पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७७ ]. श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तस्य रूपमरण्यस्य निर्देष्टुं न शशाक ह || फलमूलैः सुखाखादैर्बहुरूपैश्च पादपैः ॥ ३ ॥ तस्यारण्यस्य मध्ये तु सरो योजनमायतम् || हंसकारण्डवाकीर्ण चक्रवाकोपशोभितम् ॥ ४ ॥ पद्मोत्पलसमाकीर्ण समतिक्रान्तशैवलम् || तदाश्रर्यमिवात्यर्थ सुखास्वादमनुत्तमम् ॥ ५॥ अरजस्कं तथाऽक्षोभ्यं श्रीमत्पक्षिगणायुतम् || समीपे तस्य सरसो महदद्भुतमाश्रमम् ॥ ६ ॥ पुराणं पुण्यमत्यर्थं तपस्विजेनवर्जितम् || तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ ॥ ७ ॥ प्रभाते काल्यमुत्थाय सरस्तदुपचक्रमे || अथापश्यं शवं तत्र सुपुष्टमंजरं कचित् ॥ ८ ॥ पङ्किभेदेन पुष्टाङ्गं समाश्रितसरोवरम् || तिष्ठन्तं परया लक्ष्म्या तस्तिोयाशये नृप ॥ ९ ॥ तमर्थं चिन्तयानोहं मुहूर्त तत्र राघव ॥ उषितोमि सरस्तीरे किं न्विदं स्यादिति प्रभो ।। १० अथापश्यं मुहूर्तेन दिव्यमद्भुतदर्शनम् || विमानं परमोदार हँसयुक्तं मनोजवम् ॥ ११ ॥ अत्यर्थ स्वर्गिणं तत्र विमाने रघुनन्दन || उपास्तेऽप्सरसां वीर सहस्रं दिव्यभूषणम् ।। १२ ।। गायन्ति दिव्यगेयानि वादयन्ति तथाऽपराः ॥ क्ष्वेलयन्ति तथा चान्या नृत्यन्ति च तथाऽपराः ॥ १३॥ अपराश्चन्द्ररश्म्या मैहमदण्डैश्च चामरैः ॥ दोधूयुर्वदनं तस्य पुण्डरीकनिभेक्षणम् ॥ १४ ॥ ततः सिंहासनं त्यक्त्वा मेरुकूटमिवांशुमान् || पश्यतो मे तदा राम विमानादवरुह्य च ॥ तं शवं भक्षयामास स स्वर्गी रघुनन्दन ॥ १५ ॥ || तथा भुक्त्वा यथाकामं मांस बहुसुपीवरम् || अवतीर्य सर: स्वर्गी संप्रष्टुमुपचक्रमे ॥ १६ ॥ उपस्पृश्य यथान्यायं स खर्गी रघुपुङ्गव || आरोदुमुपचक्राम विमानवरमुत्तमम् ॥ १७ ॥ तमहं देवसंकाशमारोहन्तमुदीक्ष्य वै ॥ अथाहमवं वाक्यं स्वर्गिणं पुरुषर्षभ ॥ १८ ॥ को भवान्देवसंकाश आहारथ विगर्हितः || त्वयेदं भुज्यते सौम्य किमर्थं वक्तुमर्हसि ॥ १९ ॥ कस्य स्यादीदृशो भाव आहारो देवसंमतः || आश्चर्यं वर्तते सौम्य श्रोतुमिच्छामि तत्त्वतः ॥ २० ॥ कुर्वाणोऽहं तदरण्यमाक्रमितुं आसमन्तात्पर्यटनं कृत्वा | काले साधु काल्यं, प्रातःकालकर्तव्यं स्वानकर्म कार्येनावगन्तुं । उपागमं उपगतवान् ॥ २ ॥ निर्देष्टुं उद्दिश्य उत्थाय उपचक्रमे । अपरोक्षेपि लिडार्ष: परिज्ञातुं । न शशाक नाशक्नुवं । तस्य रूपमिति | ॥ ८ ॥ लक्ष्म्या उपेतमिति शेषः ॥ ९-१५ ॥ सुखावहरूपमित्यर्थः ॥ ३-४ ॥ सुखाखादं । संस्प्रष्टुं शुद्धाचमनं कर्तुमित्यर्थः ॥ १६–१७ ॥ सुखावहताशनपानीयवदित्यर्थः ॥ ५ ॥ अरजस्कं अहमित्यस्यक्रियाभेदाद्भेदः ॥ १८-१९ ।। आहारः निर्मलम् ॥ ६ ॥ नैदाघीं निदाघसंबन्धिनीम् ॥७॥ | ईदृशो भावश्च देवसंमतः । अतः आश्चर्यमेव वर्तते । २०९ www. स० बहुरूपैः अनेकाकारैः सुवर्णमयैर्वा । बहुरूपंचपुरटं' इतिकाठकभाष्याभिहिताभिधानात् । काननैः अवान्तरै ॥ ३ ॥ ति० तम॑र्थचिन्तयानः किमिदंस्यादितिचिन्तयानः । शवःसन्नपिनिर्मलोलक्ष्मीयुक्तश्चेति कि मिद मिति स्वदृष्टार्थ विषयक- चिन्तांकुर्वाणइत्यर्थः ॥ १० ॥ ति० अत्यर्थ अतिरूपवन्तं ॥ १२ ॥ ति० चन्द्ररश्म्याभैः चामरैरितिशेषः ॥ स० चन्द्ररश्म्या भैः तदाभकेशयुतैः । दोधूयुः | यङ्लुगन्तोयं ॥ १४ ॥ ति० पश्यतोमे समक्षमितिशेषः ॥ स० तं मयादृष्टं ॥ १५ ॥ सं०- अर्हदेवसंकाशमितिपदमेकं । अहंदेवोरुद्रः | तत्संकाशं । तेननाहमितिपुनरुक्तं | तमारोहन्तमुदीक्ष्यत मेवाहमंत्रवमित्यन्वयः । अतस्तमितिचनाधिकं ॥१८॥ स० आहारः शवरूपः । इदंशवकलेबरं ॥१९॥ ति० हेदेवसंमत-देवतुल्य | ईदृशआहारः ईदृशोभाव: कस्यस्यात् नकस्यापि । अतोहेतोस्त्वयीदद्वयं दृष्ट्वा आश्चर्य मेवर्तते । तस्मात्सर्वंतत्वतः श्रोतुमिच्छामि ॥ स० अदेवसंमतः [ पा० ] १ क. ड.-ट. बहुरूपैश्चकाननैः २ क. जनसेवितं ३ ङ. - ट. मरजःक्कचित्. ४ ङ. च. छ. झ, ञ. ट. विष्ठितोस्मि ५.घ.–ट. मुहूर्तात्तु. ६ क. घ. - छ. झ ञ. मृदङ्गवीणापणवान्नृत्यन्तिच तथापरां. ७ झं. ठ. हेमंदण्डै- महाधनैः, ८ ङ, च. छ. झ ञ. पुण्डरीक निभेक्षणा: क. ख. घ. टॅ. पुण्डरीकद लेक्षणाः ९ क. - घ. अहंतदाऽब्रवँवाक्यं. ङ. विमान १० ङ. ट. तमेवपुरुषर्षभ. ११ झ ट देवसंमत.

वा. रा. २६७ ●