पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । एतस्मिन्नन्तरे तेषामधर्मे चानृते च ह ॥ ततः पूर्वे भृशं हासमगमन्नृपसत्तम ॥ २२ ॥ ततः पादमधर्मः स द्वितीयमवतारयत् ॥ ततो द्वापरसंज्ञाऽस्य युगस्य समजायत ॥ २३ ॥ तस्मिन्द्वापरसंज्ञे तु वर्तमाने युगक्षये ॥ अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ ॥ २४ ॥ तस्मिन्द्वापरसंख्याते तपो वैश्यान्त्समाविशत् ॥ त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्क्रमाद्वै तप आविशत् ॥ २५॥ त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्धर्मश्च परिनिष्ठितः ॥ न शूद्रो लभते धर्म युगतस्तु नरर्षभ ॥ २६ ॥ हीनवर्णो नृपश्रेष्ठ तप्यते सुमहत्तपः ॥ २७ ॥ भविष्यच्छ्रद्रयोन्यां वै तपश्चर्या कलौ युगे || अधर्मः परमो राजन्द्वापरे शुद्रजन्मनः ॥ २८ ॥ सवै विषयपर्यन्ते तव राजन्महातपाः ॥ अद्य तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम् ॥ २९ ॥ यो ह्यधर्ममकार्ये वा विषये पार्थिवस्य तु || कैरोति चाश्रीमूलं तत्पुरे वा दुर्मतिर्नरः ॥ क्षिप्रं च नरकं याति स च राजा न संशयः ॥ ३० ॥ अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च ॥ षष्ठं भजति भागं तु प्रजा धर्मेण पालयन् ॥ षड्भागस्य च भोक्ताऽसौ रक्षते न प्रजाः कथम् ॥ ३१ ॥ २०३ परमधर्मोभूदित्याह- इ – स धर्म इति ॥ स्वधर्मः परम | स्याभिवृद्धिस्तु प्रयासबाहुल्येन कृषेःसफलत्वं ॥ २४ ॥ इति च पाठः । पूजां चेति । वैश्यानां हि शुश्रूषा । तपः वैश्यान् समाविशत् । वैश्यास्तपोधिकारिणो- अतोपि कृष्यादिकमेव परमो धर्मोभूत् । शूद्राणां कृष्या- भवन्नित्यर्थः ॥ २५ ॥ एवं युगत्रयधर्माभिधाय दिभ्योपि शुश्रूषैव विशिष्टो धर्मोभूदित्यर्थः ॥ २१ ॥ प्रकृतं वक्तुं तत्रोपयुक्तमर्थं संक्षिप्याह–त्रिभ्य इति । एवं त्रेतायुगे लोकस्थितिमुक्त्वा तदवस्थानकालस्थि- हेतौ पञ्चमी ॥ २६ ॥ प्रकृतं बालवधहेतुमाह - तिमाह — एतस्मिन्निति । एतस्मिन्नन्तरे त्रेतायुगावसा- हीनेति ॥ २७ ॥ भविष्यदिति || इकारलोपश्छान्दु- नकाले । अधर्मे अधर्मकार्ये आयुषः क्षये । अनृते सः । तपश्चर्या तपश्चरणाधिकारः । शूद्राणां तपश्चर्या कृष्यांछुपाये च प्रवृत्ते सति क्षीणायुषो वृत्तिकर्शि- कलियुगएव धर्मो भविष्यति । अस्मिन्युगे त्वधर्म ताञ्च । पूर्वे त्रेतायुगस्थाः ह्रासं विनाशमगमन् ||२२|| इत्याह – अधर्म इति । रामराज्यस्य त्रेतायुगत्वेपि, अधर्मः सः त्रेतायुगप्रसारितैकपादः ॥ २३ ॥ अधर्म- अधर्म: परमो राजन् द्वापरे शूद्रजन्मन इत्युक्तेः, स्याभिवृद्धिर्नाम त्रेतायुगपुरुषेभ्योल्पायुष्यं । अनृत- किमुत त्रेतायामित्यर्थः ॥२८ – ३०॥ कथमन्येषु पापं परिचर्यात्मकं कर्मशूद्रस्यापिस्वभावजम्' इतिमानान्तरावगमितक्रियात्रार्थादुत्तेतिबोध्यम् ॥ २१ ॥ स० अधर्मस्याधर्मः द्वितीयंपादं ममतारूपं मह्यामवतारयत्अवातारयत् । द्वौपरौयत्रसद्वापरः । ' ब्यटनःसंख्यायां' इत्यस्याविवक्षितत्वात्पृषोदरादित्वात्साधुः ॥ कृतंत्रेताद्वापर इत्येतस्यतृतीयत्वेपीदं निर्वचनेनद्वापरताज्ञेया । द्वापरसंख्या द्वापरइत्याख्या | समजायत । लोकाएवमाचक्रिरइति भावः ॥ २३ ॥ स० तपोवैश्यान्त्समाविशत् | त्रिभ्योयुगेभ्यः | पञ्चमी | ऋमात्रीन्वर्णास्तपआवेशनंयुग त्रिक हेतुक मितिभावः । पञ्चमीसप्तम्यर्थेवा | त्रिषुयुगेषु । चतुर्थीसप्तम्यर्थेवा ॥ २५ ॥ ति० तथात्रिषुयुगेषुत्रीन्वर्णानवलंब्यधर्मः तपोरूपः परिनिष्ठि- तोऽभूत् । धर्मे तपोलक्षणं । शूद्रः युगतः युगत्रयेपिनलभते ॥ स० त्रीन्वर्णानुद्दिश्यप्रतिष्ठितः । चतुर्थ इत्ययंशूद्रोयुगतोधर्म तपआदिकंनलभते । तद्योग्योनेत्यर्थः ॥ २६ ॥ ति० किंतुहीनवर्णः शूद्रः कदाचित्सुमहत्तपस्तप्यते ॥ २७ ॥ ति० कदाताह - भविष्यदिति । भविष्यत्कालवर्तिन्यांशूद्र योन्यांशूद्रजातौ कलौयुगेतपश्चर्या भविष्यति । नायंकालस्तयोग्यइतिभावः ॥ स० तपो नापशूद्रं । अतस्तप्यतिसइतिजा तइयाननर्थइति वदति – अधर्मइति ॥ ति० यदेवमतोद्वापरेपिशूद्रजन्मनस्तपोधारणपरमोऽधर्मः किमुताद्यत्रेतायां ॥ २८ ॥ सशूद्रो वै निश्चयेनतव विषयपर्यन्ते देशसमीपेमहातपाभूत्वादुर्बुद्धिरद्यतपति । तेनैवहेतुनाऽयंबाल- वधोजातः ॥ २९ ॥ ति० उक्तमेवदार्ग्यायपुनराह ——योहीति । योहिदुर्मतिः पार्थिवस्यविषयेदेशेपुरेवा अधर्मविहितधर्मलोपं । अकार्ये निषिद्धंकृत्यंवाकरोति । तदेवपुरेराज्येवाअश्रीमूलंअलक्ष्मीमूलंभवति । तदनिवारयन्सराजाक्षिप्रंनरकंयाति । इहामुत्र चपरमकश्मलं प्राप्नोतिनात्र संशयः ॥ ३० ॥ स० अधीतस्य प्रजाकृतस्य । एवमुत्तरत्रापि | राजेतिशेषः ॥ ति० षड्भागस्येति । रक्षार्थंधनधान्य पुण्यादिषद्भागवेतनभोक्ताकथंनरक्षेत् । न्यायेनरक्षायांधर्मादिषड्भागप्राप्तिवदरक्षणे अधर्मभागप्राप्तिरपीतिभावः । [ पा० ] १ क. ङ. च. छ. झ. ट. द्वापरसंख्येतु २ च छ करोतिराजशार्दूलपुरेवा.