पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् ॥ दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर || ३२ ॥ एवं चेद्धर्मवृद्धिश्च नृणां चायुर्विवर्धनम् || भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् ॥ ३३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुःसप्ततितमः सर्गः ॥ ७४ ॥ पञ्चसप्ततितमः सर्गः ॥ ७५ ॥ नारदवचन श्रवणहटेनरामेण लक्ष्मणप्रतिब्राह्मणबालककलेबरस्यतैलगोण्यांनिधापनेनरक्षणचोदनपूर्वकं स्मरणमात्रसंनि- हितपुष्पकविमानारोहणेनक्रमेण प्रतीच्या दिदिक्कतुष्टयेदुष्कृतकारिणोऽन्वेषणं ॥ १ ॥ दक्षिणस्यांदिशि शैवलशैलोत्तरपार्श्वव तिसरस्तीरेअधोमूर्धतयातपस्यतः कस्यचिदवलोकनम् ॥ २ ॥ तथातंप्रतितदीयवर्णस्य तदभिलषिततपः फलस्यचप्रश्नः ॥ ३ ॥ नारदस्य तु तद्वाक्यं श्रुत्वाऽमृतमयं तदा || प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत् ॥ १ ॥ गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय सुव्रतम् || बालस्य तु शरीरं तत्तैलद्रोण्यां निधापय ॥ २ ॥ मन्धैश्च परमोदारैस्तैलैचापि सुगन्धिभिः ॥ यथा न क्षीयते बालस्तथा सौम्य विधीयताम् ॥ ३ ॥ यथा शरीरो बालस्य गुप्तः सञ्शिष्टकर्मणः || विपत्तिः परिभेदो वा न भवेच्च तथा कुरु ॥ ४ ॥ एवमादिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम् || मनसा पुष्पकं दध्यावागच्छेति महायशाः ॥ ५ ॥ इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः ॥ आजगाम मुहूर्तेन समीपं राघवस्य वै ॥ ६ ॥ सोब्रवीत्प्रणतो भूत्वा अयमस्मि नराधिप || वश्यस्तव महाबाहो किंकर : समुपस्थितः ॥ ७ ॥ भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः ॥ अभिवाद्य मेहषस्तान्विमानं सोध्यरोहत ॥ ८ ॥ धनुर्गृहीत्वा तूणी च खङ्गं च रुचिरप्रभम् || निक्षिप्य नगरे वीरौ सौमित्रिभरतावुभौ ॥ ९ ॥ प्रायात्प्रतीचीं हरितं विचिन्वंश्च ततस्ततः ॥ उत्तरामगमच्छ्रीमान्दिशं हिमवता वृताम् ॥ १० ॥ अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम् || पूर्वामपि दिशं सर्वामथापश्यन्नराधिपः ॥ ११ ॥ प्रविशुद्धसमाचारामादर्शतलनिर्मलाम् || पुष्पकस्थो महावाहुस्तदा पश्यन्नराधिपः ॥ १२ ॥ दक्षिणां दिशमाक्रामत्ततो राजर्षिनन्दनः ॥ शैवलस्योत्तरे पार्श्वे ददर्श सुमहत्सरः ॥ १३ ॥ कुर्वाणेषु राज्ञो नरकप्राप्तिस्तत्राह - षड्भागस्येति | यथेत्यादि || बालस्य शरीर इति लिङ्गव्यत्ययः । ॥ ३१ ॥ तत्र यत्नं निराकरणयत्नं ॥ ३२ – ३३ ॥ विपत्तिः स्वरूपनाशः | भेद: सन्धिबन्धादिविनिर्मु इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे तिः ॥ ४-५ ॥ स विति । पुष्पकाधिष्ठातृचेतन मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने चतुःसप्त- तितमः सर्गः ॥ ७४ ।। | इत्यर्थः ॥ ६–९ ॥ हरितं दिशं विचिन्वन्निति । शूद्रतपस्विनमिति शेषः ॥ १० ॥ अपश्यमानः अप- नारदस्थेत्यादि ॥ १-३॥ उक्तार्थस्य विवरण | श्यन् ।। ११–१२ || शैवलाख्यस्य विन्ध्यसमीपव- स० षट्सुभागः षड्भागः । षष्ठोभागइत्यर्थः ॥ ३१ ॥ स० यत्नंतन्मार्गणे अनन्तरंमारणे ॥३२॥ इतिचतुस्सप्ततितमः सर्गः ॥७४॥ स० अमृतमयं मृतजीवनसाधनत्वात् ॥ शि० इदमब्रवीच | रामइतिशेषः ॥ १ ॥ स० बालः तत्कलेबरं ॥ ३ ॥ शि० क्लिष्टकर्मणः विनष्टक्रियस्य । मृतस्येत्यर्थः ॥ ४ ॥ स० आगच्छेतितदभिमानिदेवतामुद्दिश्योक्तिः ॥ ५ ॥ शि० सः धर्मविरो- धिविघातकः | सःरामः ॥ ८ ॥ स० सौमित्रिभरतौ लक्ष्मणभरतौ । भरतमातृनामग्रहणेकविमनःसंचुकोचलज्जित मितिवा 'भरतद्वारातदूर्ध्वगतिरितिवाभरतेत्युतिः ॥ ९ ॥ शि० तत्र पश्चिमोत्तरयोः ॥ ११ ॥ शि० प्रविशुद्धसमाचारां अतएवआदर्श- [ पा० ] १ झ ठ. सन्क्लिष्टकर्मण: २ झ ठ. महर्षीन्सविमानं. घ. शैलस्यचोत्तरे. च. छ. सशैलस्योत्तरे.