पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ किष्किन्धाकाण्डम् ४ श्रीमद्वाल्मीकिरामायणम् । क्वचित्प्रकाशं क्वचिदप्रकाशं नभः प्रकीर्णाम्बुधरं विभाति ॥ क्वचित्कचित्पर्वतसन्निरुद्धं रूपं यथा शान्तमहार्णवस्य ॥ १७ ॥ व्यामिश्रितं सर्जकदम्ब पुष्पैर्नवं जलं पर्वतधातुताम् || मयूरकेकाभिरनुप्रयातं शैलापगाः शीघ्रतरं वहन्ति ॥ १८ ॥ रसाकुलं षट्पदसन्निकाशं प्रभुज्यते जम्बुफलं प्रेकामम् ॥ अनेकवर्ण पवनावधूतं भूमौ पतत्याग्रफलं विपकम् ॥ १९ ॥ विद्युत्पताका: सबलाकुमालाः शैलेन्द्रकुटाकृतिसन्निकाशाः ॥ गर्जन्ति मेघाः समुदीर्णनादा मत्ता गजेन्द्रा इव संयुगस्थाः ॥ २० ॥ वर्षोदकाप्यायितशाद्वलानि प्रवृत्तनृत्तोत्सवबर्हिणानि ॥ वनानि निर्वृष्टबलाहकानि पश्यापराहेष्वधिकं विभान्ति ॥ २१ ॥ समुद्रहन्तः सलिलातिभारं बलाकिनो वारिधरा नदन्तः ॥ महत्सु शृङ्गेषु महीधराणां विश्रम्यविश्रम्य पुनः प्रयान्ति ॥ २२ ॥ मेघाभिकामा परिसंपतन्ती संमोदिता भाति बलाकपङ्कि: वातावधूता वरपौण्डरीकी लम्बेव माला रैंचिताम्बरस्य ॥ २३ ॥ अभीक्ष्णेत्यादिना भगवत्कटाक्षेण निवृत्तकर्मत्वमुच्यते | रक्तहरिताद्यनेकरूपं । आम्रफलं चूतफलं । अनेन ॥ १६ ॥ प्रकीर्णाम्बुधरं विप्रकीर्णमेघं । अतएव भगवत्कृपया जीवफलभोग उच्यते ॥ १९ ॥ नक्षत्र- क्वचित्प्रकाशं क्वचिदप्रकाशं नमः । क्वचित्क्कचित् मालास्थानीया बलाकमाला | शैलेन्द्रस्य कूटानां पर्वतसन्निरुद्धं । शान्तमहार्णवस्य निस्तरङ्गसमुद्रस्य | शृङ्गाणामाकृतेः संस्थानस्य सन्निकाशास्तुल्याः । अनेन रूपं स्वरूपमिव भाति । अनेनमन्दाज्ञानेन प्रकाशा- सर्वलोकप्रसिद्धाः सकलवावदूकाः वेदमार्गप्रतिष्ठापका प्रकाशं ब्रह्मस्वरूपमुच्यते ॥ १७ ॥ सर्जें: असनपु- उक्ताः ॥ २० ॥ निर्वृष्टाः वर्षुका: बलाहकाः मेघाः ८पैः । कदम्बपुष्पैश्च व्यामिश्रितं संमिलितं । पर्वतधा- येषु तानि । कर्तरि क्तः । अत्र दिव्यदम्पत्योः स्वकरोद्धृ- तुताम्रमित्यनेन नदीनां पर्वतादुत्पत्तिरुक्ता | मयूराणां तकुम्भजलसिक्तालवालकलितोद्यानतुल्या लोकाः सर्वे केकाभिः केकारवैः । अनुप्रयातं अनुस्यूतं । नवं जलं भगवत्कृपावर्षेण संपन्नार्थकामा इत्युच्यते ॥ २१ ॥ वहन्ति । अत्र सात्विकराजसज्ञानमिश्रं भगवद्विषया- समुद्रहन्तइति सगर्भस्त्रीजना : पर्वतमारोहन्त इव नुरागयुक्तं भक्तिप्रेरितस्तुतिरवमुखरितपरिसरं हृदयं महत्सु शृङ्गेषु पुनः पुनर्विश्रभ्य प्रयान्ति । अनेन वहन्तो भक्ताः कथ्यन्ते ॥१८॥ रसाकुलं माधुर्यव्याप्तं । “ हृदयेनोद्वहन्हरिं " इत्युक्तरीत्या भगवद्ध्यानेन षट्पदसन्निकाशं भृङ्गवन्नीलं । जम्बू जम्ब्वाख्यं फलं । युक्ता: विशदज्ञानाः सन्ततस्तुतिशीला: पूर्वाघोत्तरा- जम्बू: स्त्री जम्बु जाम्बवं " इत्यमरः । प्रकामं घक्लेशं क्रमेणोत्तीर्य परां कोटिमापन्नाः प्रतिपाद्यन्ते अतिशयेन प्रभुज्यते । जनैरिति शेषः । अनेकवर्ण || २२ || गर्भधारणार्थं मेघमभिकामयत इति मेघा- स० प्रकीर्णोबुधरनभः । क्वचित्प्रकाशमित्यादि क्रियाविशेषणं । विभाति । पर्वतैः संनिरुद्धं संवृतं शान्तं महार्णवस्वरूपमिव दृश्यते । अभूतोपमेयं ॥ रामेश्वरे जलस्तंभस्योत्तरत्र करिष्यमाणत्वात् ॥१७॥ शि० रसाकुलं रसैर्व्याप्तं । षट्पदसंनि षट्पदैःसनीयते रसपानार्थप्राप्यते । तत् अनेकवर्ण पवनावधूतं वायुनाकंपितं विपक्कं जंबुफलं आम्रफलंच भूमौपतति । अतएव काशं सुखव्याप्तंय- थाभवतितथा प्रकामं भुज्यतेजन्तुभिरिति ॥ १९ ॥ टीका० लोकेभारभृतामयंस्वभावइतिभावः ॥ स० सलिलातिभार सलिलानांअत्यन्तभारंसमुद्वहन्तः । बलाकिनः बलाकाएषांसन्तीतिशिखादित्वादिनिः । “ बलाकादयश्च " इतिनिपातनात्साधुः । “बलाकाबिसकण्ठिका” इत्यमरः । यद्वा पूर्वमन्त्रोत्तरत्रचबलाकशब्दोबकवाचीपुँल्लिङ्गोबोध्यः । अतएवोक्तं “बलाकादयश्चे" तिसूत्रव्या- ख्यानावसरेमनोरमायां । “ बलाकाबक पङ्क्तिः स्याद्वलाकाबिसकण्ठिका | बलाकाकामुकीप्रोक्ताबलाकञ्चबकोमतः ” इतितत्वसुबोधि- [ पा० ] १ क. ख. ग. ङ. च. ज. ञ. रुतानुयातं. २ ख. विपक्कं. ३ क. ख. विमृश्यविश्रम्य ४ छ. झ. ट. रुचिरांबरस्य ।