पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ तस्मिन्युगे प्रज्वलिते धर्मभूते नावृते || अधर्मः पादमेकं तु पातयत्पृथिवीतले ॥ १५ ॥ अधर्मेण हि संयुक्तस्तेजो मन्दं भविष्यति ॥ १६ ॥ आमिषं यच्च पूर्वेषां राजसं च मलं भृशम् || अनृतं नाम तद्भूतं पादेन पृथिवीतले ॥ १७ ॥ अनृतं पातयित्वा तु पादमेकमधर्मतः ॥ ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम् ॥ १८ ॥ पतिते त्वनृते तसिन्नधर्मे च महीतले || शुभान्येवाचरल्लोक: सत्यधर्मपरायणः ॥ १९ ॥ त्रेतायुगे च वर्तन्ते ब्राह्मणाः क्षत्रियाथ ये || तपोतप्यन्त ते सर्वे शुश्रूषामपरे जनाः ॥ २० ॥ स धर्मः परमस्तेषां वैश्यशूद्रं समागमत् ॥ पूजां च सर्ववर्णानां शूद्राचक्रुर्विशेषतः ॥ २१ ॥ भेदं वेदोदितं चक्रिरे । चातुर्वर्ण्यस्येत्यत्र स्वार्थेष्यन्ञ् | | नमामिषं जीवनोपाय: अनृतं कृषि: नाम प्रसिद्धं कृतयुगे तपस्तद्भावाभ्यामुभयोर्वैलक्षण्यं स्पष्टं । यदस्ति तत्पृथिवीतले पादेन भूतं स्थितं | कृतयुग- त्रेतायुगे उभयोरपि तपस्साम्यात् वैलक्षण्यकरमाचा- पुरुषतुल्यवैभवाभावेनाकृष्टपच्यत्वाद्यभावात् त्रेतायु- रभेदमकल्पयन्नित्यर्थः । एवं वैश्यशूद्रयोरपि वेदपुरा गपुरुषाणामनृतमेव जीवनोपायोभूदित्यर्थः । 'सेवा णोक्ताचारव्यवस्थां महान्तोकल्पयन्नित्यर्थः ॥ १४ ॥ श्ववृत्तिरनृतं कृषिरुञ्छशिलं त्वृतं' इत्यमरः ॥ १७ ॥ धर्मभूते यज्ञादिधर्मप्रधाने । अनावृते अधर्मावरणर- एवमायुषः क्षयोग्यभूदित्याह- अनृतमिति ॥ अध हिते । तस्मिन् त्रेतायुगे प्रवृत्ते अधर्मः पादं चतुर्थाशं र्मतः अधर्मस्तदेकं पादुमनृतलक्षणं जीवनोपायं पातयदपातयत् वर्तयामास । त्रेतायुगपुरुषाः कृतयु- पातयित्वा निक्षिप्य | ततस्तेनैव पातेन पूर्व प्रथम गपुरुषवद्विमलज्ञानरहिततया ब्रह्मज्ञानाधिकारशून्याः मायुषः परिनिष्ठितं विनाशः प्रादुष्कृतं प्रादुर्भूतं । वर्णाश्रमधर्मानेवाचरन् । अतो विमलज्ञानाभावाद- कृतयुगपुरुषापेक्षया त्रेतायुगपुरुषा न्यूनायुषोऽभव धर्मः पाद्मवतीर्ण इत्यर्थः ॥ १५ ॥ एवमीषत्पापसं- न्नित्यर्थः ॥ १८ ॥ एवमनुभावस्यायुषःक्षये प्रवृत्ते बन्धात्तदातनानां जनानां प्रभाव: पूर्वयुगपुरुषेभ्यः सति भीताः सन्तः त्रेतायुगपुरुषाः शुभारणे क्षीणोभूदित्याह – अधर्मेणहीति ॥ भविष्यतीति भूते आसन्नित्याह - पतिते विति ॥ अधर्मे अधर्मजायु:- लट् || १६ || एवं त्रेतायुगजनानां प्रभावस्याल्पत्वेन क्षये । पातिते त्वनृते तस्मिन्नधर्मेणेति च पाठः ॥ १९॥ सत्यसंकल्पत्वाकृष्टपच्यत्वादिसिद्ध्यभावात् कृष्यादिक शुभाचारे भेदमेव दर्शयति - त्रेतेति || शुश्रूषां पूर्व- मेव जीवनोपायोभूदित्याह - आमिषमिति ॥ सर्वेषां वर्णपरिचर्या । अपरे वैश्यशूद्राः । अकुर्वन्निति शेषः कृतयुगब्राह्मणानां राज्ञां च भृशं मलं मलवन्निन्द्यमा- | ||२०|| शुश्रूषावत् पूर्वोक्तकृष्यादिकमपि वैश्यशूद्रयोः भ्यांसमावितिभावः । अर्थात्कृतयुगब्राह्मणेभ्यस्त्रेतायुगब्राह्मणानामपिन्यूनत्वमुक्तं ॥ १३ ॥ | ति० प्रज्वलिते तेनैवधर्मेणप्रदी- तेसति । अधर्म: हिंसानृतासंतोषविग्रहरूपचतुष्पात् ॥ १५ ॥ ति० अधर्मेणेति । यतस्तेन संयुक्तोलोकोवर्णाश्रमाधिकृतोभवति ततस्तस्यतेजोमन्दंभविष्यति ॥ १६ ॥ ति० एवंचतेषांकृष्यादिकमेवजीवनो पायइत्याह - आमिषमिति । पूर्वेषांकृतयुगस्थानां भृशमत्यर्थे मलंमलबत्त्याज्यंयद्वाजसंरजोगुण मूलमामिषंजीवनोपायरूपंकृष्याद्यासीत्तदनृतं नाम | 'सेवाश्ववृत्तिरनृतंकृषिः' इतिको.. शात् । तद्रूपेणपादेनपृथिवीतलेभूतंप्राप्तं । अधर्मेणेतिशेषः । कृतेवकृष्टपच्याहारा इतिभावइतितीर्थः । कतकस्तु – अपिचपूर्वे षांस्वस्ववंश्यानांयच्चा मिषं पुरंदेशगृहक्षेत्रादि तदुद्दिश्यराजसंरजोगुणमूलंद्वेषलक्षणं भवति । त्रेतायामितिशेषः । 'कामएषक्रोधएषरजो- गुणसमुद्भवः' इत्युक्तेः। कोनामाघर्मस्य पादस्तत्राह–अनृतमिति । येनपृथिवीक्षिप्तेनपादेनतत्प्रागुक्तंद्वेषरूपंमलभूतं तदनृतंनाम । देहात्मताधी रूप मिथ्याज्ञानात्मकः सर्वानर्थमूलोऽहङ्कारमयःप्रथमः पादइत्यर्थइत्याह ॥ १७ ॥ स० उक्तरूप मे कंपादं मेदिन्यांपा-: तयित्वाधर्मतोधर्मेण । पूर्वमायुषइतिपदमेकं । पूर्वा मा मितिर्यस्य तन्चतदायुञ्चतस्मात् । ततस्तस्यायुषः परिनिष्ठितं हसनंप्रादुष्कृतं । कालबलाछ्रसदायुरा दिकालोकाइतिभावः ॥ १८ ॥ स० आयुर्व्ययोपायापायव्यापारोपदेशप्रकारमाह - पातितइति । अधर्मेणत स्मिन्ननृते उक्तलक्षणानृतपादे महीतले पातितेसतितत्प्रयुक्तायुर्व्ययपरिहारायाशुभान्येवयज्ञदानत पोरूप कर्माण्येवाचरँल्लो कोधर्माधिकृ- तोभवति । त्रेतायांयज्ञादिभिरन्तःकरणशुद्धिरितिभावः ॥ १९ ॥ स० तेषांमध्ये वैश्यशूदं समाहारद्वन्द्वः । स्वधर्मः शुश्रूषारूपः । आगमत् अगच्छत् । सर्ववर्णानां त्रैवर्णिकानां शूद्राः विशेषतःपूजांचक्रुः । वैश्यानांतु 'कृषिगोरक्षवाणिज्यवैश्यस्यापिस्वभावजम् । [ पा० ] १ झ ठ. स्वधर्मः.