पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ८५ श्रुत्वा तु रावणं प्राप्तमिन्द्रचलित आसनात् || अब्रवीत्तत्र तान्देवान्त्सर्वानेव समागतान् ॥ ३ ॥ आदित्यान्सवसूत्रुद्रान्विश्वान्साध्यान्मरुद्गणान् || सज्जीभवत युद्धार्थ रावणस्य दुरात्मनः ॥ ४ ॥ एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधि || सन्ना सुमहासत्वा युद्धश्रद्धासमन्विताः ॥ ५ ॥ स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति ॥ विष्णो: समीपमागम्य वाक्यमेतदुवाच ह ॥ ६ ॥ विष्णो कथं करिष्यामि महावीर्यपराक्रमः || असौ हि बलवान्रक्षो युद्धार्थमभिवर्तते ॥ ७ ॥ वरप्रदानाद्बलवान खल्वन्येन हेतुना || तत्तु सत्यवचः कार्य यदुक्तं पद्मयोनिना ॥ ८ ॥ तद्यथा नमुचिर्वृत्रो बलिर्नरकशम्बरौ ॥ त्वद्धलं समवष्टभ्य मैया दुग्धास्तथा कुरु ॥ ९ ॥ न ह्यन्यो देव देवेश त्वामृते मधुसूदन | गति: पैरायणं नास्ति त्रैलोक्ये सचराचरे ॥ १० ॥ त्वं हि नारायणः श्रीमान्पद्मनाभः सनातनः ॥ त्वयेमे स्थापिता लोकाः शक्रश्चाहं सुरेश्वरः ॥११॥ त्वया सृष्टमिदं सर्वे त्रैलोक्यं सचराचरम् || त्वामेव भगवन्त्सर्वे प्रविशन्ति युगक्षये ॥ १२ ॥ तदाचक्ष्व यथा तत्त्रं देवदेव मम स्वयम् || अपि चऋसहायस्त्वं योत्स्य से रावणं प्रभो ॥ १३ ॥ एवमुक्तः स शक्रेण देवो नारायणः प्रभुः ॥ अब्रवीन्न परित्रासः कार्यस्ते श्रूयतां च मे ॥ १४ ॥ न तावदेष दुष्टात्मा शैक्यो जेतुं सुरासुरैः ॥ हेन्तुं चापि समासाद्य वरदानेन दुर्जयः ॥ १५ ॥ सर्वथा तु महत्कर्म करिष्यति बलोत्कटः ॥ रौंक्षसः पुत्रसहितो दृष्टमेतन्निसर्गतः ॥ १६ ॥ यत्तु मां त्वमभाषिष्ठा युध्यस्वेति सुरेश्वर ॥ नाहं तं प्रतियोत्स्यामि रावणं राक्षसं युधि ॥ १७ ॥ नाहत्वा समरे शत्रुं विष्णुः प्रतिनिवर्तते || दुर्लभश्चैव कामोऽद्य वरगुप्ताद्धि रावणात् ॥ १८ ॥ प्रतिजाने च देवेन्द्र त्वत्समीपे शतऋतो || भवितास्मि यथाऽस्याहं रक्षसो मृत्युकारणम् ॥ १९ ॥ अहमेव निहन्तासि रावणं सपुरस्सरम् || देवता नन्दयिष्यामि ज्ञात्वा कालमुपागतम् || २० एतत्ते कथितं तत्वं देवराज शचीपते ॥ युध्यस्व विगतत्रासः सर्वैः सार्धं महाबल ॥ २१ ॥ ततो रुद्राः सहादित्या वसवो मरुतोऽश्विनौ || सन्नद्धा निर्ययुस्तूर्ण राक्षसानभितः पुरात् ॥ २२ ॥ तु तद्यथेति । त्वद्वलमाहृत्य यथा नमुच्यादयो | स्वयमेव युद्धयस्वेति वा । ब्रूहीति शेषः ॥१३--१५॥ हतास्तथा अस्यापि हननोपायं कुर्वित्यर्थः ॥ ९ ॥ | मे महत्कर्म युद्धकर्म करिष्यन्तीत्येतत्सहजज्ञानशक्त्या देवेति संबुद्धिः ॥ १०-१२ ॥ तत्तस्मात्कारणात् । यथा मे जय: स्यात् तथा तत्त्वं उपायतत्त्वं आचक्ष्व | | दृष्टमवगतं ॥ १६ ॥ नाहं प्रतियोत्स्यामि इदानी - देवलोकेबभौ श्रुतस्तत्रयैरितियावत् ॥ २ ॥ स० समागतान् मिलितान् ॥ ३ ॥ ति० रावणप्रतिपरित्रस्तः भगवद्वचनस्य परि- पालनीयत्वादितिभावः ॥ ६ ॥ ति० बलवत्त्वेहेतुमाह - वरप्रदानादिति । शि० तत्सत्यंकार्य सर्वैरितिशेषः ॥ ८ ॥ ति० तद्वलं अपरिमिततावकंबलमाश्रित्य यथादग्धास्तथारावणस्यापिवधोपाययत्नंकुरु | मे आख्याहि ॥ ९ ॥ ति० गतिः रक्षकः । परायणं आश्रयः ॥ १० ॥ ति० मे वचन मितिशेषः ॥ १४ ॥ ति० वरदानेनदुर्जयएषः युधिसमासाद्यसुरासुरैर्जेतुंहन्तुंचन शक्यः ॥ १५ ॥ शि० युध्यस्वेति । यन्मा॑त्वमभाषिष्ठाः तत्रेदमुत्तर मितिशेषः ॥ १७ ॥ ति० यथाभवितास्मि तथाप्रतिजाने इत्यर्थः ॥ शि० वत्समीपेप्रतिजाने । कारणंभवितास्मीत्यनेन खस्यसाक्षाद्धननकर्तृवाभावः सूचितः ॥ १९ ॥ शि० युध्यस्व राक्षसैरितिशेषः ॥ २१ ॥ ति० अभितः संमुखे ॥ २२ ॥ २ झ ञ ट अहोतिबलवद्रक्षो. ३ झ. ठ. तद्वलं. क. त्वम्मतं. ४ क. यथादग्धास्तथा. [ पा० ] १ डट करिष्यामिरावणराक्षसंप्रति. ५ क-घ. ज. देवदेवानामापत्सुसुमहाबलः ङ च छ. झ ञ ट देवदेवेशवते. ६ परायणं नास्तित्वामृतेपुरुषोत्तम. ङ. च. छ. झ. ज. ट. परायणंचापि. ७ घट. असिचक्र. ८ क. ख. ग. युध्यसे. ९ क. ख. ग. संयुगेरिपुं. ङ. झ ञ ट रावणंप्रति. च. छ. रावर्णविभो १० ङ च झ ञ ट कर्तव्यः श्रूयतां ११ क. ख. ग. शक्यो दैवतदानवैः. घ. शक्योदैवतमानुषैः, १२ क ख ग. हन्तुंयुधि. १३ क घ, ङ. रक्षः पुत्रसहायोसौ.