पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ कीदृशो वै प्रभावोस्य किं बलं कः पराक्रमः ॥ केन वा कारणेनैष रावणादतिरिच्यते ॥ ३७ ॥ शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः ॥ यदि गुह्यं नचेद्वक्तुं श्रोतुमिच्छामि कथ्यताम् ॥३८॥ शक्रोपि विजितस्तेन कथं लब्धवरच सः ॥ कथं च बलवान्पुत्रो न पिता तस्य रावणः ॥ ३९ ॥ कथं पितुश्चाभ्यधिको महाहवे शक्रस्य जेता हि कथं स राक्षसः ।। वराच लब्धाः कथयस्व मेऽद्य तत्पृच्छतथास्य मुनीन्द्र सर्वम् ॥ ४० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे प्रथमः सर्गः ॥ १ ॥ ४ द्वितीयः सर्गः ॥ २ ॥ रामेन्द्रजिप्रतापतिशयंपृष्टेनागस्त्येन तदुपोद्वाततया रावणकुलमूलानुकीर्तनारंभः ॥ १ ॥ पुलस्त्यविश्रवसोरुप- त्तिः ॥ २ ॥ तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ॥ कुम्भयोनिर्महातेजा राममेतदुवाच ह ॥ १॥ शृणु राम कैथावृत्तं तस्य तेजोवलं महत् || जघान शत्रून्येनासौ न च वध्यः स शत्रुभिः ॥ २ ॥ तीवत्ते रावणस्येदं कुलं जन्म च राघव ॥ वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते ॥ ३ ॥ पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः ॥ पुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः ॥ ४ ॥ नानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा ॥ प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः ॥ ५ ॥ प्रजापतिस्रुतत्वेन देवानां वल्लभो हि सः || हृष्टः सर्वस्य लोकस्य गुणैः शुभैर्महामतिः ॥ ६॥ स तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः ॥ तृणविन्द्वाश्रमं गत्वा न्यवसन्मुनिपुङ्गवः ॥ ७॥ तपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः || गत्वाऽऽश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः ॥ ८ ॥ विषयवाक्येनेति शेषः ॥ ३३-३७ ॥ यदि गुह्यं न | शृण्विति संबन्धः ॥ २ ॥ तावत् प्रथमं । रावण- भवति । यदि युष्माभिः वक्तुं शक्यं । यदि मया च स्यैव कुलादिकं यमहं ते ब्रवीमि । पश्चाद्रावणेश्चेति श्रोतुं । तदा कथ्यतां । अहं तु श्रोतुमिच्छामि शेषः ॥ ३ ॥ तत्र प्रथमं कुलमाह — पुरेत्यादि । केवलं तु वक्तुमित्याज्ञापयामि ॥ ३८ ॥ पिता पुलस्त्यः दशप्रजापतिष्वेकः । पितामह इव पितृतुल्य रावणो न बलवान् पुत्रापेक्षयेति कथं ॥ ३९-४० ॥ इत्यर्थः ॥ ४ ॥ तदेवाह - नानुकीर्त्या इति । धर्मतः इतिश्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शीलतञ्चोत्पन्न इति शेषः । ते गुणा नानुकीयः मणिमुकुटख्याने उत्तरकाण्डव्याख्याने प्रथमः | विविच्याशक्यवर्णनाः । किंतु प्रजापतिपुत्रनामत एव सर्गः ॥ १ ॥ | तत्संकीर्तनमात्रं तत एतस्यैव वैभवं वक्तुं शक्यं । | प्रजापति पुत्रत्वोत्त्यैव तस्य वैभवं वर्णितं भवतीत्यर्थः असौ रावणिः न च शत्रुभिर्वध्य: । तत्कारणं | ॥ ५ - ६॥ धर्मप्रसङ्गेन तपःसंपादनेच्छयेत्यर्थः । ति० कीदृशोस्यप्रभावादिः । यतोयुष्माभिःप्रशस्यतइतिशेषः । प्रभावस्तपःप्रभावः । बलं शारीरं । शि० अतिरिच्यते अधिकः प्रतीयते ॥ ३७ ॥ इतिप्रथमः सर्गः ॥ १॥ स० येना सौशत्रून्जधान सस्वयंशत्रु भिर्नवध्यः तत्तेजोवलं तेजसा अवष्टंभशक्त्यासहितं बलंशारीरमस्त्रादिसंभूतंच | यथा वृत्तं तदीयंकर्म तथावक्ष्यामीतिशेषः । शृणु । “ कर्मणिवृत्तं " इतिविश्वः ॥ २ ॥ स० वरप्रदानं प्रदीयतइतिप्रदानं | वररूपयद्देयं यथातस्मैदत्तंतथा तेब्रवीमि ॥ ३ ॥ ति० विघ्नंकुर्वन्ति तृणाग्निन्यायेन नतुबुद्धिपूर्वं ॥ ८ ॥ [पा० १ ङ. च. छ. झ. पात्रच्छतश्चास्य. २ क. ख. घ. - ट. वाक्यमेतदुवाचह्न ३ झ. यथावृत्तं. ४ क. ख. घ. ज. जयंतेरावणस्याहं. ५ ख. घ. ज. तृणानेराश्रमं.