पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ उपकार्या महार्हाच पार्थिवानां महौजसाम् || सानुगानां नरश्रेष्ठो व्यादिदेश महाबलः ॥ २६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकनवतितमः सर्गः ॥ ९१ ॥ निवतितमः सर्गः ॥ ९२ ॥ रामेणाश्वस्यक्षोणीप्रदक्षिणीकरणायलक्ष्मणप्रेरणपूर्वंकमश्वमेधकरणारंभः ॥ १ ॥ तत्सर्वमखिलेनाशु संस्थाप्य भरताग्रजः || हयं लक्षणसंपनं कृष्णसारं सुमोच ह ॥ १ ॥ ऋत्विग्भिर्लक्ष्मणं सार्धमश्वतन्त्रे नियोज्य च ॥ ततोऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिशम् ||२|| यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम् || प्रहर्षमतुलं लेभे श्रीमानिति वचोऽब्रवीत् ॥ ३ ॥ नैमिशे वसतस्तस्य सर्व एव नराधिपाः || आनिन्युरूपहारांश्च तात्रामः प्रत्यपूजयत् ॥ ४ ॥ उपकार्या महार्हाश्च पार्थिवानां महात्मनाम् || सानुगानां नरश्रेष्ठो व्यादिदेश महामतिः ॥ ५ ॥ अन्नपानानि वस्त्राणि सानुगानां महात्मनाम् ॥ भरत: संददावाशु शत्रुघ्नसहितस्तदा ॥ ६ ॥ वानराव महात्मानः सुग्रीवसहितास्तदा ॥ विभाणां प्रणताः सर्वे चक्रिरे परिवेषणम् || ७ ॥ विभीषणश्च रक्षोभिर्बहुभिः स्रग्विभिर्वृतः ॥ ऋषीणामुग्रतपसां पूजां चक्रे महात्मनाम् ॥ ८ ॥ युद्धकाण्डे सप्रकारं निरूपितं तत्रैव द्रष्टव्यं ॥ २५- | "चतुश्शता रक्षन्ति यज्ञस्याघाताय तथा शतेन ॥ २६ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामा- राजपुत्रैः सहाध्वर्युः पुरस्तात्प्रत्यङ् तिष्ठन् प्रोक्षति " यणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने इति श्रुतेः । अश्वरक्षादिसंवन्धयज्ञप्रयोगनिर्वर्तनार्थ- एकनवतितमः सर्गः ॥ ९१ ॥ मित्यर्थः ॥२-३ ॥ उपहारा: उपदाः ॥ ४५ ॥ राजपूजामाह-अन्नेत्यादि । राजसत्कारे भरतश त्रुघ्ननियोगः सुश्रीवादीनां विप्रपरिवेषणे विभीषणस्य ब्रह्मर्षिसत्कारे नियोग इत्याह - भरत इत्यादि । ६- कृष्णसारं कृष्णप्रधानं । प्रायशः कृष्णवर्णमित्य- र्थः । कृष्णशारमिति च पाठः ॥ १ ॥ अश्वतन्त्र इति । इत्यापस्तंबसूत्रात्स्वामिनोयजमानस्यपत्यावाइतिचेन्न । “ यस्यभार्यान्य देशस्थानेष्यते पतिनाऽथवा । अशक्ताप्रतिकूलावातस्याः प्रतिनिधिक्रिया ” इत्येवंविधेविषयेप्रतिनिधेरनुमतत्वात् । 'अन्येकुशमयींपत्नींकृत्वातुगृहमेधिनः | अग्निहोत्रमुपासन्तेयावज्जी. वमनुव्रताः । सौवर्णीवाषोडशपलैर्माषकैः षोडशैरपि । ' इतिस्मृतेश्च । 'मृतायामपिभार्यायवैदिकींनत्यजेद्विजः । उपाधिनापि तत्कर्मयावज्जीवंसमापयेत् ' इति विष्णुस्मृतेश्च । वस्तुतस्त्वेषांसौवर्णीनप्रतिनिधिः । देवताप्रतिमास्विवतत्त्वबुद्धिरेव । नतुसादृ- श्यबुद्धिरत्रेतिप्रतिनिधित्वाभावात् । किंतुभगवतऋषीणांचावाहनादिसामर्थ्येन घटनाकौशलेन च तत्त्वबुद्धेरेवोत्पादात् । पत्नीकर्म- निर्वाहकत्वंचततएव । अतएव ' काञ्चनीं ममपत्नीं ' इतिसंगच्छते । एतेनकाम्येष्वश्वमेधादिषुकथं प्रतिनिधिरितिपरास्त मित्याहुः ॥ स० काञ्चनीमिति । सीतातु ' रामस्यदृश्यासर्वेषामदृश्याजनकात्मजा ' इत्युक्तेः अमरविवक्षयारामेणसासंनिकृष्यते । पामर- विवक्षयाविप्रकृष्यतइतितद्विवक्षयासमीपेप्रतिनिधिनिधापन मितिमन्तव्यं ॥ २५ ॥ ति० उपकार्याः वासस्थानानि ॥ २६ ॥ स० अन्नपानानिवस्त्राणिव्यादिदेशेत्यन्वयः ॥ २७ ॥ स० प्रवरावानराः वानरप्रवराः । विप्राणांपरिवेषणंचक्रुः ॥ २८ ॥ स० तपसांपूजांचक्रइत्यनेन तत्सभाजनचातुरीमान्विभीषणइतिद्योत्यते ॥ २९ ॥ इत्येकनवतितमः सर्गः ॥ ९१ ॥ ति० तत्सर्वमिति । यागोपकरणंसर्वमित्यर्थः | अखिलेन अन्यूनतयाजनेनवा | कृष्णसारं कृष्णसारमृगसमानवर्ण । यद्वा कृष्णवर्णे सर्वयज्ञपशुभ्यःसारभूतंचेत्यर्थः ॥ स० अखिलेन खिलभिनेनदृढेनवाहनादिना | कृष्णसारं तथा तीव्रव्रजमेनतत्त्वो- तिर्वा । कृष्णवर्णवंतंसारंश्रेष्ठंवा | कृष्णवर्णसरतिगच्छति कर्णे एकस्मिन्नितिसतथावा ॥ १ ॥ [ पा० ] १ क. ख. ग. ङ. झ ञ. प्रस्थाप्य २ क— घ. च. छ. ज. आजग्मुस्सर्वराष्ट्रेभ्यस्तात्रामः ३.झ. अन्नपाना- दिवस्त्राणिसर्वोपकरणानि च । भरतः सहशत्रुघ्नो नियुक्तोराजपूजने ४ क. ग. ङ. झ ञ ट परिवेषणंचविप्राणांप्रयताः संप्रचक्रिरे. ५ ङ. झ. ल. ट. मुप्रतपसां किंकरः समपद्यत.