पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५९ ] श्रीमद्गोविन्दरा जी यव्याख्यासमलंकृतम् । १६७ न मां त्वमवजानीपे दुःखितामवमानिताम् || वृक्षस्यावज्ञया ब्रह्मंश्छिद्यन्ते वृक्षजीविनः ॥ २० ॥ अवज्ञया च राजर्पिः परिभूय च भार्गव ॥ मय्यवज्ञां प्रयुकेहि न च मां बहुमन्यते ॥ २१ ॥ तस्यास्तद्वचनं श्रुत्वा कोपेनाभिपरिप्लुतः || व्याहर्तुमुपचक्राम भार्गवो नहुपात्मजम् ॥ २२ ॥ यस्मान्मामवजानीपे नाहुप त्वं दुरात्मवान् || जरया परया जीर्ण: शैथिल्यमुपयास्यसि ॥ २३ ॥ एवमुक्त्वा दुहितरं समाश्वास च भार्गवः ॥ पुनर्जगाम ब्रह्मर्पिभवनं स्वं महायशाः ॥ २४ ॥ स एवमुक्त्वा द्विजपुङ्गवाव्यः सुतां समाश्वास्य च देवयानीम् ॥ पुनर्ययौ सूर्यसमानतेजा दत्त्वा च शापं नहुषात्मजाय ॥ २५ ॥ इत्यापे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टपञ्चाशः सर्गः ॥ ५८ ॥ एकोनषष्टितमः सर्गः ॥ ५९ ॥ शुक्रापाजाप्तेनातिना शुक्रानुग्रहबलेनैवशर्मिष्टापुत्रेपूरौनिजजरासंक्रमणपूर्वकं तदीययौवनस्वीकारेण चिरकालं. भोगानुभवः ॥ १ ॥ ततस्तृप्तेनययातिना पुस्तोनिजजरास्त्री कारपूर्वकं तस्मिंस्तदीय यौवनप्रत्यर्पणेन परितोपात्तस्यराज्येऽभि- पेचनेनवनगमनम् ॥ २ ॥ श्रुत्वा तूशन क्रुद्धं तदार्तो नहुपात्मजः ॥ जरां परमिकां प्राप्य यदुं वचनमब्रवीत् ॥ १ ॥ यदो त्वमसि धर्मज्ञो मदर्थं प्रतिगृह्यताम् || जरां परमिकां पुत्र भोगै रंस्ये महायशः ॥ २ ॥ न तावत्कृतकृत्योऽसि विपयेषु नरर्पभ || अनुभूय तथा कामं ततः प्राप्स्याम्यहं जराम् ॥ ३ ॥ यदुस्तद्वचनं श्रुत्वा प्रत्युवाच नरर्षभम् || पुत्रस्ते दयित: पुरुः प्रतिगृह्णातु वै जराम् ॥ ४ ॥ बहिष्कृतोऽहमर्थेषु सन्निकर्पाच पार्थिव || प्रतिगृह्णातु वै रॉजन्कः सहानाति भोजनम् ॥ ५ ॥ तस्य तद्वचनं श्रुत्वा राजा पूरुमथात्रवीत् || इयं जरा महाबाहो मदर्थं प्रतिगृह्यताम् ॥ ६ ॥ नाहुषेणैव मुक्तस्तु पूरु: प्राञ्जलिरत्रवीत् || धन्योस्म्यनुगृहीतोसि शासनेऽस्मि तव स्थितः ॥ ७॥ भार्गवविषयावमानबहुमानाभ्यां मथ्यवज्ञानबहुमा- | नभावं करोतीत्यर्थः ॥ २१-२५ ॥ इति श्रीगोवि- न्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्या- ने उत्तरकाण्डव्याख्याने अष्टपश्चाशः सर्गः ॥ ५८ ॥ दुःखितामवमानितां नावजानीषे न जानीषे न जा- नासि । अवोपसर्गो धात्वर्थमात्रे वर्तते । अन्यापदे- शेनाह - वृक्षस्येति । वृक्षस्यावज्ञया छेदनादिना वृक्ष- जीविनः पत्रपुष्पादयश्छिद्यन्ते ||२०|| तदेवोपपाद- यति - अवज्ञयेत्यादि ॥ हे भार्गव | राजर्षिस्त्वय्यव ज्ञया हेतुभूतया मां परिभूय मध्यवज्ञां प्रयुङ्गे । श्रुत्वेत्यादि ॥ १-४ ॥ बहिष्कृत इति ॥ सन्नि- अवज्ञाय सराजर्षि: परिभूय च भार्गवमिति पाठे कर्षात् समीपावस्थापनादिकृत्याञ्च बहिष्कृतः ॥ ५– स० यद्यप्यवपूर्वोज्ञावातुरवज्ञानार्थ: । तथापि प्रकृतेज्ञानमात्रार्थः । शि० ननुतवपुत्रादीनांसुखित्वेकिंतवापमानेनेत्यत आह - वृक्षस्येति । एतेन मदवमानेनैव पुत्रादयोप्य व मानिताइतिसूचितं ॥ २० ॥ इत्यष्टपञ्चाशः सर्गः ॥ ५८ ॥ जरायाः ॥ ति० जरां पलिततां । उशनः प्रसादादन्यत्र संक्रमयोग्यांप्राप्य | यदुं देवयानीपुत्रं ॥ स० महतीं सहसैवोत्पन्नत्वान्महत्त्वं ॥ स० धर्मज्ञः पित्राज्ञापरिपालनरूपधर्मज्ञः ॥ शि० भोगैः तत्साधनैः स्त्रीभिः रस्से । अतः परमिकामेजरा मदर्थ मद्भोगसिद्धयेत्वयाप्रतिगृह्यतां । तत्रहेतुः यतस्त्वंधर्मज्ञोसि ॥ २ ॥ स० अर्थेषु तद्विषयेबहिष्कृतः संनिकर्षाल्लालनादे- हिष्कृतः । यैःपूर्वादिभिःसहभोजनं । तदन्नादिअश्नासि । पूरुमात्रंलक्षीकृत्यगृह्णात्वितिवदतायै रित्युक्तिस्तल्लालनप्रकारबाहुविध्यादि- [ पा० ] १ च. छ. झ ञ ट वयसाजरयाजीर्णः २ ठ. जरांतुमहतीप्राप्य ३ गट. राजन्यैस्सहाश्नासि.