पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ श्रीमंद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ सुग्रीवेण ततः सार्धमङ्गदः पितरं रुदन् || चितामारोपयामास शोकेनोभिहतेन्द्रियः ॥ ४७ ॥ ततोनिं विधिवद्दत्त्वा सोपसव्यं चकार ह || पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेन्द्रियः ॥ ४८ ॥ संस्कृत्य वालिनं ते तु विधिपूर्व लवङ्गमाः || आजग्मुरुदकं कर्तुं नदीं शीतेजलां शिवाम् ।। ४९ ।। ततस्ते सहितास्तत्र ह्यङ्गदं स्थाप्य चाग्रतः ॥ सुग्रीवतारासहिताः सिषिचुलिने जलम् ॥ ५० ॥ सुग्रीवेणैव दीनेन दीनो भूत्वा महाबलः ॥ समानशोकः काकुत्स्थः प्रेतकार्याण्यकारयत् ॥ ५१ ॥ तैंतस्तु तं वालिनमग्र्यपौरुषं प्रकाशमिक्ष्वाकुवरेषुणाहतम् ॥ प्रदीप्य दीप्ताग्निस मौजसं तदा सलक्ष्मणं राममुपेयिवान्हरिः ॥ ५२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चविंशः सर्गः ॥ २५ ॥ षड्डूिंशः सर्गः ॥ २६ ॥ हनुमता किष्किन्धाप्रवेशंप्रार्थितेनरामेण तंप्रति स्वस्थपितृनियोगानुरोधेनग्रामनगराप्रवेशनिवेदनपूर्वकं सुग्रीवंप्रतितस्य राज्येऽभिषेक चोदनेनसहाङ्गदस्य यौवराज्येऽभिषेचनचोदना ॥ १ ॥ तथा वर्षाकालावसानपर्यन्तंलक्ष्मणेन सहस्वस्थगिरिगु- हायांनिवासोक्तिपूर्वकं तदनन्तरंसीतान्वेषणप्रयतन विधानम् ॥ २ ॥ सुभेवण रामाज्ञयानगरमेत्य यथाविधिवानरवरैराज्ये स्वाभिषेचन पूर्वक मङ्गदस्य यौवराज्येऽभिषेचनम् ॥ ३ ॥ ततः शोकाभिसंतप्तं सुग्रीवं निवाससम् || शाखामृगमहामात्राः परिवार्योपतस्थिरे ॥ १ ॥ अभिगम्य महाबाहु राममक्लिष्टकारिणम् ॥ स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः ॥ २ ॥ ततः काञ्चनशैलाभस्तरुणार्कनिभाननः ॥ अब्रवीत्प्राञ्जलिर्वाक्यं हनुमान्मारुतात्मजः ॥ ३ ॥ पितरं पितृशरीरं ॥४७॥ अपसव्यं अप्रदक्षिणं ||४८ || | तथापि देवांशसंभूतानां तिर्यगवस्थामात्रभाजां वेदाध्य- वालिनं वालिशरीरं । उदकं कर्तुं जलतर्पण कर्तुं । नदीं यनसंयोगाद्देवक्षत्रजातत्वात्संस्कारार्हतास्तीति बोध्यं किष्किन्धासमीपवर्तनीं ॥ ४९ ॥ सुप्रीवतारासहि ॥ ५२ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण- ताइति तारयाप्युदकदानं कुलाचारः ||५०|| सुप्रीवे- पञ्चविंशः सर्गः ॥ २५ ॥ भूषणे मुक्ताहाराख्याने किष्किन्धाकण्डव्याख्याने णेति । अनेन रामः सहैवागत इत्यवगम्यते ॥ ५१ ॥ प्रकाशं प्रसिद्धं । प्रदीप्य दुग्ध्वा | हरिः सुप्रीवः । अथ सुग्रीवाभिषेक: षडिशे - तत इत्यादि || क्लि- अन्येपुरं प्रविविशुरित्यर्थसिद्धं । यद्यपि तिर्यगधिकर- न्नवाससं आर्द्रवस्त्रं । सद्यः स्नानादितिभावः । शा णरीत्या तिरां न शास्त्रविहितसंस्काराधिकारः । खामृगमहामात्राः वानररूपामत्रिणः ॥ १ ॥ सर्वे - ति० विधिवत् देवांशत्वेनस्वयंज्ञात वेदत्वाज्ज्ञानवत् । तिर्यग्देहोचितविधिवदित्यर्थः । विधिवत् अग्निहोत्रविधिनेत्यर्थइत्यन्ये ॥ ४९ ॥ शि० वालिनः वालिने ॥ ५० ॥ रामानु० समानशोकः काकुत्स्थइत्यनेन समान सुखदुःखित्वं सखित्वमित्येतत्प्रक टितंभवति ॥ ती० सुग्रीवेणैवाकारयत् तत्प्रामुख्येनैवाकारयदित्यर्थः ॥ ५१ ॥ ती० गतसर्गाणांफलश्रुतिः । पमाकर्ण्यवालिनोनिधनंतथा | कपीन्द्रसंस्कृतिनारीश्रुत्वाह्यविधवाभवेत् । दीर्घायुष्यं भवेद्भर्तुःपुत्रिणी संभविष्यति ॥ ५२ ॥ इतिपञ्चविंशः सर्गः ॥ २५ ॥ ८८ ताराप्रला- इतिस्कान्दे "> [ पा० ] १ ङ. ज. -ट. साधैसोङ्गदः . २ छ. – ट. नाभिडतेन्द्रियः ३ ङ. ट. तंतु. ४ ङ. ट. विधिवत्लवगर्षभाः ५ क. ङ. छ. ट. शुभजलां ख. शिवजलां. ६ क. ख. घ. शुभां. स्तत्रअङ्गदं. ८ छ. झ. वनराजलं. क. –च. ञ ट वालिनो. ९ ग. ७ ङ. ज ञ स्तस्थुरङ्गदं. क. ग. च. छ. झ. ट. ङ. - ट. ततोथतं. ११ ख. क्लिन्नमानसं १२ क घ ङ. ज. महामात्याः १३ ख. घ. अभिवाद्य. ङ. ज. न. सुप्रीवेणच. घ. सुग्रीवेणतु. १० ग.