पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १५] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् पापस्य हि फलं दुःखं तद्भोक्तव्यमिहात्मना ॥ तस्मादात्मापघातार्थे मूढः पापं करिष्यति ॥२५॥ कस्यचिन्न हि दुर्बुद्धेश्छन्दतो जायते मतिः ॥[दैवं चेष्टयते सर्वे हतो दैवेन हन्यति ॥ ] यादृशं कुरुते कर्म तादृशं फलमश्रुते ॥ २६ ॥ बुद्धिरूपं फलं पुत्राञ्छौर्य धीरत्वमेव च ॥ ग्राशुवन्ति नरौ लोके निर्जितं पुण्यकर्मभिः ॥ २७ ॥ एवं निरयगामी त्वं यस्य ते मतिरीदृशी । न त्वां समभिभाषिष्ये संद्वतेष्वेष निर्णयः ॥ २८ ॥ एवमुक्तास्ततस्तेन तस्यामात्याः समाहृताः ॥ [छैष्टाऽथ धनदं राम राक्षसाः सुमहाबलाः ] ॥ मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः ॥ २९ ॥ ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना । गदयाऽभिहतो मूत्रिं न च स्थानात्प्रकम्पितः ॥ ३० ॥ ततस्तौ राम निघ्रन्तौ तदाऽन्योन्यं महामृधे । न विद्दलौ न च श्रान्तौ बभूवतुरमर्षणौ ॥ ३१ ॥ आग्यमखं तसै स मुमोच धनदस्तदा ।। राक्षसेन्द्रो वारुणेन तदस्त्रं प्रत्यवारयत् ।। ३२ । ततो मायां प्रविष्टोसौ राक्षसीं राक्षसेश्वरः ॥ रूपाणां शतसाहस्र विनाशाय चकार च ॥ ३३ ॥ व्याघ्रो वराहो जीमूतः पर्वतः सागरो दुमः । यक्षो दैत्यस्वरूपी च सोदृश्यत दशाननः ॥ ३४ ॥ बहूनि च करोति स्म दृश्यन्ते न त्वसौ ततः ॥ ३५ ॥ प्रतिगृह्य ततो राम महदस्त्रं दशानन जघान मू िधनदं व्याविध्य महतीं गदाम् ॥ ३६ ॥ एवं स तेनाभिहतो विह्वलः शोणितोक्षितः ॥ कृत्तमूल इवाशोको निपपात धनाधिपः ॥ ३७ ॥ ततः पद्मादिभिस्तत्र निधिभिः स तदावृतः । धनदोच्छासितस्तैस्तु वनमानीय नन्दनम् ॥ ३८ ॥ निर्जित्य राक्षसेन्द्रस्तं धनदं हृष्टमानसः । पुष्पकं तस्य जग्राह विमानं जयलक्षणम् ॥ ३९ ॥ काञ्चनस्तम्भसंवीतं वैडूर्यमणितोरणम् ॥ मुक्ताजालप्रतिच्छनं सैर्वकामफलप्रदम् ॥ ४० । मनोजवं कामगमं कामरूपं विहङ्गमम् ॥ मणिकाञ्चनसोपानं तप्तकाञ्चनवेदिकम् ॥ ४१ देवोपवाह्यमक्षय्यं सदा दृष्टिमनःसुखम् ॥ बद्दाश्चर्यं भक्तिचित्रं ब्रह्मणा परिनिर्मितम् ।। ४२ २५ दुर्बुद्धेर्बुद्धिरहितस्य कस्यापि पुरुषस्य । छन्दतः | निर्णय इत्यर्थ पितृमात्रादिसेवां विना खेच्छामात्रेण धीर्मतिः शुभ- | इत्युक्ता इत्यर्थः । समाहृताः धनदेन ताडिता मतिर्न हि जायते ।। २६-२७ एव क्रूरकमा त्व २९-३२ । मायां प्रविष्टः अदृश्यत्वं प्राप्त इत्य निरयगामी भविष्यसि । यस्य ते ईदृशी मतिः तादृशं |थैः । निधिभिर्देवताभिः । धनदोच्छूासित इति संधि समभिभाषिष्ये । दुर्वेत्तस्य विषये एष एव हि | रार्षे ३३-३८ त्वा न २८ oआ* जयलक्षण जयाचह्न । ख्याप द्यवमानस्य । अत्रमात्रादिपदंपूज्योपलक्षणं ॥२२॥ ति० आत्मनोगतिं आत्मनःकर्मसंपादितांगतिं ॥२३॥ स० मतिः सदुद्धिः । दुर्बुद्धेरित्युक्तया मतिशब्दःसन्मतिपरः ॥ २६ ॥ ति० विनाशाय धनदनाशाय ॥ ३३ ॥ ति० बहूनि शस्रवर्षाणिकरोतिस्म । तान्येवदृश्यन्ते नत्वसौ । तथामायाप्रयुक्तव्याघ्रादयएवदृश्यन्तेनत्वसौ ॥ ३५ ॥ शि० अशोकः तन्नामकोवृक्षइवनिपपात ॥३७ स० उच्छासितः संधिरार्षः । आप्यायितः ॥ ३८ स० कामगमं खामीच्छानुसारेणगतिमत् । विहङ्गमं आकाशगतिमत् विहायसोविहादेश गमश्चेतिखजन्त ४१ ॥ ति० ब्रह्मणा विश्वकर्मणा । स० भक्तिमार्ग ताभिश्चित्रं । ब्रह्मणा प्रयो जककत्र विश्वकर्मणानिर्मितं ॥ ४२ [पा० ] १ इदमर्ध च. छ. पाठयोर्डश्यते. २ ड. च. छ. झ. अ. ट. ऋद्धिंरूपंबलंपुत्रान्वित्तंशरखमेवच. क. ख. घ ज. बुद्धिंरूपंबलंवित्तंपुत्रान्माहात्म्यमेवच. ३ क. ख. घ. ज. नराःसर्वेखकृतैःपूर्वकर्मभिः. ४ क घ. ज. दुत्तस्यैषनिर्णय ५ क घ. ज. समाहिताः. एतदुत्तरं. संक्रुद्धाराक्षसान्क्रूरान्निजत्रुःसंयुगेतदा. इत्यर्धमधिकंदृश्यते. ६ इदमर्ध च. छ. पाठ योर्डश्यते. ७ ड. च. छ. झ. म. ट. श्रान्तौतावुभौयक्षराक्षसौ. ८ च. छ. चकारचननादच. ९ ग. सनृपस्तदा, १० ग. झ सर्वकालफलदुमं. ख. ड.-ज. ट, सर्वकामफलदुर्म