पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

18 J १०४ श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ एवमुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनः ॥ तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा ॥ १९ ॥ लक्ष्मणस्य वचः श्रुत्वा तारः संभ्रान्तमानसः || प्रविवेश गुहां शीघ्रं शिंबिकासक्तमानसः ॥ २० ॥ आदाय शिबिकां तारः स तु पर्यापतत्पुनः ॥ २१ ॥ वानरैरुह्यमानां तां शुरुहनोचितैः ॥ दिव्यां भद्रासनयुतां शिविकां स्यन्दनोपमाम् ॥ २२ ॥ पक्षिकर्मभिराचित्रां द्रुर्मैकर्मविभूषिताम् || आचितां चिंत्रपत्तीभिः सुनिविष्टां समन्ततः ॥ २३ ॥ विमानमिव सिद्धानां जालवतायँनावृताम् || सुनियुक्त विशालां च सुकृतां विश्वकर्मणा ॥ २४ ॥ दारुपर्वतकोपेतां चारुकर्मपरिष्कृताम् || वराभरणहारैश्च चित्रमाल्योपशोभिताम् ॥ २५ ॥ गुहागहनसंछन्नां रक्तचन्दनरूषिताम् ॥ पुष्पौषैः संमभिच्छन्नां पद्ममालाभिरेव च ॥ तरुणादित्यवर्णाभिर्भ्राजमानाभिरावृताम् ॥ २६ ॥ ईदृशीं शिबिकां दृष्ट्वा रामो लक्ष्मणमब्रवीत् || क्षिप्रं विनीयतां वाली प्रेतकार्य विधीयताम् ॥ २७ ॥ ततो वालिनमुद्यम्य सुग्रीवः शिबिकां तदा ॥ आरोपयत विक्रोशन्नङ्गदेन सदैव तु ॥ २८ ॥ आरोग्य शिविकां चैव वालिनं गैंतजीवितम् || अलंकारैथ विविधैर्माल्यैर्वस्त्रैश्च भूषितम् ॥ २९ ॥ आज्ञापयत्तदा राजा सुग्रीव : प्लवगेश्वर: || और्ध्वदैहिकमार्यस्य क्रियतामनुरूपतः ॥ ३० ॥ विश्राणयन्तो रत्नानि विविधानि बैंहून्यपि ॥ अग्रतः प्लवगा यान्तु शिविकासमनन्तरम् ॥ ३१ ॥ शववहनं ।। १८–१९ ।। गुहां किष्किन्ध || २० | गुहागहनसंछन्नां कृत्रिमैर्गुहागहनैः गुहाभिः कान- – २१ ॥ भद्रासनयुतां राजासनयुक्तां । पक्षिकर्म नैश्च संछन्नां । पुष्पौघै: मुक्तकपुष्पनिचयैः आस्तर- मिराचित्रां कृत्रिमपक्षिभिः समन्तादाश्चर्यभूतां । णार्थैः । सममिच्छन्नां व्याप्तां । चतुर्दिक्षु पुष्पसरोपे- क्रियत इति कर्म प्रतिकृति: द्रुमकर्मभिः द्रुमप्रतिकृ- तत्वेप्यन्तरान्तरा पद्ममालाभिः पद्मपङ्किभिर्युक्तामि- तिमिः विभूषितां । आचितां चित्रपत्तीभिः त्यर्थः ॥ २२–२६ || ईदृशीं शिबिकामिति पुनरु- स्वाभिः । पदातिभिरित्येके । आर्षो दीर्घः । सुनिविष्टां क्तिर्व्यवहितानुस्मरणार्था ||२७|| ततः लक्ष्मणं प्रति शोभनसंनिवेशवतीं । जाळवातायनावृतां सूक्ष्मरन्ध्र वाली विनीयतामित्युक्तिश्रवणानन्तरमित्यर्थः । यद्वा । समूहो जालं गोनयनाकृतिरन्ध्रसमूहो गवाक्षं तदा- वृतां । सुनियुक्तां सुलिष्टां । सुकृतां सुष्टुकृतां । लक्ष्मणं प्रत्युक्तिः स्वमुद्दिश्यैवेति ज्ञात्वेत्यर्थः। आरोप- यत्नेन कृतामित्यर्थः । दारुपर्वतकोपेतां दारुनिर्मित- यत आरोपयत् ॥ २८ – २९॥ आर्यस्य ज्येष्ठस्य | देहा- क्रीडापर्वतयुक्तां । चारुकर्मणा उत्तेजनेन परिष्कृतां दूर्ध्वं कर्तव्यं और्ध्वदैहिकं उत्तरक्रिया | शिबिकासम अलंकृतां । वराभरणैः हारैश्च युक्तामिति शेषः । नन्तरं आसन्दीसमीपे । अत्रेतिकरणं द्रष्टव्यं । इत्याज्ञा- चित्रले- शि० दिव्यां देवलोकात्प्राप्तां । भद्रासनयुतांकल्याणकारकासनयुतां अतएवशिबिकां आरोहकाणांकल्याणप्रदां । उदीचामि- तीत्वं ॥ २२ ॥ ती० जालवातायनान्वितां जालैर्वातायनैरन्वितां । कुड्यो परितिर्यगवस्थित फल कनिर्मित विविध संनिवेशरन्ध्राणि जालानि । वातायनानि वायुप्रवेशार्थगवाक्षाकाररन्ध्राणि ॥ २४ ॥ ति० गुहागहनशब्देन शिबिकोपरिप्रसार्यमाणपञ्जरमुच्यते ॥ २६ ॥ रामानु० क्षिप्रंप्रेतकार्यविधीयतामितिलक्ष्मणोद्देशेनोक्तार्थस्य सुप्रीवेण क्रियमाणत्वाल्लक्ष्मणेनसुग्रीवो प्याज्ञप्तइत्यवगम्यते ॥ २७ ॥ स० अनुकूलतः कूलमनुसृत्य ॥ ३० ॥ शि० विश्राणयन्तः प्रक्षेपेणददतः । लवगाअप्रतोयान्तु | तदनन्तरं शिबिकायातु ॥ ३१ ॥ [ पा० ] १ क. ख. ग. ङ. च. ज. ञ. शिविकागतमानसः• २ ख. शीघ्रंतारः पर्यापतत् ३ ङ. च. ज. रुद्वहनोचितां. ४ ख. द्रुमकर्मभिरावृतां. ५ ख ग घ. आस्थितां. ६ क. ग. घ. च. ज. चित्रपङ्कीभिः ७ क. ख. ग. झ. ट. वातायनायुतां. न्च. वातायनान्वितां. ८ क. च. झ ञ ट शिल्पिभिःकृतां. ९ ङ. छ. झ. ट. भूषितां १० ङ. छ. झट. पुष्पाढ्यैः. १५ ख. - ट. मनुकूलतः• ११ घ. संपरिच्छन्नां. १२ घ वर्णाभिर्लम्बमानाभिः १३ ख. गतचेतसं. १४ ग. शोभितः १६ क. ग. - ट. बहूनिच. १७ क. ङ. - ट. शिबिकातदनन्तरं. १