पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ भ्रूयो विशोधिता तेन हरिणा लोकधारिणा || शुद्धां वै मेदिनीं तां तु वृक्षैः सर्वामपूरयत् ॥ ओषध्य: सर्वसस्यानि निष्पद्यन्त पृथग्विधाः ॥ ५२ ॥ मेदोगन्धात्तु धरणी मेदिनीत्यभिसंज्ञिता || तस्मान्न गृध्रस्य गृहमुलूकस्येति मे मतिः ॥ ५३ ॥ तस्माद्वृध्रस्तु दण्ड्यो वै पापो हर्ता परालयम् || पीडां करोति पापात्मा दुर्विनीतो महानयम् ॥५४॥ अथाशरीरिणी वाणी अन्तरिक्षात्प्रबोधिनी || मा वधी राम गृधं तं पूर्वदग्धं तपोबलात् ॥ ५५ ॥ काले गौतमदग्धोऽयं प्रजानाथो धनेश्वरः ॥ ब्रह्मदत्तस्तु नाम्प शूरः सत्यवतः शुचिः ॥ ५६ ॥ गृ॒हं त्वस्यागतो विप्रो भोजनं प्रत्यमार्गत || सायं वर्षशतं चैव भोक्तव्यं नृपसत्तम ॥ ५७ ॥ ब्रह्मदत्तः स वै तस्य पाद्यमर्ध्य स्वयं नृपः ॥ हार्द चैवाकरोत्तस्य भोजनार्थ महायुतेः ॥ मांसमस्याभवत्तत्र आहारे तु महात्मनः ॥ ५८ ॥ अथ क्रुद्धेन मुनिना शापो दत्तोस्य दारुणः || गृध्रस्त्वं भव वै राजन्मामैनं ह्यथ सोब्रवीत् ॥ ५९॥ [ प्रेसादं कुरु धर्मज्ञ अज्ञानान्मे महाव्रत || शापस्यान्तं महाभाग क्रियतां वै ममानघ । ६० । तदज्ञानकृतं मत्वा राजानं मुनिरब्रवीत् ॥ ६१ ॥ ] उत्पत्स्यति कुले राज्ञां रामो नाम महायशाः ॥ इक्ष्वाक्कूणां महाभागो राजा राजीवलोचनः || तेन स्पृष्टो विपापस्त्वं भविता नरपुङ्गवः ॥ ६२ ॥ स्पृष्टो रामेण तच्छ्रुत्वा नरेन्द्रः पृथिवीपतिः ॥ गृध्रत्वं त्यक्तवान्राजा दिव्यगन्धानुलेपनः ॥ पुरुषो दिव्यरूपोऽभूदुवाचेदं च राघवम् ॥ ६३ || साधु राघव धर्मज्ञ त्वत्प्रसादादहं विभो ॥ विमुक्तो नरकाद्धोराच्छापस्यान्तः कृतस्त्वया ॥ ६४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे तृतीयः सर्गः ॥ ३ ॥ षष्टितमः सर्गः ॥ ६० ॥ कदाचन भद्रासनमलंकुर्वाणेरामभद्रे सुमन्त्रेणतंप्रति च्यवनमुखमुनिगणस्य तरिक्षयाद्वारदेशावस्थाननिवेदनम् ॥ १॥ रामेण स्वचोदनयासुमनप्रवेशितानांमुनीनांसत्कारपूर्वकं तान्प्रति तत्कार्यकरणप्रतिज्ञानपूर्वकं कार्यप्रश्नः ॥ २ ॥ मुनिभिस्त- प्रतिज्ञामात्रान्निज कार्यनिष्पत्ति निर्धारणेन हर्षाद्रामप्रशंसनम् ॥ ३ ॥ तयोः संवदतोरेवं रामलक्ष्मणयोस्तदा ॥ वासन्तिकी निशा प्राप्ता न शीता न च घमदा ॥ १ ॥ तयोरित्यादि ॥ वासन्तिकी वसन्ते भवा । एवं | प्रतिदिवसं संवदतोर्धर्मसंवादं कुर्वतोः । तत्पूर्व प्रजा प्रभवेन ॥ ५१ ॥ निष्पद्यन्त निष्पादिताः । पृथग्विधाः नानाभूताः ॥ ५२ ॥ मेदोगन्धात् मेदसोगन्धात् । प्राग्धरणी मेदस्सं- बन्धान्मेदिनीतिनामवती ॥ तस्माद्वृध्रस्यगृहंन । ' मनुष्यैरुत्थितैर्यदा । तदाप्रभृतिमेगृह' मितिगृध्रवचनेन 'पादपैरुपशोभिता । यदेयं पृथिवीरामतदाप्रभृतिमेगृहं ' इत्युलूकवचनेन चगृध्र तोपिपूर्वतत्रोलक निकेतन मिति तस्मात् पौर्वा पर्यान्नगृध्रगृहमिति मे मतिः ॥ ५३ ॥ परालयं उल्लूकालयं ॥ महान्दुर्विनीतः । महत्त्वंयोग्यतया दुर्विनीतावन्वेति ॥ ५४ ॥ प्रबोधिनी रामज्ञानजननीव । तपोबलात् तापसतपोबलात् । पूर्वेदग्धंदग्धपूर्वं । तपोबलात् दुर्योनि निर्गमकत्वदर्शनसाधनतपोबलादितिवा ॥ ५५ ॥ ब्रह्म- दत्तइति नाम्नाविश्रुतः । प्रजानाथोराजा । कालगौतमोविप्रः । तेनकुपितेनदग्धः ॥ ५६ ॥ अमार्गत विचचार | सायं समग्र ॥ ५७ ॥ हार्द अभिप्रेतं । मांसं दैवेच्छ्यापतितं ॥ ५८ ॥ हेराजंस्त्वंगृध्रोभव | अथशापप्रदानानन्तरं । सराजा एनंमुनिं मामेत्यब्रवीत् ॥ ५९ ॥ मे मयाअज्ञानादेतत्कृतं अतःप्रसादंकुर्वित्यब्रवीत् ॥ ६० ॥ अज्ञानकृतं मनःपूर्वमकृतं ॥ ६१ ॥ राज्ञां अंशुमदूँश्यानां । तेन रामेण ॥ ६२ ॥ नरकात् हीनजातेः ॥ ६४॥ इतिप्रक्षिप्तसर्गव्याख्याने सत्यधर्मतीर्थी येतृतीयः सर्गः ॥ ३ ॥ ति० एवंसंवदतोः प्रतिदिवसंघर्मसंवादंकुर्वतोः । तत्पूर्वप्रजारक्षणंकुर्वतोरितियावत् ॥ स० शीतान शीतमस्याअस्तीति [ पा० ] १ क. गृहमस्यागतोविप्रोभोजनंप्रतिगौतमः २ इदमर्धत्रयं ङ. च. छ. झ. न. पाठेषुदृश्यते. 2. 3