पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ दारप्रदानान्त्र हि दानमन्यत्प्रदृश्यते ज्ञानवतां हि लोके ॥ ३८ ॥ त्वं चापि मां तस्य मम प्रियस्य प्रदास्यसे धर्ममवेक्ष्य वीर ॥ अनेन दानेन न लप्स्यसे त्वमधर्मयोगं मम वीरघातात् ॥ ३९ ॥ आर्तामनाथामपनीयमानामेवंविधामर्हसि मां निहन्तुम् ॥ अहं हि मातङ्गविलासगामिना प्लवङ्गमानामृषभेण धीमता ॥ विना वरार्होत्तमहेममालिना चिरं न शक्ष्यामि नरेन्द्र जीवितुम् ॥ ४० ॥ इत्येवमुक्तस्तु विभुर्महात्मा तारां समाश्वास्य हितं बभाषे ॥ ४१ ॥ मा वीरभार्ये विमतिं कुरुष्व लोको हि सर्वो विहितो विधात्रा || तं चैव सर्व सुखदुःखयोगं लोकोऽब्रवीत्तेन कृतं विधात्रा ॥ ४२ ॥ त्रैयो हि लोका विहितं विधानं नातिक्रमन्ते वशगा हि तस्य || ग्रीतिं परां प्राप्स्यसि तां तथैव पुत्रस्तु ते प्राप्स्यति यौवराज्यम् || धात्रा विधानं विहितं तथैव न शूरपत्यः परिदेवयन्ति ॥ ४३ ॥ आश्वासिता तेनँ तु राघवेण प्रभावयुक्तेन परंतपेन ॥ स्त्रीघातदोषोभवेदिति भवान् यन्मन्येत तन्न युक्तं | | ॥ ४० – ४१ ॥ हितवचनमेवाह - मावीरेति ॥ इयं तारा । अस्य वालिनः । आत्मा इति मत्वा मां विमतिं जीवितुं नशक्ष्यामीत्यादिविरुद्धमतिं । सर्वो जहि । तेन ते स्त्रीवधः स्त्रीवधदोषो नस्यात् । आत्मे - लोक: विधात्रा ब्रह्मणा । विहितो निर्मितः । हिः त्येतदुपपादयति—शास्त्रेति । “अर्धो वा एषआत्मनः प्रसिद्धौ । तं सुखदुःखयोगंच । विधात्रा कृतमिति यत्पत्नी, आत्मा हि दारा: " इत्यादिरूपात् विविधात् लोक: पण्डित: पामरश्चाब्रवीत् ॥ ४२ ॥ वस्तुस्थि वेदात् वेदरूपात् शास्त्रप्रयोगादित्यन्वयः । यद्वा तिश्च तथेत्याह- इ – त्रय इति ॥ लोका: लोकस्थजनाः । वेदात् शास्त्रप्रयोगात् धर्मशास्त्र प्रयोगाञ्चेति वार्थ: विहितं विधानं ब्रह्मकल्पितं प्रकारं । नातिक्रमन्ते । ॥ ३७ ॥ सुकृतमप्यस्तीत्याह – दारेति ॥ ३८ ॥ | हि यस्मात्तस्य वशगा: । तां वालिसंभोगसदृशभो- न केवलं पापनिवृत्तिसुकृते प्रायश्चित्तंचेदमित्याह - गमिति द्योतयति ॥ ४३ ॥ प्रभावयुक्तेन अङ्गदयौव- त्वंचापीति । वीरघातादित्येतत्सुग्रीवदुःखदुःखितरा- राज्यप्रदानसमर्थेन । परंतपेन तद्विरोधिनिरसनसम- महृदयानुसारेणोक्तं । त्वमुत्तमधार्मिकञ्चेति पूर्वमुक्त- र्थेन । आश्वासिता अतएव ध्वनता शब्दायमानेन त्वात् ॥ ३९ ॥ अपनीयमानां वालिनावञ्चिताम् मुखेनोपलक्षिता । सुवेषरूपेत्यनेन समाश्वासनकृता- ति० स्त्रीणांपुरुषात्मत्वमेवसाधयति — शास्त्रेति । शास्त्रेशास्त्रीययागाद्यनुष्ठाने | प्रकर्षेण सहैवयोगात अधिकारात् । नकेवलं दोषाभावमात्रं अपितुस्नीदानफलमपीत्याह - दारेति ॥ ३८ ॥ ति० ममवीरस्यपत्युश्छलेनघातात्प्राप्तमधर्मसंबन्धंनलप्स्यसे । किंच ततएवमच्छापतःप्राप्तमधर्मयोगमधर्मफलयोगंस्त्रीवियोगरूपंनलप्स्यसे । ममावधेतु लप्स्यसएव । अतएवक्कचित्पठ्यते- 'अचिरेणैवकालेनत्वयावीर्यबलाहृता । सासीताममशापेननचिरात्त्वयिवत्स्यति' इति ॥ ३९ ॥ शि० अपनीयमानां पत्यालिङ्गना- द्वहिष्कृतां ॥ ४० ॥ ति० विमति मरणविषयांविरुद्धमतिं । सर्वोलोकोविधात्राविहितः । अहरादौसृष्टः तंलोकं सुखदुःखाभ्यामव- भ्यायोगोयतं तेनैवविधात्राकृतं । लोक्यतेऽनेनेतिलोकोवेदः अब्रवीत् । 'नहवैसशरीरस्यसतः प्रियाप्रिययोरपहतिरस्ति इतिश्रुतेः ॥ ४२ ॥ ति० त्रयोपिलोकाः लोकत्रयवासिनोपिजनाः । विधातृविहितंविधानं नातिक्रमन्ते । हियतः तस्यवशगाः ब्रह्मादिस्थावरान्ताः । वालीपरांप्रीतिं त्वत्संबन्धजांप्राप्स्यति मत्सङ्कल्पात् । किंच भवत्यपिवालिसंबन्धजांप्रीतिंसुग्रीवसंबन्धात्प्रा- प्स्यति । तेपुत्रोयौवराज्यंप्राप्स्यतिच | चेनाहमपिशापंप्राप्स्याम्येवेति ॥ टीका० ममाज्ञाकरणेन फलमस्तीत्याह - प्रीतिमिति । जीवति वालिनियादृशीप्रीतिस्त | दृशी मित्यर्थः ॥ ४३ ॥ इतिचतुर्विंशः सर्गः ॥ २४ ॥ [ पा० ] १ ग. —ट प्रदानाद्धिनदानं. २ क. ग. ड. -ट. मेवंगतांना र्हसिमा महन्तुं. ३ ज. प्रायोहि छ. झ ट त्रयोपि. ४ ख. घ. ज. ज. विधातु नति. ५ ख. - उ. पुत्रश्च ६ क. ग. ङ. - ट तेनमहात्मनातु. F