पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०.२ "श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ न कर्ता कस्यचित्कचिन्नियोगे चापि नेश्वरः ॥ स्वभावे वर्तते लोकस्तस्य कालः परायणम् ॥ ५ ॥ न कालः कालमत्येति न कालः परिहीयते ॥ स्वभावं च समासाद्य न कैश्चिदतिवर्तते ॥ ६ ॥ न कालस्यास्ति बन्धुत्वं न हेतुर्न पराक्रमः ॥ न मित्रज्ञातिसंबन्धः कारणं नात्मनो वशः ॥ ७ ॥ कयेणेत्यर्थः ॥ ४ ॥ एवमन्वयमुखेन ईश्वराधीनत्व - | वर्जितःशक्यते वक्तुं यः सदास्तीति केवलं " इति मुक्त्वा व्यतिरेकमुखेन दर्शयति — न कर्तेति ॥ ह्युक्तं | स्वस्मिन् भवतीति स्वभाव ईश्वर: | वाश- कश्चित्पुरुषः कस्यचित्कर्मणः न कर्ता न स्वात- दोऽवधारणे | स्वभावमासाद्यैव वर्तते नतु कश्चि- न्र्येण कर्ता । नियोगे कस्यचित्प्रेरणे च । नेश्वर: । त्तमतिवर्तते । निरङ्कुशः स्वतन्त्रः । स्वकृतां व्यवस्थां किंतु स्वभावे वर्तते स्वभावाधीनो वर्तते लोकः । स्वयमपि नातिवर्तते । तत्परतोनीशः किमुतेतिभा- तत्रहेतुमाह - तस्येति । काल: तस्य परायणं वः ॥ ६ ॥ पुनरपीश्वरस्य स्वातंत्र्यमुपपादयति - न गतिः । अत्र स्वभावनियतिकालादिशब्दरीश्वरए- कालस्येति || कालस्येश्वरस्य । बन्धुत्वं नास्ति पक्ष- वाभिधीयते । अन्यथानेकराजत्वापत्तेः । श्वेता- श्वतर श्रुतिश्च — " स्वभावमेके कवयो वदन्ति " इत्यादिकैवमाह ॥ ५ ॥ काल: ईश्वरः । कालं आत्मानं । नात्येति नातिक्रामति । सः स्वाधीन एव नंतु लोकवत्कस्यचित्परतत्रः । न चास्य कञ्चि- जनिता न चाधिपः ” इतिश्रुतेः । न कालः परिही- यते न नश्यति । इदमुपलक्षणं । षट्भावविकाररहित इत्यर्थः।“अपक्षयविनाशाभ्यां परिणामद्धिजन्मभिः । पातो नास्तीत्यर्थ: । हेतुश्च नास्ति | वशीकरणोपायच नास्ति । तत्प्रसादं विना स्वयत्नेन वशीकर्तुं न शक्यते इत्यर्थः । न पराक्रम: तज्जयहेतुपराक्रमो- पिनास्ति । पुरुषपराक्रमस्य स नबिभेतीति भावः । न मित्रज्ञातिसंबन्धः न सुहृत्सगोत्रसंबन्ध: । अपरा- धिषु दण्डधरत्वमुक्तं । एष सेतुर्विधरण एषां लोकानामसंभेदाय " इति श्रुतेः । अतः कारणमी- श्वरः । आसनो जीवस्य । न वशः न परतन्त्रः । 66 " " शि० नियम्यते तत्तत्कर्मणिप्रवर्त्यतेऽनयेति । किंच नितरांयतिः ऐहिकभोगान्निवृत्तिर्ययासानियतिः ॥ ४ ॥ ति० कालातिरि- क्तैनंसाक्षात्प्रवर्तकमित्याह - नकर्तेत्यादि । कस्यचित् कृष्यादेः | कश्चित्कर्तान नियतिनिरपेक्षःकर्तान । तथा नियोगे नियो- गांनुष्ठानेपि । नियतिनिरपेक्षः कश्चिदीश्वरोन नियतिनैरपेक्ष्येणसमर्थोन । यतोलोकोलोकव्यवहारः स्वभावे ईश्वरसहितेप्राकृतस्वक- र्मणि वर्तते तदधीनोवर्तते । तस्यचस्वभावस्य कालः परायणं सहकारीत्यर्थः । तदुक्तंसूतसंहितायांशिववाक्येन " स्वभावादेव संभूतंसमस्तमितिकेचन । तन्नसिध्यति विप्रेन्द्रादेशकालाद्यपेक्षणात् । मत्तःकर्मादिरूपेणजगज्जन्मादिजायते । एषस्वभावो विप्रेन्द्राइ- तिवेदार्थनिर्णयः । नमय़ाकेवलेनापिनचकेवल कर्मणा । प्राणिनांकर्मपाकेनमयाचमुनिसत्तमाः । जगतः संभवोनाशः स्थितिश्च भवति द्विजाः ” इति ॥ ती० किंमनयांकालादृष्टकल्पनयां प्राणिनएवान्योन्यं कर्तारः कारयितारश्चभवन्तीत्यतआह— नकर्तेति । स० कश्चित् जीवादिः । नेश्वरः नसमर्थः । स्वः स्वतन्त्रोविष्णुः । तल्लक्षणेभावेपदार्थेसर्वोलोकोवर्तते । तस्य लोकस्य | कालः परायणं पराश्रयः ॥ ५ ॥ ती० कालः महाकालः | कालं प्राणिनांसुखदुःखप्रापकत्वेनदिवसपक्षमासत्वादिरूपमौपाधिकंकालं । ना॒त्येति नातिक्रामति । यस्मिन्कालेजन्तुनासुखंदुःखंवाभोक्तव्यं तमतिक्रम्य कालान्तरेणभोजयितुंनसमर्थइत्यर्थः । नकालःपरिही- यते नन्यूनतांप्राप्नोति । स्वभावकालंसमासाद्य कश्चिन्नातिवर्तते । वाशब्दोऽवधारणे | निरङ्कुशतन्त्रः कालः स्वकृतांव्यवस्थांस्वय- मपिनातिक्रामति । तत्परंतत्रोऽन्यः किमुतेतिभावः ॥ ति० कालात्माभगवानेवस र्व कर्मप्रवर्तक इत्याह - नकालइति । कोल: भगवानीश्वरः । कालं स्वकृतांकालव्यवस्थां जन्ममरणादिरूपां। नायेति नातिकामति । सभगवान्कालोनपरिहीयते । अनुक्षणं जगद्धानिकरस्यहानिकारणाभावात् । स्वभावं उक्तलक्षणं समासाद्य किंचिदत्युत्कृष्टमपिजीवजातं नातिवर्तते उत्पत्तियोग्यमुत्पद्यते नश्वरंनश्यत्येवेत्यर्थः ॥ स० कालः प्रसिद्धःकालः | कालं कालनियामकं तच्छब्दवाच्यंभगवन्तं । नात्येति । कालः प्रसिद्धः । नृपरिहीयते नव्यज्यते । भगवतेतिशेषः । तत्रदृष्टान्तः स्वभाव॑वेति । कश्चित्पुमान् भगवन्तंवायथानातिवर्तते तथास्वभावनाये- तीत्यर्थः ॥ ६ ॥ ति० सचभगवान्नपक्षपातस्वभावइत्याह - नकालस्येति । नकालस्यबन्धुत्वमस्ति । प्राप्तकालवस्तु सर्वथासं- हरत्येव । नतुपक्षपातेन किमपित्यजतीत्यर्थः । नहेतुः स्वसृज्येखनाश्येवास्वकृतव्यवस्थातिरिक्त कारणनिरपेक्षइत्यर्थः । यद्वा प्राप्तकालसंहार निवर्तनेन कश्चिद पिहेतुर्मन्त्रतन्त्रौषधादिः प्रभवतीत्यर्थः ॥ तस्यैवप्रपञ्चः । नपराक्रमः महापराक्रमवतामपिकालेप्राप्ते संहारोभवत्येव । नमित्रज्ञातिसंबन्धः नबहुमित्रतानबहुज्ञातिताप्राप्तकालसंहारनिवर्तनेहेतुः । सोपिभगवानात्मनःप्रत्यग्वर्गस्यजीव- जातस्य नवशः तदिच्छाधीनोन । किंतु परमखतएव । तेनचभगवताका लेन क्रियमाणोनियत्यधीनःस्वस्व कर्म परिणाम एव सर्वसुख- [ पा० ] १ क. छ. झ ट नापिचेश्वरः, २ क. ग. ङ. छ. ज. ञ. स्वभाववा. ख. स्वभावंहि. ३ झ. ट. किंचिदतिवर्तते.