पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: २८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । उपकारेण वीरस्तु प्रतिकारेण युज्यते || अकृतज्ञोप्रतिकृतो हन्ति सत्त्ववतां मनः ॥ ४४ ॥ अथैवमुक्तः प्रणिधाय लक्ष्मणः कृताञ्जलिस्तत्प्रतिपूज्य भाषितम् ॥ उवाच रामं स्वभिरामदर्शनं प्रदर्शयन्दर्शनमात्मनः शुभम् ॥ ४५ ॥ यथोक्तमेतत्तव सर्वमीप्सितं नरेन्द्र कर्ता नेचिराद्धरीश्वरः ॥ शरत्प्रतीक्षः क्षमतामिमं भवाञ्जलप्रपातं रिपुनिग्रहे धृतः ॥ ४६ ॥ नियम्य कोपं प्रतिपाल्यतां शरत्क्षमस्व मासांश्चतुरो मया सह || वसाचलेऽस्मिन्मृगराजसेवित संवर्धयञ्शत्रुवधे समुद्यमम् ॥ ४७ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तविंशः सर्गः ॥ २७ ॥ अष्टाविंशः सर्गः ॥ २८ ॥ ११३ रामेणलक्ष्मणप्रतिवर्षाकालवर्णनम् ॥ १ ॥ स तथा वालिनं हत्वा सुग्रीवर्मभिषिच्य च ॥ वसन्माल्य॒वतः पृष्ठे रामो लक्ष्मणमब्रवीत् ॥ १ ॥ अयं स कालः संप्राप्तः समयोऽद्य जलागमः ॥ संपश्य त्वं नभो मेघैः संवृतं गिरिसन्निभैः ॥ २ ॥ तत्सर्वं त्वयोक्तमितिसंबन्धः ॥ ४१ – ४३ ॥ तुश- | ति ॥ चतुरोमासान् आषाढ श्रावणभाद्रपदाश्वयुजान् । ब्दोऽवधारणे । उपकारेण युक्तो वीरः प्रतिकारेण शरत् कार्तिकमासः । शत्रुवधेसमुद्यमं उत्साहं । युज्यतएव । प्रत्युपकारंकरोत्येवेत्यर्थः । अप्रतिकृतः संवर्धयन् अभिवर्धयन् । समुद्यतइतिपाठे संवर्तयन् अकृतप्रत्युपकारः पुरुषः । सत्त्ववतां सात्त्विकानां मृगराजादीन्नाशयन् ॥ ४७ ॥ इति श्रीगोविन्दराज - मनः । हन्ति पीडयति । सात्त्विकास्तमजस्रं निन्द- विरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने न्तीत्यर्थः । सज्जनापवादभीत: सुग्रीवोस्माकं प्रत्युप- |किष्किन्धाकाण्डव्याख्याने सप्तविंशः सर्गः ।। २७ ।। । कारंकरोत्येवेति भावः ॥ ४४ ॥ प्रणिधाय भाविका- र्यमालोच्य । दर्शनं मतं । प्रणिधानेनदृष्टार्थमि- अथ रामः स्वस्याश्रितविश्लेषासहिष्णुत्वमन्यापदे- त्यर्थः ॥ ४५ ॥ नचिरात् अविलम्बितं । जलानि शेन लक्ष्मणाय प्रदर्शयन् वर्षर्तुवर्णनमारभतेऽष्टाविंशे प्रपात्यन्तेस्मिन्निति जलप्रपातो वर्षाकालः । भवान् - स तथेत्यादि || यत्किंचिद्विरोधिनिरसनाश्रितसं- क्षमतां त्वं क्षमस्व । वर्षाकालकृतविरहवेदनां मा रक्षणलाभेप्यसत्कल्पमेतन्मन्यमानः । माल्यवतः पूर्वं कुर्वित्यर्थः । रिपुनिग्रहे धृतः धैर्ययुक्तः ॥ ४६॥ प्रस्रवणाख्यतयोक्तस्य गिरेः । पृष्ठे उपरि । वसन् सुग्रीवः प्रत्युपकारं करोतुवा मा वा सद्यः शत्रुवधः सर्वजनोजीवनाय सन्निहित इत्यर्थः ।। १ ।। समयः कर्तव्यइति पुनः संजातकोपरामं प्रत्याह – नियम्ये- सुग्रीवस्य स्थानावधित्वेन संकेतितः । सोयं जलागमः ती० सुग्रीवस्त्ववश्यमस्माकंप्रत्युपकारं करिष्यतीत्याशयेनाह - उपकारेणेति ॥ शि० अकृतज्ञः विस्मृतोपकारः । अतएव अप्रतिकृतः प्रत्युपकाररहितःजनः | सत्ववतां महात्मनां । मनः ईप्सिताज्ञां धर्मशास्त्रमित्यर्थः । हन्ति नमन्यते । एतेनशास्त्रा- नुसारित्वात्सुग्रीवोमदुपकृतिंनविस्मरिष्यतीतिसूचितं ॥ ४४ ॥ ति० तदेव रामवाक्यमेव । युक्तं प्रणिधायनिश्चित्य । आत्मनः शुभंदर्शनं शुभांबुद्धिं । प्रदर्शयन्नुवाच ॥ ४५ ॥ रामानु० संवर्तयन् कालंयापयन् ॥ ४७ ॥ इतिसप्तविंशः सर्गः ॥ २७ ॥ टीका० वर्षर्तोर्धर्मोविरहिभिर्दुस्सहइतिहृदिनिधायतल्लक्षणमाह - अयमिति ॥ स० जलागमः जलानामागमआगमनंयस्मि- न्सतथा । शि० जलागमः वृष्टिप्रापकःअतएवकालः सर्वस्थित्युपदेशकः । कालइत्युपदेशार्थककालधातुप्रकृतिककर्त्रजन्तः । अत- [ पा० ] १ ङ. छ. झ. ज. ट. तदेवयुक्तं. च. ज. तदैवमुक्तं. २ छ. झ. ट. नचिरात्तुवानरः ३ ख. शोकं. ४ छ. झ. ट. परिपाल्यतां. ५ क. घ. -ट. संवर्तयन्. ६ छ. झ. ट. समर्थः ग. घ. च. ज. ञ. समुद्यतः ७ क. – ङ. छ. झ. ज. ट. सतदा. ङ. च. ज. तथाहि ८ ग. मभिषिच्यतु. वा. रा. १३४