पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: ९९ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । विज्ञाय कर्म तत्तेषां रामो लक्ष्मणमब्रवीत् || प्रेषयस्व द्रुतं दूतासुग्रीवाय महात्मने ॥ ९ ॥ यथां महद्भिर्हरिभिर्बहुभिश्च वनौकसाम् ॥ सार्धमागच्छ भद्रं ते ह्यनुभोक्तुं महोत्सवम् ॥ १० ॥ विभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः ॥ अश्वमेधं महायज्ञमायात्वंतुलविक्रमः ॥ ११ ॥ राजानच महाभागा ये मे प्रियचिकीर्षवः || सानुगाः क्षिप्रमायान्तु यज्ञं द्रष्टुमनुत्तमम् ॥ १२ ॥ देशान्तरगता ये च द्विजा धर्मसमाहिताः || आमन्त्रयस्व तान्त्सर्वानश्वमेधाय लक्ष्मण ॥ १३ ॥ ऋषयश्च महाबाहो आहूयन्तां तपोधनाः ॥ देशान्तरगताः सर्वे सदाराच द्विजातयः ॥ तथैव तालावचरास्तथैव नटनर्तकाः ॥ १४ ॥ यज्ञवाटच सुमहान्गोमत्या नैमिशे वने ॥ आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम् ॥ १५ ॥ शान्तयश्च महाबाहो प्रवर्त्यन्तां समन्ततः ॥ १६ ॥ २३१ ॥ शतशश्चापि धर्मज्ञाः ऋतुमुख्यमनुत्तमम् || अनुभूय महायज्ञं नैमिशे रघुनन्दन ॥ १७ ॥ तुष्टः पुष्टश्च सर्वोसौ मानितश्च यथाविधि | प्रीतिं यास्यति धर्मज्ञ शीघ्रमामव्यतां जनः ॥ १८ ॥ शतं वाहसहस्राणां तण्डुलानां वपुष्मताम् || अयुतं तिलमुगानां प्रयात्वग्रे महावल ॥ १९ ॥ चणकानां कुलत्थानां माषाणां लवणस्य च ॥ अतोनुरूपं स्नेहं च गन्धं संक्षिप्तमेव च ॥ २० ॥ सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः ॥ अग्रतो भरतः कृत्वा गच्छत्वग्रे समाधिना ॥ २१ ॥ अन्तरा पण्यवीथ्यश्च सर्वे च नटनर्तकाः || सूदा नार्यश्च बहवो नित्यं यौवनशालिनः ॥ २२ ॥ भरतेन तु सार्धं ते यान्तु सैन्यानि चाग्रतः ॥ नैगमा बलवृद्धाश्च द्विजाच सुसमाहिताः ॥ २३ ॥ कर्मान्तिकान्वर्धकिनः कोशाध्यक्षांश्च नैगमान् ॥ मम मातृस्तथा सर्वा: कुमारान्तः पुराणि च ॥ २४॥ काञ्चनीं मम पत्नीं च दीक्षायां ज्ञांच कर्मणि ॥ अग्रतो भरतः कृत्वा गच्छत्वग्रे महायशाः ||२५|| यथापूर्वमकरोत् ॥ ७–९ ॥ महद्भिर्हरिभिः हनुम- | अतोनुरूपं उक्तब्राह्मणभोजनसंविधानानुरूपं । स्नेहं दङ्गदादिभिः । बहुभिश्चेति । भ्रात्रभिप्रायेण अनुभोक्तुं घृततैलपयोद्ध्यादिकमित्यर्थः । संक्षिप्तमेव गन्धमि- द्रष्टुमित्यर्थः ॥ १० – १३ ॥ तालं गृहीत्वावचरन्तीति ति | अघृष्टमेवेत्यर्थः || २० || हिरण्यस्य रजतस्ये- तालावचराः सूत्रधाराः ॥ १४ ॥ गोमत्या नद्यास्तीर त्यर्थः । शतोत्तरा इति । कोट्य इत्यर्थः । समाधिना इति शेषः ।। १५-१६ ॥ धर्मज्ञाः शतश: अनेके सावधानतया ॥ २१ ॥ अन्तरा मार्गमध्ये । तत्र नैमिशे महायज्ञमश्वमेधमनुभूयानुष्ठाय कृतार्था इति चापेक्षिताः आपणवीथ्य: । तत्प्रवर्तका वणिजश्चेत्य- शेषः । यद्वा धर्मज्ञ इति पाठे अनुभूय दृष्ट्वा प्रीतिं र्थः || २२ – २३ || कर्मान्तिकाः किङ्कराः | कुमा यास्यतीत्युत्तरेणान्वयः ॥ १७ ॥ प्रतियास्यतीति च रान्तःपुराणीति । भरतलक्ष्मणशत्रुघ्नपत्य इत्यर्थः पाठः ॥ १८ ॥ वपुष्मतामिति । अखण्डानामित्यर्थः । ॥ २४ ॥ काञ्चनीं मम पत्नीमिति । स्वर्णमयीं सीता- शतं वाहसहस्राणीति | लक्षं बलीवर्दा इत्यर्थः ||१९|| | प्रतिमामित्यर्थः । पत्याश्च प्रतिनिधिसद्भावादिकं सर्वे वाद्रस्य यज्ञनिर्विघ्नार्थतन्नमस्कारः ॥ ७ ॥ ति० तत्कर्म विज्ञाय तत्कर्मकरणाङ्गीकारं विज्ञाय ॥ ९ ॥ स० शान्तयः ग्रहादिसौमु ख्यापादिकाः ॥ १६ ॥ ति० सर्वइति । 'दुन्दुभीन्समाम्नन्ति ' वीणागाधिनौगायतः ' इत्यादिकल्पसूत्रोक्तप्रयोगापेक्षिताः 4 यौवनशा लिनइति । 'पुमान्स्त्रिया ' इत्येकशेषः ॥ २२ ॥ स० कर्मान्तिकान् कर्मकरान् । वर्धकिन: तक्ष्णः | नैगमान् मूलनगरेतरपुरगान् । कुमारान्तः पुराणिच भरतादिपुत्रान्तःपुराणि ॥ २४ ॥ ति० काश्चनीं काञ्चनमयीं । दीक्षायां दीक्षा- निमित्तं । कर्मणि ज्ञान् कर्मविषयज्ञानवतऋषीन् । 'झोविद्वान्सोमजोपिच' इत्यमरः । नचपत्न्याअपियजमानत्वा यज्ञस्वामि- वाञ्चखामिनोयजमानस्य प्रतिनिधिप्रतिषेधात्कथंपत्याः प्रतिनिधिः । • स्वामिनोनेर्देवतायाश्च शब्दात्कर्मणश्चप्रतिनिधिर्निवृत्तः । ६ [ पा० ] १ ख. शीघ्रंमहद्भिर्हरिभिर्बलिभिश्चवनाश्रयैः २ ख. ग. घ. वनुचरैः सह ३ ङ- ट. यज्ञभूमिनिरीक्षकाः ४ क. च. छ. ट प्रतियास्यति.