पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ नवमासधृतं गर्भ भास्करस्य गभस्तिभिः ॥ पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम् ॥ ३ ॥ शक्यमम्बरमारुह्य मेघसोपानपङ्क्तिभिः ॥ कुटजार्जुनमालाभिरलंकर्तु दिवाकरम् ॥ ४ ॥ सन्ध्यारागोत्थितैस्ताम्रैरैन्तेष्वधिकपाण्डरैः || स्त्रिग्धैरभ्रपटच्छेदैर्बद्धव्रणमिवाम्बरम् ॥ ५ ॥ मन्दमारुतनिश्वासं सन्ध्याचन्दनरञ्जितम् || आपाण्डुजलदं भाति कामातुरमिवाम्बरम् ॥ ६ ॥ एषा घर्मपरिक्लिष्टा नववारिपरिप्लुता | सीतेव शोकसन्तप्ता मही वाष्पं विमुञ्चति ॥ ७ ॥ मेघोदरविनिर्मुक्ताः कह्लारसुखशीतलाः || शक्यमञ्जलिभिः पातुं वाताः केतकिगन्धिनः ॥ ८ ॥ एष फुल्लार्जुनः शैलः केतकैधिवासितः ॥ सुग्रीव इव शान्तारिर्धाराभिरभिषिच्यते ॥ ९ ॥ । कालः वर्षाकालः । अद्य संप्राप्तः संप्रवृत्तः ॥ २ ॥ | उत्थितसन्ध्यातुल्यरागै: अतएव ताम्रैः । अन्तेषु द्यौः भास्करस्य गभस्तिभिः किरणैः । समुद्राणां रसं प्रान्तेषु । अधिकपाण्डरैः अत्यन्तशुभैः । स्निग्धैः पीत्वा नवमासघृतं कार्तिकाद्याषाढपर्यन्तनवमासधृतं । आद्रैः । अभ्रपटच्छेदैः अभ्राणि मेघा एव पटच्छेदाः रसायनं षड्रसानां कारणं । गर्भ जलं । प्रसूते जन- वस्रखण्डाः तैः । बद्धव्रणमिवाम्बरं भाति । उपमा- यति । भास्करस्य गभस्तिभिरित्यनेन “ याभिरादि- लंकारः ॥ ५ ॥ मन्दमारुत एव निश्वासो यस्य तत् त्यस्तपति रश्मिभिस्ताभिः पर्जन्यो वर्षति " इति तथा । अनेन निरंतरनिश्वासवत्त्वमुच्यते । सन्ध्या श्रुतिः सूच्यते । समुद्राणां रसमित्यनेन हंसस्य क्षीर- | सन्ध्यारागः स एव चन्दनं तेनरञ्जितं आलिप्तं । अनेन नीरविभागचातुर्यवत् नीरलवणविभागसामर्थ्य द्यो- तापशान्तिकरशीतोपचार उक्तः । आपाण्डुजलदमित्य- यते । अत्र प्रस्तुतद्योवर्षवृत्तान्तेनाप्रस्तुतस्यानेकनाय नेन विरहपाण्डुतोक्ता । अतएव कामातुरं । कान्ता- काहितवीर्यगर्भ भस्त्रिकाभिर्धृत्वा काले प्रेमास्पदसुत- विरहपीडितमिवेत्युत्प्रेक्षा रूपकानुप्राणिता ॥ ६ ॥ प्रसवकृद्वधूवृत्तान्तस्य प्रतीते: समासोक्तिरलंकारः । घर्मेण ग्रीष्मसंतापेन । सीतापक्षे विरहतापेन परि- यदि सीता सन्निहिता सापीदानीं नवप्रसूतिः स्यादिति लिष्टा । नववारिभिः परिप्लुतासिक्ता । सीतापक्षे अश्रु- राममनोरथो गम्यते ॥ ३ ॥ मेघा एव सोपानानि क्लिन्ना | बाष्पं ऊष्म अश्रुजलं च । विमुञ्चति । प्रथम- तेषां पङ्क्तिभिरम्बरमारुह्य | कुटजार्जुनानां वार्षिकपु जलनिपाते हि भूमेरूष्मा समुदञ्चति । श्लेषालंकारः पाणां मालाभिः । दिवाकरं अस्मत्कुलगुरुभूतसूर्यम ||७|| मेघेत्यादिना मान्द्यमुक्तं । कहारेत्यादिना शैत्यसौ- ध्ये सदा ध्येयं विष्णुं । " अलंकारप्रियो विष्णुः ” रभ्ये । एवंगुणत्वात् वाता: आदरातिशयेन अञ्जलि - इति न्यायेनालंकर्तुं शक्यं । लिङ्गसामान्ये नपुंसकं । मिरादाय पातुं शक्यं । अतिशयोक्तिरलंकारः ॥ ८ ॥ सह पत्नया विशालाक्ष्या नारायणमुपागमत् " फुल्लार्जुन इत्यनेन मालालंकृतत्वमुच्यते । केतकैरधि- इत्युक्तरीत्या सीतया सहाराधनं न लब्धमित्युत्कण्ठा वासित इत्यनेन चन्दनादिमत्त्वं च सुग्रीवस्य सूच्यते । द्यते ॥ ४ ॥ सन्ध्यारागोत्थितैः उत्थित सन्ध्या - शान्तारिरित्यनेन शैलस्य निस्तापत्वमुक्तं । बिम्बप्र रागैः । आहिताम्यादित्वात्परनिपातः । वस्त्रखण्डपक्षे तिबिम्बभावेन साम्यप्रतिपादनादुपमालंकारः ॥ ९ ॥ । 66 एवनपौनरुत्त्यं ॥ २ ॥ स० कुटजो गिरिमल्लिका ॥ ४ ॥ तनि० अंबरस्य व्रणसंबन्धासंभवादतिशयोक्तिरलङ्कारः ॥ टीका व्रणगोपनाय निहितेन घृतादिनेत्यर्थः ॥ प्रतीयतइतिशेषः ॥ ५ ॥ ति० घर्मेण रवितेजसा । परिक्लिष्टा संतप्ता ॥ ७ ॥ तनि० अ अलिभिः पातुंशक्यमिति वातावयवानामतिप्रश्लिष्टावयवत्वमतिशीतलवंच व्यजितं ॥ ती० शक्यमञ्जलिभिः पातुमित्यनेन शैत्य- मान्यसौरभ्यभूयस्त्वादादरातिशयेनाञ्जलिभिरादाय पातुंशक्यतइत्युच्यते ॥ स० मेघोदर विनिर्मुक्ताइत्यनेन बहुदूरागमनेन मान्यं सूचयति । कहारदलवच्छीतलाः | केतक्यागन्धइव गन्धएषामस्तीति केतकिगन्धिनः । एतादृशावाता अनेकवारं अञ्जलिभिरा- दाय पातुं शक्यं शक्याः । “ मुखनासिकावचनः —" सूत्रभाष्यकैयटादिदिशा " शक्यंक्षुदपहन्तुं " इतिवच्छक्यमित्युपपन्नं पदसंस्कारपक्षइतिज्ञेयं ॥ ८ ॥ ति० अत्र शैलस्यारिर्वनदाहकत्वाद्दावाग्निः ॥ ९॥ [ पा० ] १ छ. श. ट. दिवाकरः २ ग. कालोत्थितैः ३ रन्तेष्वपिचपाण्डुभिः. ग. ङ. च. छ. ज. रन्तेष्वधिक पाण्डुभिः. ४ ङ.ट. कर्पूरदलशीतलाः ५ क. ख. ग. ङ. ट. केतकगन्धिनः ६ ङट. रभिवासितः