पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ अरोगप्रसवा नार्यो वर्षुष्मन्तो हि मानवाः || हर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः ॥ १९ ॥ काले वर्षति पर्जन्यः पातयन्नमृतं पयः ॥ वाताश्चापि प्रवान्त्येते स्पर्शयुक्ताः सुखाः शिवाः ||२०|| ईदृशोऽनश्वरो राजा भवेदिति नरेश्वरः ॥ कथयन्ति पुरे राजन्पौरजानपदास्तथा ॥ २१ ॥ एता वाचः सुमधुरा भरतेन समीरिताः ॥ श्रुत्वा रामो मुदा युक्तो बभूव नृपसत्तमः ॥ २२ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकचत्वारिंशः सर्गः ॥ ४१ ॥ द्विचत्वारिंशः सर्गः ॥ ४२ ॥ कदाचनसीतयासह क्रीडावनंगर्तनरामेण तांप्रति गर्भिणीत्वादीप्सित दौर्हद निवेदन चोदने तयातंप्रति पुनरेकवारंगङ्गातीर- वर्तिमुन्याश्रम दिक्षानिवेदने रामेण तांप्रति तस्करणप्रतिज्ञानम् ॥ १ ॥ स विसृज्य ततो रामः पुष्पकं हेमभूषितम् || प्रविवेश महाबाहुरशोकवनिकां तदा ॥ १॥ चन्दनागरुचूतैश्च तुङ्गकालेय कैरपि || देवदारुवनैश्चापि समन्तादुपशोभिताम् ॥ २ ॥ चैम्पकाशो कपुन्नागमधूकपसासनैः ॥ शोभितां पारिजातैश्च विधूमज्वलनप्रमैः ॥ ३ ॥ लोधनीपार्जुनैर्नागैः सप्तपर्णातिमुक्तकैः ॥ मन्दारकदलीगुल्मलताजालसमावृताम् ॥ ४ ॥ प्रियङ्गुभिः कदम्बैश्च तथा च बकुलैरपि ॥ जॅम्बूभिर्दाडिमैश्चैव कोविदारैश्च शोभिताम् ॥ ५ ॥ [ बिल्वैरामलकैचैव तमालकुटजार्जुनैः ॥ मल्लिकाजाजिकुन्दैश्च पारिभद्रैश्च शोभिताम् ॥ ६ ॥ ] सर्वदाकुसुमै रम्यैः फलवद्भिर्मनोरमैः || दिव्यगन्धरसोपेतैस्तरुणाङ्कुरपलवैः ॥ ७ ॥ तथैव तरुभिर्दिव्यैः शिल्पिभिः परिकल्पितैः ॥ चारुपल्लवपुष्पाढ्यैर्मत्त भ्रमर संकुलैः ॥ ८ ॥ कोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिः ॥ शोभितां शतशचित्रां चूतवृक्षावतंसकैः ॥ ९ ॥ शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः ॥ नीलाञ्जननिभाचान्ये भान्ति तत्रत्यपादपाः ॥१०॥ सुरभीणि च पुष्पाणि माल्यानि विविधानि च ॥ ११ ॥ दीर्घिका विविधाकाराः पूर्णा: परमवारिणा || माणिक्यवृतसोपाना : स्फटिकान्तरकुट्टिमाः ||१२|| प्राप्तेः पूर्वमुक्तत्वात् ॥ १८ ॥ वपुष्मन्तः हृष्टपुष्टवपु- युक्ताः । सुखी सुखमिति वक्ष्यमाणसर्गकथानुवाद- संग्रहः ।। १९–२२ ।। इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्ड- व्याख्याने एकचत्वारिंशः सर्गः ॥ ४१ ॥ अशोकवनिकां अन्तःपुरगतं लीलोद्यानं ॥ १ ॥ तुङ्गः पुन्नाग विशेषः । कालेयो रक्तचन्दनवृक्षः ॥ २ -७ || दिव्यैः शिल्पिभिरिति । ऋतुभिरित्यर्थः । दोहलकादिभिर्वा ॥ ८ ॥ चूतवृक्षावतंसकै: चूतवृक्षा- स्थैरित्यर्थः ॥ ९-११ ॥ स्फाटिकान्तरकुट्टिमा: स्फटिकमयसोपानप्रान्तस्नानार्हा : निबद्धभूमयः । अरोगप्रसवाः सुखप्रसवाः | वपुष्मन्तोरूपिण्यः ॥ १९ ॥ स० अमृतं तत्समं ॥ २० ॥ स० स्पर्शयुक्ताः युक्तस्पर्शाः । सुखाः सुखदाः । शिवाः मङ्गलरूपाः | नः ईदृशोराजा चिरंभवेदितिपौराः पुरे | जानपदाः देशेच ॥२१॥ इत्येकचत्वारिंशः सर्गः ॥४१॥ ति० सर्वदाकुसुमैः नियंकुसुमयुक्तः । दिव्यगन्धरसोपेतैः दिव्यगन्धरसपुष्पफलयुतैः ॥ ६ ॥ ति० दिव्यैः शिल्पिभिः वृक्षारोपणादिशिल्पवद्भिः ॥ ८ ॥ ति० चूतष्परजः अवतंसभूर्तयेषां तैः पक्षिभिः ॥ ९ ॥ ति० माल्यानि पुष्पगुच्छाः ॥ [ पा० ] १ क–घ. ज. पुत्रान्नार्यः प्रसूयन्ते. २ क. वसुमन्तश्चमानवाः ३ क— घ. ज. युक्तःप्रमुमोदसुखीसुखं. ४ ङ. च. छ. झ. ल. ट. चंपकागरुपुन्नाग ५ क - घ. जंबूभिःपाटलीभिश्च ६ ख. कोविदारकपित्थकैः. ७ अयंश्लोकः ख. पाठेहइयते, ८ क. ख. ग. ज. महार्हमणिसोपाना. घ. महार्घमणिसोपानास्तीरपुष्पोपशोभिताः