पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८ श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ 66 33 1 वा न वेद" इति स्वेनापि परिच्छिद्य ज्ञातुमशक्यः | | मार्गभजनीयः | यद्वा उत्तमधार्मिक: शरणागतसंर- त्वमप्रमेयः प्रत्यक्षगम्योपि मनसा दुर्विभाव्यस्वभाव: । क्षकः । यद्वा “ उपायो गुरुरेवस्यात्तेनानुगृहीतो त्वमप्रमेयः शुरचापधरोपि त्वं शङ्खचक्रधरोसि । ब्रह्मलोकं गच्छति " इत्युक्तधर्मवानुत्तमधार्मिकः । त्वमप्रमेयः सौलभ्यदशैव न परिच्छेत्तुं शक्यते । यद्वा “ आनृशंस्यं परो धर्मः " इत्युक्तधर्मवान् त्वमप्रमेयः परिकररहितोपि प्रतापातिशयेन निरवधि- धार्मिकः । स्वाश्रितानामापत्सु स्ववक्षोलक्षीकुर्वनुत्त- कपरिकरपरिगत इव दुरवगाहोसीत्येकवचनस्यभावः । मधार्मिकः । यद्वा आर्तसुग्रीवरक्षणाद्धार्मिकः । एवमन्तःकरणेन दुष्प्रापोपि किं बाह्यकरणै: सुप्रापः अकृत्यकरणेन नारकिणं वालिनं निहत्य तस्य पूतत्व- नेत्याह – दुरासदश्च । मनसापि दुरासदः कथं प्रका- करणादुत्तमधार्मिकः । प्रच्छन्नवेधितया निरपराधव- रान्तरेण स्वासद इति भावः । दुरासदश्च “महाजनो घेन च कथमस्य धार्मिकत्वमित्याशङ्कयाह – अक्षय्य येन गतः स पन्थाः” इत्युक्तं सन्मार्ग विना पथ- कीर्तिञ्च | आश्रितापराधितया तिर्यक्षु मृगान्यान स्खलितेन दुष्प्राप इत्यर्थ: । दुरासदश्च षट्ट पराङ्मुखवधस्यांदोषत्वात्तिर्यग्भिराभिमुख्येन युद्धक- विशरणगत्यवसादनेषु” इति धातुपाठोक्तार्थत्रयमपि रणस्य सार्वभौमस्यावद्यावहत्वाच्च तव कीर्तिर्न दूषयि- तन्त्रणोच्यते । नित्यत्वान्न विशरणार्हः । विभुत्वान्न तुं शक्येत्यर्थः । अक्षय्यकीर्तिश्च “ तस्य नाम महद्य- विचालनार्हः । नित्यानन्दत्वान्नावसादमापादयितुं शः " इत्युक्तरीत्या परत्वप्रथायुक्तः । विचक्षणञ्च शक्य इत्यर्थः । दुरासदश्च वालिवधकुपितानां दूरदृष्टितया युक्तायुक्तविचारपूर्वकं सर्वकार्यकृत् । प्रतीकाराय सन्निधानमपि गन्तुमशक्य इत्यर्थः । अतएव हि निरपराधवधो मा भूदिति कदाचिद्वा- दुरासदश्च बाह्यकुदृष्टिभिरुक्त्याभासैरप्रकम्प्यवैभव लितः पराभवं प्रापितवान् । लक्ष्यवैपरीत्यपरिहारा- इत्यर्थः । एवमप्रमेयत्वदुर्धर्षत्वाभ्यां सुहप्तोपिन य गजपुष्पी धारितवान् । एवं संहर्तापि " सपु- परदारराज्यपरिग्रहलुब्ध इत्याह — जितेन्द्रियश्च । त्रपौत्रं सामात्यं समत्रिज्ञातिवा, म् । हत्वा निस्पृहतया सुग्रीवाय दत्तराज्य