पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

F सर्गः ७४ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । २०१ स दुःखेन च सन्तप्तो मन्त्रिणस्तानुपाह्वयत् || वसिष्ठं वामदेवं च भ्रातरौ सहनैगमान् ॥ २ ॥ ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः ॥ राजानं देवसंकाशं वर्धस्वेति ततोऽब्रुवन् ॥ ३ ॥ मार्कण्डेयोथ मौद्गल्यो वामदेवश्च काश्यपः ॥ कात्यायनोथ जाबालिगौतमो नारदस्तथा ॥ एते द्विज़र्षभाः सर्वे आसनेषूपवेशिताः ॥ ४ ॥ महर्षीन्समनुप्राप्तानभिवाद्य कृताञ्जलिः || मन्त्रिणो नैगमांश्चैव यथार्हमनुकूलतः ॥ ५ ॥ तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् ॥ राघवः सर्वमाचष्टे द्विजोऽयमुपैरोधते ॥ ६ ॥ तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः ॥ प्रत्युवाच शुभं वाक्यमृषीणां सन्निधौ नृपम् ।। ७ ।। ऋणु राजन्यथाsकाले प्राप्तो चालस्य संक्षय || श्रुत्वाकर्तव्यतां राजकुरुष्व रघुनन्दन ॥ ८ ॥ पुरा कृतयुगे राजन्ब्राह्मणा वै तपस्विनः || अब्राह्मणस्तदा राजन्न तपस्वी कथंचन ॥ ९ ॥ तस्मिन्युगे प्रज्वलिते ब्रह्मभूते त्वनावृते || अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः ॥ १० ॥ ततस्त्रेतायुगं नाम मानवानां वपुष्मताम् || क्षत्रियास्तत्र जायन्ते पूर्वेण तपसाऽन्विताः ॥ ११ ॥ वीर्येण तपसा चैव तेऽधिकाः पूर्वजन्मनि ॥ मानवा ये महात्मानस्त्वत्र त्रेतायुगे युगे ॥ १२ ॥ ब्रह्म क्षत्रं च तत्सर्वं यत्पूर्वमपरं च यत् || युगयोरुभयोरासीत्समवीर्यसमन्वितम् ॥ १३ ॥ अपश्यंस्तु न ते सर्वे विशेषमधिकं ततः ॥ स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य संमतम् ।। १४ ।। राघवः द्विजोयं उपरोधत इति सर्वमाचष्टे ॥६- | ॥ १० ॥ ततः कृतयुगावसाने । वपुष्मतां दृढशरी- ७ ॥ हे राजन् अकाले अयं बालसंक्षयः यथा येन राणां । मानवानां मनुवंशक्षत्रियाणां संबन्धि त्रेता- प्रकारेण प्राप्तः तच्छृणु । ततस्तस्य प्रतिक्रियायाः युगं नाम भवति । तत्प्रधानत्वात्तत्संबन्धित्वं । तत्र कर्तव्यतां श्रुत्वा तत्कुरुष्व ॥ ८ ॥ प्रतिज्ञांतमर्थमुप- त्रेतायां । क्षत्रियाः पूर्णेन तपसान्विता जायन्ते । ॥ ११ ॥ पादयितुं पीठिकामाह – पुरेत्यादि ॥ त्रेतायुगे अन- त्रेतायुगे तपस्विनो जाता: क्षत्रियाः कृतयुगे तपस्वि स्य शूद्रस्य तपश्चरणमधर्मः । तेनायं बालवध इति मित्रह्मणैः किं तुल्या: नेत्याह – वीर्येणेति ॥ अत्र वक्तुं चतुर्युगधर्माः क्रमेण चोच्यन्ते । कृतयुगे ब्राह्मणा त्रेतायुगे युगे । त्रेतायुगाख्ये युगे । महात्मानो ये एव तपस्विनो भवन्ति । अनशनप्रभृतिकायक्लेशका- मानवाः सन्ति तदपेक्षया पूर्वजन्मनि पूर्वस्मिन् कृत- रिणो भवन्ति । ततस्तस्मादब्राह्मण : ब्राह्मणव्यतिरिक्त युगे ये मानवास्ते तपसा वीर्येण चाधिकाः ॥ १२ । वर्णः कथंचन तपस्वी न भवति । नित्यनैमित्तिकक- त्रेतायुगब्राह्मणास्तुल्यां एवेत्याह- ब्रह्मेति ॥ उभयो- र्युगयोः कृतत्रेतयोः । कृते यद्ब्रह्म पूर्वमुत्कृष्टं यच्च त्रेता- यामपकृष्टं क्षत्रं तदुभयं त्रेतायां समप्रधानमासीत् ॥ १३ ॥ एतदेवाह – अपश्यन्निति ॥ सर्वे जनाः । ततः क्षत्रियात् । ब्राह्मणस्याधिकं विशेषं तु नापश्यन् । अपश्यन्तस्तु ते सर्व इति पाठ: । तत्स्थापनमाचार- ● मात्र पर एव भवति ॥ ९ ॥ प्रज्वलिते तपसा दीप्ते । ब्रह्मभूते ब्राह्मणवर्णप्रधाने । अनावृते अज्ञानावरणर- हिते । तस्मिन्युगे कृतयुगे । सर्व एव तदा अमृत्यवः मरणहेत्वधर्मलेशस्याप्यभावात् मरणरहिताः । अज्ञा- नानावृतत्वाद्दीर्घदर्शिनः अतीतानागतज्ञाश्च भवन्ति इत्यनुवादस्वारस्यात् ॥ ‘ दुःखमात्मनोवार्धकादिनिमित्तं । शोकः पुत्रवियोगजस्ताभ्यांसमन्वितं ' इतिव्याख्यानान्नागोजिभट्टो नतत्स्वारस्यग्राहीतिज्ञातव्यं ॥ १ ॥ ति० नैगमाः पौराः | तत्सहितान् ॥ २ ॥ स० वसिष्ठेनसहाष्टौद्विजाः । वसिष्टोनवमइति यावत् । प्रवेशिताः दौवारिकैः ॥ वर्धस्खेतिवृद्धिव्यक्तिर्विवक्षिता ॥ ३ ॥ अष्टकनामाचष्टे – मार्कण्डेयइति ॥ ४ ॥ ति० अयं द्विजउपरोधति उपरुणद्धि | राजद्वारमितिशेषः । सर्वैराजदोषमूलमेवबालमरणंवदतीत्यादिकंचसर्वमांचष्टे ॥ ६ ॥ ति० अथत्रे- ताकालिकक्षत्रियाणांकृतकालिकब्राह्मणेभ्योन्यूनता । त्रेताकालिक ब्राह्मणैस्तुसमतेत्याह – ब्रह्मक्षत्रमिति । उभयोर्युयोर्मध्ये कृतयुगेब्रह्मपूर्वेतपोवीर्याभ्यामुत्कृष्टंक्षत्रंचावरंचताभ्यां तपोवीर्याभ्यांन्यूनमासीत् तत्सर्वेब्रह्मक्षत्ररूप मुभयंत्रेतायांसमवीर्यसमन्वित- मासीत् । कृतेक्षत्रियाणांतपस्यनधिकारात्तयुगीयेभ्योब्राह्मणेभ्यस्तेषांन्यूनता । त्रेतायांतूभयोरपितपोधिकारादुभाव पितपोवीर्या [ पा० ] १ ग. ङ. –ट, मुपरोधति २ झ ञ ट मवरंचयत्. वा. रा. २६६