पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६७ ] श्रीमद्गोविन्दराजी व्याख्यासमलंकृतम् । १८९ अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत्मियम् || पर्णशालां ततो गत्वा मातर्दिष्ट्येति चात्रवीत् ॥ १२ ॥ तथा तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः ॥ व्यतीता वार्षिकी रात्रि: श्रावणी लघुविक्रमा ॥ १३ ॥ प्रभाते सुमहावीर्यः कृत्वा पौर्वाहिक क्रियाम् || मुनिं प्राञ्जलिरामय ययौ पश्चान्मुख पुनः॥१४॥ स गत्वा यमुनातीरं सप्तरात्रोषितः पथि ॥ ऋषीणां पुण्यकीर्तीनामाश्रमे वासमभ्ययात् ॥ १५ ॥ स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः || कथाभिरभिरूपाभिर्वासं चक्रे महायशाः ॥ १६ ॥ सकाञ्चनाद्यैर्मुनिभिः समेतो रघुप्रवीरो रजनीं तदानीम् ॥ कथाप्रकारैर्बहुभिर्महात्मा विरामयामास नरेन्द्रमनुः ॥ १७ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षट्षष्टितमः सर्गः ॥ ६६ ॥ सप्तपष्टितमः सर्गः ॥ ६७ ॥ शत्रुध्नेन च्यवनप्रति लवणतच्छूलशंक्तिमश्नः ॥ १ ॥ इन्द्रेण निजार्धासनाकामांधातारंप्रति भुविलवणासुरराजेतृतया तदनर्हत्वोक्ता तेनलवणासुरमेय युद्धप्रवर्तनम् ॥ २ ॥ लवण निसृष्टेनशूलेन ससैन्यमांधातृभस्मीकरणपूर्वकं प्रत्यागमनम् ॥ ३ ॥ च्यवनेनैवंशूलशक्तिवर्णनपूर्वकं शत्रुप्रति शूलशुन्यतासमये तेनसह युद्धविधानम् ॥ ४ ॥ पुनलवणकरं अथ राज्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् ॥ पप्रच्छ च्यवनं विप्रं लवणस्य यथा बलम् ॥ १ ॥ शूलस्य च बलं ब्रह्मन्के च पूर्व विनाशिताः अनेन शूलमुख्येन द्वन्द्वयुद्धमुपागताः ॥ २ ॥ तस्य तद्वचनं श्रुत्वा शत्रुघ्नस्य महात्मनः ॥ प्रत्युवाच महातेजाव्यवनो रघुनन्दनम् ॥ ३ ॥ णात् । वाल्मीके: पर्णशालां गत्वा सामान्यतो दिष्टया | || १६-१७ ।। इति श्रीगोविन्दराजविरचिते श्रीम- दृष्टेति सूचयन्मुनिं प्रति हर्षेणाह- अर्धरात्र इत्या- द्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डठ्या- दिना || अनेन सीता विसृष्टेति रामादित्रयव्यतिरि-ख्याने षष्टितमः सर्गः ॥ ६६ ॥ तैर्न ज्ञातमिति सूचितं ॥ ११-१२ ॥ वर्षासु भवा वार्षिकी तत्रापि श्रावणी श्रावणमासवर्तिनी प्रवृत्तायां आगतायामित्यर्थ: । पप्रच्छ शूलवृत्ता काचिद्रात्रिरिति । लघुविक्रम इत्यग्रेण संवन्धः | | न्तमिति शेषः ॥ १ ॥ अनेन द्वन्द्वयुद्धमुपागता: के लघुविक्रमेति पाठे शीघ्रगमनेति रात्रि विशेषणं ||१३|| पूर्व शूलेन निपातिता इति पप्रच्छेति योजना | ब्रह्म- मुनिं वाल्मीकिं ।। १४–१५ ॥ मुनिभिः सार्धमि- न्नित्यारभ्य प्रश्नवचनं । अनेनेति लवणः परामृश्यते । त्यनेन सेना गङ्गातीर एव स्थापितेति सूचितम् | अनेन लवणवलं शुलवलं च पृष्टं भवति ॥ २ – ३ ॥ पीतिभविष्यतीतिशेषपूरणं ॥ ८ ॥ ति० ततः तच्छ्रवणानन्तरं । पर्णशालां सीतायाः प्रसवपर्णशालांगत्वा मातर्दिष्ट्या दैवयोगेन. तेपुत्रजन्मेतिशेषः । इत्यब्रवीदित्यर्थ इतिकतकः । • पर्णशालागतोरात्रौदिष्ट्यादिध्ये तिचाब्रवीत्' इतिपाठे स्वपर्णशालास्थः सर्व- मिदंश्रुत्वा स्वात्मन्येवभाग्यंभाग्य मित्यब्रवीदित्यर्थः । आद्यपाठेपि वाल्मीकिदत्तपर्णशालांपूर्वमेवगत्वास्थितः । ततःश्रवणानन्तरं मातर्भाग्येनेदंतवपुत्रजन्मेतिस्वात्मन्येवाब्रवीदित्यर्थो वक्तुं शक्यः । रामानुज्ञांविनारामत्यक्तसंभाषणस्यानौचित्यादितितीर्थः ॥ स० पर्णशालां स्वावासोटजंगलामुनिनिलयात् ॥ १२ ॥ स० पौर्वाहिक जातसूतक कालोचितां ॥ पश्चान्मुखः पश्चिम दिगभिमुखः, ॥ १४ ॥ ति० स तत्र यमुनातीरे । यत्तुगङ्गातीरइति क त कस्तत्पूर्वापर संदर्भ विरुद्धं ॥ १६ ॥ स० काञ्चने तिच्यवननामान्तरं । विरामयामास गमयामास ॥ १७ ॥ इतिषट्षष्टितमः सर्गः ॥ ६६ ॥ शि० लवणस्यबलं च्यवनं यथा यथावत् पप्रच्छ ॥ १ ॥ स० यथाशूलस्थबलंतथालवणस्य बलंचपप्रच्छ ॥ २ ॥ [ पा० ] १ क. ग. च. छ. ज. ट. व्यतीतायां.