन्निवृत्तः ॥ ३२ ॥ केचित्प्रगीता इव षट्पदौघैः कचित्प्रनृत्ता इव नीलकण्ठैः ॥ क्वचित्प्रमत्ता इव वारणेन्द्रैर्विभान्त्यनेका श्रयिणो वनान्ताः ॥ ३३ ॥ कदम्बसर्जार्जुनकन्दलाढ्या वनान्तभूभिर्नववारिपूर्णा ॥ मयूरमत्ताभिरुतप्रनृतैरापानभूमिप्रतिमा विभाति ॥ ३४ ॥ मुक्ताकाशं सलिलं पतद्वै सुनिर्मलं पत्रपुटेषु लग्नम् || हृष्टा विवर्णच्छदना विहङ्गाः सुरेन्द्रदत्तं तृषिताः पिबन्ति ॥ ३५ ॥ षट्पादतत्रीमंधुराभिधानं प्लवङ्गमोदीरितकण्ठतालम् ॥ आविष्कृतं मेघमृदङ्गनादैर्वनेषु संगीतमिव प्रवृत्तम् ॥ २६ ॥ कचिंत्प्रनृत्तैः कचिनद्भिः कचिच वृक्षाग्रनिषण्णकायैः ॥ व्यालम्बबर्हाभरणैर्मयूरैर्वनेषु संगीतमिव प्रवृत्तम् ॥ ३७ ॥ नाः । षट्चरणाः भृङ्गाः । त्यजन्ति । कदम्बपुष्पेषु | स्थलीतुल्या विभाति । सा हि संस्कारपुष्पाढ्या मद्यपूर्णा रसबाहुल्यात्क्षणेन मदः क्षणेन तद्धानिश्च भवतीत्य- उन्मादनृत्तवत्पुरुषयुक्ता च भवति ॥ ३४ ॥ विवर्ण- र्थः ॥ २९ ॥ अङ्गारचूर्णानां इङ्गालचूर्णानां उत्करैः च्छदना: विविधवर्णपक्षाः । विहङ्गाः चातकाः । समूहैस्तुल्याः अङ्गारचूर्णोत्करसन्निकाशाः तद्वन्नीला सुरेन्द्रदत्तं देवेन्द्रदत्तं । चातकाः भूस्थं जलं न इत्यर्थः ।। ३० ॥ तटिदिति विद्युत्पताका इति श्लोको- पिबन्ति किंतु सद्यो वर्षदेवताभूतेन्द्रदत्तमेव पिब- क्तमेवार्थमादरातिशयेन भङ्गयन्तरेणोक्तवान् ॥ ३१ ॥ | न्तीति प्रसिद्धिः ॥ ३५ ॥ षट्पादा भृङ्गा एव तत्री मार्गानुगः सन्मार्गचारी वेदमार्गानुसारी | दिग्जयाय तस्या मधुराभिधानं मधुरनाद: यस्मिंस्तत् । प्लव- प्रवृत्तः प्रतिवादिशब्दं श्रुत्वा वादाहवकाङ्क्षी प्रतिस- ङ्गमोदीरितं मण्डूकनादएव कण्ठतालो यस्मिंस्तत् । न्निवृत्तः पुरुषधौरेयोत्र गम्यते ॥ ३२ ॥ प्रकृष्टं गीतं मेघाएव मृदङ्गा मर्दलाः तेषांनादैराविष्कृतं प्रक- येषां ते प्रगीताः एवमुत्तरत्रापि योज्यं । अनेकाश्रयि- टीकृतं संगीत वनेषु प्रवृत्तमिव संबभूवेतियोजना णः गीतनृत्तमदाश्रयिणः ॥ ३३ ॥ कदम्बैः सः ॥ ३६ || संगीतविषये केचिन्नृत्यन्ति केचिद्गायन्ति बन्धूकैः कन्दलैः भूतालपुष्पैञ्चाढया । मयूराणां केचित्प्रधाना अनुभवन्ति तत्सर्वं वनेपि दर्शयति । नृ- मत्ताभिरुतैः प्रनृत्तैश्च । आपानभूमिप्रतिमा मद्यपान | त्यन्तो मयूराः नर्तकस्थानीयाः । नदन्तो मयूराः इतिज्ञेयं ॥ २९ ॥ रामानु० अत्राङ्गारशब्दः शान्ताङ्गावाची | अन्यथा षट्पदौघसाम्यंनस्यात् ॥ ति० अङ्गारः शान्ताग्निः । तच्चूर्णस्ययउत्करस्तत्समैः । अनेनफलानामतिमहत्त्वंसूचितं । अत्युक्तिरत्रालङ्कारः ॥ ३० ॥ स० उदीर्णः उच्चः । गंभीरः उच्च- तरः । महान् उच्चतमः । रवोयेषांतेषां । रूपाणि आकाराः ॥ ३१ ॥ ती० स्वनिवासभूमिशैलवनानुसारी | मार्गानुगः मार्गा- नुगमनेनसंप्रस्थितःपृष्ठतोमेघरवंनिशम्य प्रतिनिवृत्तइतिसंबन्धः ॥ ति० प्रतिनादशङ्की शत्रुभूतगजान्तरनादशङ्की ॥ ३२ ॥ टी० मुक्ताभिः समानःकाशःप्रकाशोयस्यतत्तथोक्तं ॥ ३५ ॥ [ पा० ] १ ङ. - ट. निपीयमानाइव. २ ध. – छ. झ ञ ट रणोत्सुकानामिव ३ ख. युद्धाभिरामः ४ ख. झ. ट. प्रतिनादशङ्की ५ ग. क्वचिचमत्ताइव. ६ ङ. ज झ ट भूमिर्मधुवारि ७ क. निकाशं. छ. झ. ट. समाभं. ङ. च. ज. ञ. समानं. ८ क. ङ. च. ज. ञ मधुराभिनादं ९ क प्रमत्तैः, १० क. दुन्नमद्भिः.