पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १०५ राज्ञामृद्धि विशेषा हि दृश्यन्ते भुवि यादृशाः ॥ [ तादृशीमिह कुर्वन्तु वानरा भर्तृसक्रियाम् ] ॥ तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौदैहिकम् || ३२ || अङ्गदं परिगृह्याशु तारप्रभृतयस्त ॥ क्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः ॥ ३३ ॥ ततः प्रणिहिताः सर्वा वानर्योस्य वशानुगाः ॥ चुक्रुशुर्वीरैवीरेति भूयः क्रोशन्ति ताः स्त्रियः ॥ ३४ ॥ ताराप्रभृतयः सर्वा वानर्यो हैतथूथपाः ॥ अनुजैग्मुर्हि भर्तारं क्रोशन्त्यः करुणस्वनाः ॥ ३५ ॥ तासां रुँदितशब्देन वानरीणां बनान्तरे || वनानि गिरयः सर्वे विक्रोशन्तीव सर्वतः ॥ ३६ ॥ पुलिने गरिनद्यास्तु विविक्ते जलसंवृते | चितां चक्रुः सुबहवो वानराः शोककर्शिताः ॥ ३७ ॥ अवरोप्य ततः स्कन्धाच्छिविकां वँहनोचिताः ॥ तस्थुरेकान्तमाश्रित्य सर्वे शोकैंसमन्विताः ॥ ३८ ॥ ततस्तारा पतिं दृष्ट्वा शिबिकातलशायिनम् || आरोग्याङ्के शिरस्तस्य विललाप सुदुःखिता ॥ ३९ ॥ हा वानर मँहाराज हा नाथ मम वत्सल || हा महार्ह महाबाहो हा मम प्रिय पश्य माम् ॥ जनं न पश्यसीमं त्वं कस्माच्छोकाभिपीडितम् ॥ ४० ॥ प्रहृष्टमिव ते वक्रं गतासोरपि मानद || अस्तार्कसमवर्ण च र्लेक्ष्यते जीवतो यथा ॥ ४१ ॥ एष त्वां रामरूपेण कालः कर्षति वानर || येन स्स विधवाः सर्वाः कृता एकेषुणा वैने ॥ ४२ ॥ इमास्तास्तव राजेन्द्र वनर्यो वल्लभाः सदा ॥ पादैर्विकृष्टमध्वानमागताः किं न बुध्यसे । तवेष्टा ननु नामैता भार्याश्चन्द्रनिभाननाः ॥ ४३ ॥ इदानीं नेक्षसे कैंमात्सुग्रीवं प्लेवगेश्वरम् || एते हि सचिवा राजंस्तारप्रभृतयस्तव ॥ ४४ ॥ पुरवासी जनश्रायं पॅरिवार्याऽऽसतेऽनघ ॥ विसर्जयैताप्लवगायैथोचितमरिन्दम || ततः क्रीडामहे सर्वा वनेषु मदनोत्कटाः ॥ ४५ ॥ एवं विलपतीं तारां पतिशोकर्यैरिप्लुताम् || उत्थापयन्ति स तदा वानर्यः शोककर्शिताः ॥ ४६॥ पयदिति पूर्वेण संबन्धः ॥ ३० – ३१ ॥ ऋद्धिविशेषाः | प्रणिहिताः आप्ताः ॥ ३४-३७॥ वहनोचिताः वाह- ऋद्धिविशेषानुरूपाः । यादृशा और्ध्वदैहिकक्रिया काः ॥ ३८-४२ ॥ विकृष्टं विप्रकृष्टं । अध्वानं कारा दृश्यन्ते तादृशमौर्ध्वदैहिकं क्षिप्रं प्राकुर्वन् पादैरागताः ॥ ४३ – ४४ ॥ मदनोत्कटाः उत्कटमद- ॥ ३२ ॥ तारप्रभृतयो वानरा इति सम्यक् ॥ ३३ ॥ नाः ॥ ४५ ॥ विलपतीं विलपन्तीं ॥ ४६ ॥ शि० हताःराजविघातेनहतप्रायाबान्धवायेषांते हतबान्धवाः ॥ ३३ ॥ रामानु० प्रणिहिताः अत्यन्ताप्ताइत्यर्थः । स० अस्य वालिनः । क्रोशन्तीति लटाक्रोशस्य विरामोनास्तीतिध्वन्यते ॥ ३४ ॥ ती० विविक्ते पूते । “विवित्तौपूत विजनौ” इत्यमरः ॥ ३७ ॥ ति० अप्लवगाः श्रुतगतिमजानन्त्यः । विकृष्टं दूरं ॥ ४३ ॥ स० यथापुरं यथापूर्वकीडामहे । पदव्यत्ययः । यद्वा हेनाथ वयंक्रीडामेतिलोत्तमबहुवचनं । जीवतीतिभ्रान्त्यावचनमिदं ॥ ४५ ॥ [ पा० ] १ कं. ग. ङ. च. ज. जं. राज्ञामृद्धिर्विशिष्टाहिदृश्यते भुवियादृशी. २ इदमर्धे क. ग. ङ. – ट. पाठेषुदृश्यते. तादृशैरिह. ३ घ. तादृशाः. ४ ङ. छ. – ट. परिरभ्याशु. ५ क. – घ. च. ज. ताराप्रभृतयः. ६ डः. - ञ. स्तथा. ७ क. प्रणादिताः ८ छ. ज. वानरस्य. ९ ङ. – ट. प्रियं. १० क. ङ. च. ज. -ट. हतबान्धवाः ११ ङ. १२ ग. ऋन्दितशब्देन. १३ ङ. ट. गिरयश्चैव. क. गिरयोवृक्षाः क्रोशन्तीवचसर्वशः १४ क. ग. ङ. रिणः. १५ छ. झ ट वानरोत्तमाः क. ग. ङ. ज. ज. वाहनोचिताः १६ ङ. -ट. शोकपरायणाः .१८ ङ. ट. दृश्यते. १९ ख. छ. झ ट रणे. २०ङ. ट. वानर्योप्लवगास्तव क. वानर्योत्यन्तवल्लभाः चैवेमाभार्या : २२ क. कस्मादनाथा:. २३ क. च.――ट. प्लवगेश्वर. २४ ग. ज. ट. पुरवासिजनः २५ ङ. ट. परिवार्यविषीदति. २६ ङ.. - ट . विसर्जयैतान्सचिवान्. ग. च. विसर्जयैनान्, २७ठ. न्यथापुर० २८ ङ. -ट, शोकपरीवृतां. वा. रा. १३३ झ ञ ट जग्मुच. -ट. वानरावनचा• १७क. महावीर. २१ छ. झ. ट.