पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६० ] श्रीमगोविन्दराजीयव्याख्यासमलंकृतम् । १७७ ततः प्रभाते विमले कृतपर्वाहिकक्रियः ॥ अभिचक्राम काकुत्स्थो दर्शनं पोरकार्यवित् ॥ २ ॥ ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत् || एते प्रतिहता राजन्द्वारि तिष्ठन्ति तापसाः ॥ ३ ॥ भार्गवच्यवनं चैव पुरस्कृत्य महर्षयः || दर्शनं ते महाराज्ञश्योदयन्ति कृतत्वराः ॥ प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः ॥ ४ ॥ तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित् || प्रवेश्यन्तां महाभागा भार्गवप्रमुखा द्विजाः ॥ ५ ॥ राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिः || प्रवेशयामास तदा तापसान्त्सुदुरासदान् ||६|| शतं समधिकं तत्र दीप्यमानं स्वतेजसा ॥ प्रविष्टं राजभवनं तापसानां महात्मनाम् ॥ ७ ॥ ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बुसत्कृतैः ॥ गृहीत्वा फलमूलं च रामस्याभ्याहरन्बहु ॥ ८ ॥ प्रतिगृह्य तु तत्सर्वं रामः प्रीतिपुरस्कृतः || तीर्थोदकानि सर्वाणि फलानि विविधानि च ॥९॥ उवाच च महाबाहुः सर्वानेव महामुनीन् || इमान्यासनमुख्यानि यथार्हमुपविश्यताम् ॥ १० ॥ रामस्य भापितं श्रुत्वा सर्व एत्र महर्पयः ॥ वृमीपु रुचिराख्यासु निषेदुः काञ्चनीषु ते ॥ ११ ॥ उपविष्टानृपींस्तत्र दृष्ट्वा परपुरञ्जयः ॥ प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत् ॥ १२ ॥ किमागमनकार्य वः किं करोमि समाहितः || आज्ञाप्योऽहं महर्षीणां सर्वकामकरः सुखम् ॥ १३ ॥ इदं राज्यं च सकलं जीवितं च हृदि स्थितम् || सर्वमेतद्विजार्थं मे सत्यमेतद्ब्रवीमि वः ।। १४ ॥ तस्य तद्वचनं श्रुत्वा साधुकारो महानभूत् || ऋषीणामुग्रतपसां यमुनातीरवासिनाम् ॥ १५ ॥ ऊचुश्च ते महात्मानो हर्पेण महताऽऽवृताः ॥ उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः ॥ १६ ॥ बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः ॥ कार्यस्य गौरवं मत्वा प्रतिज्ञां नाभ्यरोचयन् ॥ १७ ॥ रक्षणं कुर्वतोरिति शेषः । वासन्तिकी निशा प्राप्तेति । | चोदयन्तीति च पाठः ॥ ४ ॥ भार्गवप्रमुखाः च्यव- कालान्तर इति शेषः । एतेन वसन्ते समानीता देवी नप्रमुखाः ॥ ५ - ६ || समधिकं अधिकसहितं ॥ ७ पुनर्वसन्ते त्यक्तेति सूचयति । इदं च कालवचनमृ षिकार्योचितत्वप्रदर्शनार्थं ॥ १-२॥ द्वारि प्रतिहताः निरुद्धा इत्यर्थः ॥ ३ ॥ भूगोर्गोत्रापत्यं भार्गवः स चासौ च्यवनश्च तं । महाराज्ञः महाराजस्य | दर्शनं प्रति अस्मदादीन् चोदयन्ति प्रेरयन्ति । महाराज्ञ- – १२ ॥ किं करोमि किं कुर्यो । सर्वकामकरः सर्वाभीष्टसाधकः ॥ १३-१४ ॥ साधुकारः साधु साध्विति संभाषणं ॥ १५ ॥ नान्यतः नान्यस्य ॥ १६॥ कार्यस्य गौरवं मत्वा ततः पूर्व करिष्यामीति प्रतिज्ञां नाभ्यरोचयन् न कुर्वन्ति । अशक्यनियोगापत्तिभ सातथा ॥ १ ॥ ति० दर्शनमभिचक्राम प्रजादृश्यन्तेयत्रस्थानेतत्स्थानंदर्शनं । अभिचक्राम जगाम ॥ स० दर्शनं स्वकर्म कंप्र- जाकर्तृकमुद्दिश्य अभिचक्राम सभामितिशेषः ॥ २ ॥ स० लवावस्थानेकोपोदयः स्यादतस्त्वरस्खेत्याह - तापसाइति ॥ शि० अप्रतिहताः अनिवारिताअपि । यमुनातीरवासिनएतेमहर्पयोद्वारितिष्ठन्ति | चोदयन्ति स्वागमनबोधनार्थप्रेरयन्ति ॥३-४॥ स० सर्वतीर्थाबुसत्कृतैः सर्वतीर्थावूनिसत्कृतानियेपुतैः पूर्णकलशैः सहिताः ॥ शि० रामस्य रामाय ॥ स० फलमूलं फलसहितंमूलं ॥ ८ ॥ प्रीतिपुरस्कृतः अनेननदौर्लभ्याजग्राहराम: किंतुतापसस्नेहवशात् ॥ ९ ॥ ति० उपविश्यतां एषुभव- द्भिरितिशेषः ॥ १० ॥ स० समाहितः भवत्कार्यैकमानसः । महर्षीणांयुष्माकमहमाज्ञाप्यः सर्वकामकरइतिसुखमाज्ञाप्यः ॥ १३ ॥ स० हृदिस्थितमेतदितिसत्यंब्रवीमि | जिह्वोपरितनंवचनंन किंतुमनःपूर्वक मितिभावः ॥ १४ ॥ शि० उपपन्नं युक्तं एवंवचन मितिशेषः ॥ १६ ॥ स० कार्यस्यगौरवं गुरुतां | अशक्यत्वमितियावत् । मत्वामहाबलाअप्यतिक्रान्ताः प्रतिज्ञामपि नाभ्यरोचयन् ॥ १७ ॥ [ पा० ] १ क—ध. कृत्वापौर्वाहिकीकियां. २ क. ग. पुरवासिनां. ३ ग. घ. च. ज. अ. निवारिताराजन् ४ घ. च झ. न. ट. मूर्ध्नाकृताञ्जलिः वा. रा. २६३