पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [उत्तरकाण्डम् ७ प्रगृह्य नियमान्घोरान्राक्षसा नृपसत्तम ॥ विचेरुस्ते तपो घोरं सर्वभूतभयावहम् ॥ १० ॥ सत्यार्जवशमोपेतैस्तपोभिरतिदुष्करैः ।। सन्तापयन्तस्त्रींछेोकान्सदेवासुरमानुषान् ।। ११ ।। ततो विभुश्चतुर्वक्रो विमानवरमास्थितः ॥ सुकेशपुत्रानामन्त्र्य वरदोस्मीत्यभाषत ॥ १२ ॥ ब्रह्माणं वरदं ज्ञात्वा सेन्द्वैर्देवगणैर्तृतम् ।। ऊचुः प्राञ्जलयः सर्वे वेपमाना इव दुमाः ॥ १३ ॥ तपसाऽऽराधितो देव यदि नो दिशसे वरम् ॥ अजेयाः शत्रुहन्तारस्तथैव चिरजीविनः । प्रभविष्ण्वो भवामेति परस्परमनुव्रताः ॥ १४ ॥ एवं भविष्यतीत्युक्त्वा सुकेशतनयान्विभुः । । स ययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः ॥ १५ ॥ वरै लब्ध्वा तु ते सर्वे राम रात्रिंचरास्तदा । सुरासुरान्प्रबाधन्ते वरदानसुनिर्भयाः ॥ १६ ॥ तैर्वध्यमानास्त्रिदशाः सर्षिसङ्गाः सचारणाः ॥ त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः ॥१७॥ अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम् ।। ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम ॥ १८ ॥ ओजस्तेजोबलवतां महतामात्मतेजसा ॥ गृहकर्ता भवानेव देवानां हृदयेप्सितम् ।। १९ ।। अस्माकमपि तावत्वं गृहं कुरु महामते । हिमवन्तमपाश्रित्य मेरुं मन्दरमेव वा । महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् ।। २० ।। विश्वकर्मा ततस्तेषां राक्षसानां महाभूजः ॥ निवासं कथयामास शक्रस्येवामरावतीम् ॥ २१ ॥ दक्षिणस्योदधेस्तीरे त्रिकूटी नाम पर्वतः । सुवेल इति चाप्यन्यो द्वितीयस्तत्र सत्तमाः ॥ २२ ॥ शिखरे तस्य शैलस्य मध्यमेऽम्बुदसन्निभे ॥ शकुनैरपि दुष्प्राप टङ्कच्छिन्नचतुर्दिशि ॥ २३ ॥ त्रिंशद्योजनविस्तीर्णा शतयोजनमायता ।। खणेग्राकारसंवीता हेमतोरणसंवृता । मया लङ्केति नगरी शक्राज्ञसेन निर्मिता ।। २४ ।। तस्यां वसत दुर्धर्षा यूयं राक्षसपुङ्गवाः ॥ ॥ २५ अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः ।। लङ्कादुर्ग समासाद्य राक्षसैर्बहुभिताः ।। भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः ॥ २६ ॥ विश्वकर्मवचः श्रुत्वा तूतस्ते राक्षसोत्तमाः । सहस्रानुचरा भूत्वा गत्वा तामवसन्पुरीम् ॥ २७ ॥ दृढप्राकारपरिखां हैमैगृहशतैताम् ॥ लङ्कामवाप्य ते हृष्टा न्यवसत्रजनीचराः ॥ २८ ॥ एतस्मिन्नेव काले तु यथाकामं च राघव । नर्मदा नाम गन्धर्वी बभूव रघुनन्दन ॥ २९ ॥ १३ ॥ प्रभविष्ण्वः यणार्षः । अनुव्रताः । अनुरक्ताश्च । मध्यमे शिखरे । शाकुनैरपि दुष्प्राप इत्यत्र हेतुः भवामेत्यनुकर्षः ॥१४॥ ब्रह्मलोकाय ब्रह्मलोकं गन्तुं । | टङ्कच्छिन्नचतुर्दिशीति ॥ २२-२५ । अमरा तुमर्थे-'इत्यादिना चतुर्थी ॥१५-२१॥ दक्षिण- | वतीं समासाद्येति पदवशादक्षराधिक्यं ॥ २६ ॥ स्येत्यादि सार्धत्रयं । अम्बुदसन्निभे मेघसमानरूपे ! सहस्रमनेके अनुचरा येषां ते सहस्रानुचराः ॥२७ तितात्पर्यम् ॥ ८ ॥ स० हेप्रभविष्णो जगदुत्पादक धातः । इतिवरचतुष्टयंदिशेतियाचिरइतिशेषः । नागोजिभट्टस्तुप्रभ विष्णवइतिपठित्वा 'यणार्षः । प्रभवइतियावत्' इतिव्याचख्यौ ॥ पाठोपिनमूलकोशेषु । तथाचतुर्विशेषणीलभ्यार्थस्यतेनक थनादार्थिकीपुनरुक्तिश्चार्षयणादेशश्चतत्रेत्युपेक्ष्यंतत् ॥ ॥ स० ब्रह्मलोकाय खलोकं । तप आदिप्राप्यलोकमितिवा ॥ खर १४ योपगम्यवरदानहेतुब्रह्मणवत्सलइति । एतद्वात्सल्यमपिमुखोद्वतखाज्येष्ठत्खाश्चेतिमन्तव्यं ॥ १५ ॥ ति० ओजस्तेजोबलवतां अतएवमहतांदेवानांभवानेवात्मतेजसा आत्मसामध्येंनगृहकर्ता । सखमस्माकमपिहृदयेप्सितंगृहंकुर्वितिसंबन्धः ॥ १९-२० ॥ इतिपञ्चमःसर्गः ॥ ५ ॥ [पा०] १ च. ज्ञाखादृष्टासंमन्त्र्यराक्षसाः. २ च. झ. तैर्वाध्यमाना . ३ ड. च. छ. झ. अ. ट. द्वितीयोराक्षसेश्वराः ४ क, ख. घ. ज. विहरन्तिनिशाचराः, ५ क, घ. ज, गन्धर्वांनानाधर्मसमेधिता