पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १४ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ३५ एकाक्षिपिङ्गलेत्येवं नाम स्थास्यति शाश्वतम् ॥ ३० ॥ एवं तेन सखित्वं च प्राप्यानुज्ञां च शंकरात् ॥ अगत्य च श्रुतोऽयं मे तव पापविनिश्चयः ॥३१॥ तदधर्मिष्ठसंयोगान्निवर्त कुलदूषणात् ॥ चिन्त्यते हि वधोपायः सर्पिसडैः सुरैस्तव ॥ ३२ ॥ एवमुक्तो दशग्रीवः कुद्धः संरक्तलोचनः ॥ हस्तौ दन्तांश्च संपीड्य वाक्यमेतदुवाच ह ॥ ३३ ॥ विज्ञातं ते मया दूत वाक्यं यैस्य प्रभाषसे-॥ नैतत्त्वमसि नैवासौ भ्रात्रा येनासि चोदितः ॥ ३४ ॥ हितं नैष ममैतद्धि ब्रवीति धनरक्षकः ॥ महेश्वरसखित्वं तु मूढ श्रावयसे किल ॥ ३५ ॥ नं चेदं क्षमणीयं मे यदेतद्भाषितं त्वया । येदेतावन्मया कालं दूत तस्य तु मर्षितम् ॥ ३६ ॥ न हन्तव्यो गुरुज्र्येष्ठो ममायमिति मन्यते ॥ तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः ॥ त्रीलोकानपि जेष्यामि बाहुवीर्यमुपाश्रितः ॥ ३७ ॥ एतन्मुहूर्तमेवाहं तस्यैकस्य तु वै कृते ॥ चतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम् ॥ ३८ ॥ एवमुक्त्वा तु लङ्केशो दूतं खङ्गेन जन्निवान् । ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम् ॥३९॥ एँवं कृतखस्त्ययनो रथमारुह्य रावणः ॥ त्रैलोक्यविजयाकाङ्गी ययौ यत्र धनेश्वरः ॥ ४० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रयोदशः सर्गः ।। १३ ।। चतुर्दशः सर्गः ॥ १४ ॥ त्रैलोक्यविजयप्रतिज्ञानपूर्वकं प्रहस्तादिसचिवैःसेनयाचसहनिर्गतेनरावणेन प्रथमंकुबेरजयाय कैलासंप्रतिगमनम् ॥ १ ॥ कुबेरसेनाभिःसहयुध्यतारावणेन सूर्यभानुनामकयक्षवधे यक्षसेनाभी रावणभयात्पलायनम् ॥ २ ॥ ततस्तु सचिवैः सार्ध षद्भिर्नित्यं बलोद्धतैः ॥ महोदरमहस्ताभ्यां मारीचशुकसारणैः ॥ १ ॥ धूम्राक्षेण च वीरेण नित्यं समरगृधुना । संवृतः प्रययौ श्रीमान्क्रोधालोकान्दहन्निव ।। २ ।। ॥ २९-३० ॥ आगत्य खगृहमागत्य । मे स्थितेन | ॥ ३६ ॥ मम हृद्यं गुरुः न हन्तव्य इति पूर्वमेव मया । अधर्मः तव पापविनिश्चयः श्रुतः ॥ ३१ ॥ | मन्यते स्म । तथापि एषा मतिर्जायेत । कृतशब्दार्थ तद्धर्मत्वाद्धेतोः । कुलदूषणाद्धर्मिष्ठसंसर्गान्निवर्त |माह--त्रीनिति ॥ ३७ ॥ कृते तस्यकस्य वधप्रसङ्ग निवर्तस्व ।। ३२-३३ ॥ वाक्यं विज्ञातमिति इति शेषः ।॥३८॥ एनं खङ्गच्छिन्नमित्यर्थः ।॥३९ वाक्यतात्पर्यार्थो विज्ञातइत्यर्थः ।। ३४ । धनरक्षका |४० । इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय मे हितमिति ब्रवीति । एतद्धि मे न हितं न सम मनुचितं चेत्यर्थः । हे मूढ महेश्वरसखित्वं तद्वप णभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने बलसंपातेिं । श्रावयसे किल ॥३५॥ इदं न मर्षणीयं त्रयोदशः सर्गः ॥ १३ ॥ यत्त्वयाभिहितं भाषितं तदपि न मर्षणीयमित्यर्थः ति० निवर्त निवर्तख ॥ ३२ ॥ ति० एतन्मुहूर्त अस्मिन्मुहूर्ते ॥ ३८ ॥ ति० एवंखङ्गच्छिन्नदूतं भक्षयितुं आज्ञांकृतवानि तिशेषः ॥ ३९ ॥ स० यत्रधनेश्वरः तस्यैवमुख्योद्देश्यलादितिभावः ॥ ४० ॥ इतित्रयोदशःसर्गः ॥ १३ ॥ ति० समन्त्रिणं महोदरादिषण्मत्रिसहितं ॥ ४ ॥ [पा० ] १ ड. च. ज-ट. आगतेनमयाचैवंश्रुतस्तेपाप. क. ग. घ. आगम्यच. २ ङ. च. झ. अ. ट. हस्तान्दन्तांश्च संपिष्य. ३ ङ. झ. अ. ट. यत्वंप्रभाषसे. ४ क-ड. ज-ट. नैवेदं. ५ च. यदिदानींमयाकामंतद्वचस्तस्यमर्षितं. ६ ग. च