पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । तस्याः कन्यात्रयं ह्यांसीद्धीश्रीकीर्तिसमद्युति । ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी ॥ ३० ॥ कन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः ॥ त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः ॥३१॥ दत्ता मात्रा महाभागा नक्षत्रे भगदैवते । कृतदारास्तु ते राम सुकेशतनयास्तदा । चिक्रीडुः सह भार्याभिरप्सरोभिरिवामराः ।। ३२ ।। तैतो माल्यवतो भार्या सुन्दरी नाम सुन्दरी । स तस्यां जनयामास यदपत्यं निबोध तत् ॥ ३३॥ वज्रमुष्टिर्विरूपाक्षो दुर्मुखश्चैव राक्षसः । सुप्तो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च । । अनला चाभवत्कन्या सुन्दयं राम सुन्दरी ।। ३४ ।। सुमालिनोपि भार्याऽऽसीत्पूर्णचन्द्रनिभानना ॥ नाम्रा केतुमती नाम प्राणेभ्योपि गरीयसी ॥३५॥ सुमाली जनयामास यदपत्यं निशाचरः । केतुमत्यां महाराज तन्निबोधानुपूर्वशः ॥ ३६ ॥ प्रहस्तोऽकम्पनचैव विकटः कॉलकार्मुकः । धूम्राक्षश्चैव दण्डश्च सुपार्श्वश्च महाबलः ।। ३७ ॥ संहादिः प्रघसचैव भासकर्णश्च राक्षसः ।। राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता । कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः ।। ३८ ।। मालेस्तु वसुधा नाम गन्धर्वी रूपशालिनी । भार्याऽऽसीत्पद्मपत्राक्षी खक्षी थैक्षीवरोपमा ॥३९॥ सुमालेरनुजस्तस्यां जनयामास यत्प्रभो ।। अपत्यं कथ्यमानं तु मया त्वं शृणु राघव ॥ ४० ॥ अनिलश्चानलचैव हरः सम्पातिरेव च । एते विभीषणामात्या मालेयास्तु निशाचराः ॥ ४१ ॥ ततस्तु ते राक्षसपुङ्गवास्त्रयो निशाचरैः पुत्रशतैश्च संवृताः । सुरान्सहेन्द्रानृषिनागयक्षान्ववाधिरे तान्वैहुवीर्यदर्पिताः ।। ४२ ।। जगन्नमन्तोऽनिलवडुरासदा रणेषु मृत्युतिमानतेजसः । वरप्रदानादतिगर्विता भृशं क्रतुक्रियाणां प्रशमंकराः सदा ।। ४३ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चमः सर्गः ।। ५ ॥ षष्ठः सर्गः ॥ ६ ॥ माल्यवदादिराक्षसपीडितैः सुरादिभीरुद्रसमीपमेत्य रक्षःपीडानिवेदनपूर्वकं तद्वधप्रार्थने तेनतान्प्रतितेषाँस्वावध्यत्वकथ नपूर्वकं श्रीनारायणशरणीकरणचोदना ॥ १ ॥ सुरादिभिःसप्रणामंप्रार्थितेनहरिणा तान्प्रति रक्षःक्षपणप्रतिज्ञानपूर्वकं तेषां स्वस्वालयान्प्रतिप्रेपणम् ॥ २ ॥ विदितनारायणप्रतिज्ञानेनमाल्यवता तत्प्रतिज्ञायादेवगणप्रार्थनामूलकत्वनिर्धारणेन भ्रातृ भ्यांरक्षोगणैश्वसह देवगणविध्वंसनायदेवलोकगमनेनतैः सहसमरारंभः ॥ ३ ॥ श्रीनारायणेन सुपर्णारोहणेनसुरलोकमे त्य रक्षोभिःसहयुद्धारंभः ॥ ४ ॥ तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः ॥ भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम् ॥ १ ॥ २९ । अराक्षसी राक्षसजातिव्यतिरिक्ता ।। ३०–| प्रशमंकराइत्यार्षः खचू ।। ४३ ॥ इति श्रीगोविन्दः ३१ । भगदैवतनक्षत्रमुत्तरफल्गुनी । । ३२-४० ॥ | राजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने मालेया इति । “इतश्च' इति ढक् ॥ ४१-४२ ।॥ | उत्तरकाण्डव्याख्याने पञ्चमः सर्गः ॥ ५ ।। [ पा० 1 १ क. ख. घ.-ट ह्यासीद्रीश्री. २ क. ख. ज. तस्य. ३ च. छ. झ. अ. ट. राम. ४ ड. च. छ. झ. अ. ट, कालिकामुखः, ५ क. सुमध्यमा. ६ च. छ, ज. यक्षसुतोपमा. ७ क. ख. घ. ज. बलवीर्य. ८ क. ख. घ. ज. प्रतिमाः समाहित