पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २२३ प्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे ॥ तथा भवतु तत्सर्व साधयस्त्र यदीप्सितम् ॥ १७ ॥ ततः प्रीत्यान्विता देवाः सहस्राक्षं ववन्दिरे || विज्वरः स च पूतात्मा वासवः समपद्यत ॥ १८ ॥ प्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठिते || यज्ञं चाद्भुतसंकाशं तदा शक्रोऽभ्यपूजयत् ॥ १९ ॥ ईहशो ह्यश्वमेधस्य प्रभावो रघुनन्दन ॥ यजस्व सुमहाभाग हयमेधेन पार्थिव ॥ २० ॥ इति लक्ष्मणवाक्यमुत्तमं नृपतिरतीव मनोहरं महात्मा ॥ परितोषमवाप हृष्टचेता निशमय्येन्द्र समानविक्रमौजाः ॥ २१ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षडशीतितमः सर्गः ॥ ८६ ॥ सप्ताशीतितमः सर्गः ॥ ८७ ॥ रामेणलक्ष्मणप्रति स्वस्थाप्यश्वमेधमहिमाऽवगत्यवगमनाय इलोपाख्यानकथनारंभः ॥ १ ॥ मृगयार्थं वनं गतेनइलनाम्ना राज्ञा पार्वतीपरितोषणाय सर्वानुचरैः सहनारीभूय विहरतोहरस्य विहारवनगमनम् ॥ २ ॥ तत्प्रभावात्परिजनैस्स ह स्त्री भूतेन तेनराज्ञा तपस्तोषितपार्वतीप्रसादात्पर्यायेणैकै कस्मिन्मा से स्त्रीत्वस्य पुनरेकै कस्मिन्मासे पुंस्त्वस्यचाधिगमः ॥ ३ ॥ तच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः ॥ प्रत्युवाच महातेजाः प्रहसन्राघवो वचः ॥ १ ॥ एवमेव नरश्रेष्ठ यथा वदसि लक्ष्मण || वृत्रघातमशेषेण वाजिमेधफलं च यत् ॥ २ ॥ श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः ॥ पुत्रो बाहीश्वरः श्रीमानिलो नाम महायशाः ॥ ३ ॥ से राजा पृथिवीं सर्वा वशे कृत्वा सुधार्मिकः ॥ राज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत् ॥ ४ ॥ सुरैश्च परमोदारैर्दैतेयैश्च महाधनैः ॥ नागराक्षसगन्धर्वैर्य क्षैश्च सुमहात्मभिः ॥ पूज्यते नित्यशः सौम्य भयार्ते रघुनन्दन ॥ ५ ॥ अबिभ्यंच त्रयो लोकाः सरोषस्य महात्मनः ॥ ६ ॥ स राजा तादृशो ह्यासीद्धर्मे वीर्ये च निष्ठितः ॥ बुद्ध्या च परमोदारो बाहिकेशो महायशाः ||७|| स प्रचक्रे महाबाहुर्मृगयां रुचिरे वने || चैत्रे मनोरमे मासि सभृत्यबलवाहनः ॥ ८ ॥ ॥ ति भावः ॥ १५ -२१ ॥ इति श्रीगोविन्दराजविर- | ॥ १-२ ॥ अथ वृषध्वजप्रियं विष्ण्वाराधनरूप चिते श्रीमद्रामायणभूषणे उत्तरकाण्डव्याख्याने षड- हयमेधं श्लाघयितुं राम उपक्रमते –– श्रूयत इत्यादि । शीतितमः सर्गः ॥ ८६ ।। - | बाहिर्देशविशेषः ॥ ३–४ ॥ भयातैरिति विशेषणं अश्वमेधवैभवं स्वयमपि जानामीति महासः दैतेयादीनां ॥ ५ ॥ भयहेतुश्च तद्रोष इत्याह - अबि तांश्चतुर्थेनभागेनसंश्रयिष्ये ‘योलोहितंकरद्यावतः प्रस्कन्नंपांसून्संगृह्णात् । तावत्संवत्सरंपितृलोकंनप्रजानात् । तस्माद्ब्राह्मणायना- पगुरेन्ननिहन्यान्नलोहितंकुर्यात्' इतिश्रुतेः ॥ १६ ॥ ति० यज्ञं विष्णुं ॥ १९ ॥ स० प्रसादोमाहात्म्यं ॥ २० ॥ स० हृष्टचेताः भरतभारतीतः । परितोषं यज्ञान्तरकरणविषयकसौमित्रिवचनतउदितहर्षोत्कर्ष ॥ २१ ॥ इतिषडशीतितमस्सर्गः ॥ ८६ ॥ ति० अथरामोपीलोपाख्याने नाश्वमेधस्य राज्ञामशेषानर्थ निवृत्तिपूर्वकपरमेष्टसाधनवंदर्शयति-तदिति । अश्वमेधमाहात्म्य मजानानं प्रतीवलक्ष्मणस्तद्वैभवमुक्तवानितिभावेनहासः ॥ स० प्रत्युवाच उत्तरत्वेन ॥ १ || ति० वृत्रघातंवाजिमेध- फलंचयद्यथावदसितदेवमेवेयन्वयः || स० अशेषेणेत्युभयान्वयि ॥ २ ॥ स० परमोदारः परमोत्कृष्टः ॥ ७ ॥ स० मनोरमे [ पा० ] १ झ ठ. प्रसादो. २ क. ख. घ – ट. नामसुधार्मिक, ३ क. ज. शशासपृथिवीं