पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९० श्रीमद्वारमीकिरामायणम् । [ उत्तरकाण्डम् ७ असङ्ख्येयानि कर्माणि यान्यस रघुनन्दन || इक्ष्वाकुवंशप्रभवे यद्वृत्तं तच्छृणुष्व मे ॥ ४ ॥ अयोध्यायां पुरा राजा युवनाश्वसुतो वली | मान्धातेति स विख्यात स्त्रिषु लोकेषु वीर्यवान् ॥ ५॥ स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः ॥ सुरलोकमितो जेतुमुद्योगमकरोन्नृपः ॥ ६ ॥ इन्द्रस्य च भयं तीव्रं सुराणां च महात्मनाम् ॥ मान्धातरि कृतोद्योगे देवलोकजिगीपया ॥ ७ ॥ अर्धासनेन शक्तस्य राज्यार्धेन च पार्थिवः ॥ वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत || ८ || तस्य पापमभिप्रायं विदित्वा पाकशासनः || सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम् ॥ ९ ॥ राजा त्वं मानुषे लोके न तावत्पुरुषर्षभ | अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि ॥ १० ॥ यदि वीर समग्रा ते मेदिनी निखिला वशे || देवराज्यं कुरुष्वेह सभृत्यबलवाहनः ॥ ११ ॥ इन्द्रमेवं ब्रुवाणं तं मान्धाता वाक्यमब्रवीत् ॥ व मे शऋ प्रतिहतं शासनं पृथिवीतले ॥ १२ ॥ तमुवाच सहस्राक्षो लवणो नाम राक्षसः ॥ मधुपुत्रो मधुवनेनं तेऽज्ञां कुरुतेऽनघ ॥ १३ ॥ तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम् || त्रीडितोऽवाङ्मुखो राजा व्याहर्ते न शशाकह ॥१४॥ आमव्य तु सहस्राक्षं हिया किंचिदवाङ्मुखः || पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः ॥ १५ ॥ स कृत्वा हृदयेऽमर्षे सभृत्यबलवाहनः || आजगाम मधोः पुत्रं वशे कर्तुमरिन्दमः ॥ १६ ॥ स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः || दूतं संप्रेषयामास सकाशं लवणस्य हि ॥ १७ ॥ स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम् ॥ वदन्तमेवं तं दूतं भक्षयामास राक्षसः ॥ १८ ॥ चिरायमाणे दूते तु राजा क्रोधसमन्वितः || अर्दयामास तद्रक्षः शरवृष्ट्या समन्ततः ॥ १९ ॥ ततः प्रहस्य तद्रक्षः शूलं जग्राह पाणिना || वधाय सानुबन्धस्य मुमोचायुधमुत्तमम् ॥ २० ॥ तच्छ्रलं दीप्यमानं तु सभृत्यबलवाहनम् || भस्मीकृत्वा नृपं भूयो लवणस्यागमत्करम् ॥ २१ ॥ एवं स राजा सुमहान्हतः सबलवाहनः || शूलस्य तु बलं सौम्य अप्रमेयमनुत्तमम् ॥ २२ ॥ श्वः प्रभाते तु लवणं वधिष्यसि न संशयः ॥ अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव ॥ २३ ॥ लोकानां स्वस्ति चैव स्यात्कृते कर्मणि च त्वया ॥ २४ ॥ अस्य शूलस्य यानि शत्रुसंहारकर्माणि तान्यसंख्ये- | मानुष एव लोके सर्वात्मना न राजासि स त्वं पृथिवी- यानि । तत्र प्रसिद्धमेकं दर्शयति - इक्ष्वाकुवंशप्रभव मेव वश्यामकृत्वा कथमिह देवराज्यमिच्छसि ॥ १० इति । यद्वृत्तं व्यापारं । तच्छृणुष्व ॥४-७॥ शक्रस्यार्धासनेन अर्धराज्येन च युक्तः पार्थिवो राजा - १२ ॥ तेज्ञामिति संधिरार्षः । ते आज्ञां ॥ १३- भूत्वा सुरगणैर्वन्द्यमानः स्थास्य इति प्रतिज्ञां कृत्वा १८॥ चिरायमाणे विलम्बं कुर्वाणे ॥१९ – २२॥ अथ दिवमध्यारोहत || ८-९ ॥ तावत् प्रथमतः । श्रुतशुलवलं प्रति स्वविजयसन्देह निवृत्तय आह— श्वः स० इक्ष्वाकुवंशप्रभवे मांधातरि ॥ ४ ॥ स० इतः भूलोकात् ॥ ६ ॥ शि० भयं अभवदितिशेषः ॥ ७ ॥ स० पापमभिप्रायं स्वरपहरणाभिप्रायं ॥ ९ ॥ स० निखिला खिलानभवतीतिनिखिलानिरिछद्रा । समग्रावशेयदिभवेत्तदा इहराज्यंकुरुष्व ॥ ११ ॥ शि० आज्ञाशब्दाकारलोपआर्षः । ज्ञाशब्दस्यैवाज्ञेयर्थोवा ॥ १३ ॥ स० व्रीडितः अतएवावाङ्मुखः ॥ १४ ॥ स० मर्षे सहनं ॥ १६ ॥ शि० युद्धायलवर्णकाङ्क्षमाणःसः वायुवेगः सराजालवणस्यसकाशं समीपंदूत संप्रेषयामास | सोवायुः परदेशदूरगमन मित्यादिनासशब्दस्यवायुपरत्वं ॥ १७ ॥ स० मधुनः मधोः ॥ १८ ॥ स० सानुवन्धस्य मांधातुः ॥ २० ॥ शि० शूलस्यबलं अप्रमेयंविद्धीतिशेषः ॥ २२ ॥ स० शूलवलाकलन संजात भी तिर्नभवेरितिशत्रुघ्नंप्रोत्साहयति – भ्वइति । रामो- दीरितप्रकारकमेवाहागृहीतायुधमिति ॥ २३ ॥ [ पा० ] १ ग. घ. च. छ. ज. अ. नचाज्ञां. २ क—ज. अ. ट. लवणस्यसः