इत्यर्थ: । जितेन्द्रि- इत्युक्तरीत्या अङ्गदादिष्वकिंचित्करतया प्रशस्तक्षमा- यश्च । यः कोपिपुरुषः कांचिद्योषितमालक्ष्य निर्वर्ण- वानसीत्याह– क्षितिक्षमावान् । स्वाश्रितापराधकारि- यति त्वं तु न तथा । " न रामः परदारान्वै चक्षु- विषये तव सान्वयविनाशकरणे प्राप्तेपि तत्क्षमणं मपि पश्यति " इत्युक्तेः । जितेन्द्रियश्च तवातिलाध्यमित्यर्थः । क्षितिक्षमावान् 66 क्षमया पश्यत्यचक्षुः स शृणोत्यकर्णः । अपाणिपादो पृथिवीसमः " इत्युक्तरीत्या पञ्चाशत्कोटिविस्तीर्णा- जवनो ग्रहीता" इत्यायुक्तरीत्या सर्वेन्द्रियैर्विनापि सर्वे याः पृथिव्या यावती क्षमा तावती तवैकस्यास्तीति सर्वत्र सर्वदा जानन्नित्यर्थः । जितेन्द्रिय : “ दुर्ग्रहं भावः । नित्ययोगे मतुप् | तेन कदाचिदप्यस्याक्षमाप्र मनसाऽप्यन्यैरिन्द्रियैरपि दुर्जयै: " इत्युक्तरीत्या सङ्गोपि नास्तीतिद्योत्यते । क्षतजोपमाक्षः वालिविषये वाङ्मनसागोचरः । त्वं जितेन्द्रियः त्वमेव जिते- | कोपातिशयेनाद्यापि शोणीकृतनयनोपि तदीयेषु क्षमा- न्द्रियः । सर्वे वाक्यं सावधारणं | अब्भक्षो वायुभ- वान् । यद्वा रक्तास्यनेत्रपाणिः त्रिताम्रः इत्यदिसामुद्रि- क्ष इतिवत् । “ अहल्यायै जार: सुरपतिरभूदात्मत- कोक्तरीत्या रक्तान्तनेत्रः । “रामो रक्तान्तलोचनः " नयां प्रजानाथोऽयासीदभजत गुरोरिन्दुरबलां” इति युक्तिः । अत्र प्रतिपदं चकारप्रयोगः एकैकएव इत्युक्तरीत्या त्वद्व्यतिरिक्ताः सर्वेपि विषयचपलाः । गुणः परत्वे पर्याप्तं लिङ्गमिति द्योतयितुं । क्षमावा त्वमेको जितेन्द्रिय इत्यर्थः । एवं विरक्तोप्ययमस्म- नित्यत्र चकाराप्रयोगस्तु रामेण क्षान्ते सर्वैरपि क्षा- सिया अधार्मिक इति मयास्थितं । न तथेत्याह - न्तमेव । अतोन्यत्रापि संभवेन निरपेक्षत्वाभावाच्चका- उत्तमधार्मिकश्च । स्वाश्रितसंरक्षणार्थमेवंविधव्यापा- राप्रयोगः । क्षतजोपमाक्ष इत्यत्र तु विग्रहगुणत्वेन रकारितया परमधार्मिक: | स्वार्थकर्मकारी अधम- भिन्नाधिकरणत्वात्समुच्चयाभाव: । क्षतजोपमाक्षेति धार्मिकः । स्वपरसाधारणकर्मकारी मध्यमधार्मिकः । संबुद्ध्यन्तं वा । यद्वा अप्रमेयः अनाश्रितानां दुर्ज्ञेयः । परार्थमेव प्रवर्तमान उत्तमधार्मिकः । यद्वा वर्णाश्र- चकारादाश्रितानां सुप्रमेय: । “ नायमात्मा प्रवचनेन माचारसमाराध्यो धार्मिकः । उत्तमधार्मिको भक्ति- | लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते 66