पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

05 HEA १२८ श्रीमद्वाल्मीकिरामायणम् । सीता लक्ष्मीर्महाभागा संभूता वसुधातले || त्वदर्थमियमुत्पन्ना जनकस्य गृहे शुभा || लङ्कामानीय यत्नेन मातेव परिरक्षिता ॥ ११४ ॥ एवमेतत्समाख्यातं तव राम महायशः || ममापि नारदेनोक्तमृषिणा दीर्घजीविना ॥ ११५ ॥ यथा सनत्कुमारेण व्याख्यातं तस्य रक्षसः ॥ तेनापि च तदेवाशु कृतं सर्वमशेषतः ॥ ११६ ॥ यतच्छ्रावयेच्छ्राद्धे विद्वान्त्राह्मणसन्निधौ || अनन्तमक्षयं दत्तं पितृणानुपतिष्ठति ॥ ११७ ॥ एतां श्रुत्वा कथां दिव्यां रामो राजीवलोचनः ॥ परं विस्मयमापनो आतृभिः सह राघवः ॥११८॥ वानराः सहसुग्रीवा राक्षसाः सविभीषणाः ॥ राजानश्च महामात्या ये चान्येऽपि समागताः ||११९ ॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा धर्मसमन्विताः ॥ सर्वे चोत्फुल्लनयनाः सर्वे हर्षसमन्विताः ॥ राममेवानुपश्यन्ति भृशमत्यन्तहर्षिताः ॥ १२० ॥ अगस्त्यस्त्वब्रवीद्रामं सर्वमेतच्छुतं त्वया || दृष्टः संभाषितश्चापि राम गच्छामहे वयम् || [ एवमुक्त्वा गताः सर्वे पूजितास्ते यथागतम् ॥ १२१ ॥ ] इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे पञ्चमः सर्गः ॥ ५ ॥ [ उत्तरकाण्डम् ७ अष्टत्रिंशः सर्गः ॥ ३८ ॥ रामेण स्वाभिषेकावलोकन कुतुकसमागतनाना देशाधिपानां तत्तन्नगरंप्रतिप्रेषणम् ॥ १ ॥ एवमास्ते महाबाहुरहन्यहनि राघवः ॥ प्रशासत्सर्वकार्याणि पौरजानपदेषु च ॥ १ ॥ ततः कतिपयाहस्सु वैदेहं मिथिलाधिपम् ॥ राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥ २ ॥ भवोन्हि गतिरव्यग्रा भवता पालिता वयम् ॥ भवतस्तेजसोग्रेण रावणो निहतो मया ॥ ३ ॥ इक्ष्वाकूणां च सर्वेषां मैथिलानां च सर्वशः ॥ अतुलाः प्रीतयो राजन्संबन्धक पुरोगमाः ॥ ४ ॥ तद्भवान्त्वपुरीं यातु रत्नान्यादाय पार्थिव || भरतश्च सहायार्थ पृष्ठतस्तेऽनुयास्यति ॥ ५ ॥ स तथेति नृपः कृत्वा राघवं वाक्यमब्रवीत् || प्रीतोसि भवतो राजन्दर्शनेन नयेन च ॥ ६ ॥ यान्येतानि तु रत्नानि मदर्थं संचितानि वै ॥ दुहित्रे तानि वै राजन्सर्वाण्येव ददामि च ॥ ७ ॥ अथ सामन्तराजविसर्जनं - एवमित्यादि ॥ एवं | प्रदानादिना परिपालितवंशा इत्यर्थः । तेजसा तपो- पूर्वोक्तप्रकारेण । सर्वोपास्यमान इत्यर्थः । प्रशासदिति | वीर्येण । पाविता इति च पाठः ॥ ३-४ ॥ रत्नानि शत्रन्तं पदं ॥ १-२॥ भवान्हि गतिरव्यप्रेति । अस्माभिर्दीयमानानि उत्तमवस्तूनि ॥ ५ ॥ तथेति अचला प्रतिष्ठेत्यर्थः । भवता पालिता इति । कन्या- कृत्वा तथास्त्वित्यङ्गीकृत्येत्यर्थः ॥ ६ ॥ मदर्थे मत्प्री- उत्पन्ना आविर्भूता | माता जगदंबालात् । सस्यवतीवसुमतीव ॥११४॥ दीर्घजीविना चिरायुषा ॥११५॥ तस्यरक्षसोरावणस्य | तेनापिरावणेनापि ॥ ११६ ॥ पितॄणांदत्तं तेभ्योदत्तं ॥ ११७ ॥ भृशंपश्यन्ति अपश्यन् | जगदीश्वरस्त्वमस्मदैवेनलब्ध इति ॥१२०॥ पूजिताः सभाजिताः ॥ १२१ ॥ इतिप्रक्षिप्तेषुपञ्चमः सर्गः ॥ ५ ॥ एवं सर्वोपास्यत्वेन । प्रशासत् शत्रन्तं | अभ्यस्तत्वानुमभावः ॥ १ ॥ ति० कतिपयाहस्सु गतेष्वितिशेषः ॥ स० कतिप- याहस्सु समासान्तविधेरनित्यत्वादुपपन्नं । कतिपयेतिलुप्तसप्तम्यन्तंवा । वैदेहं जनकं ॥ २ ॥ स० गतिः प्राप्यस्थानं । पालिताः आशीर्वचनेन ॥ ३ ॥ ति० संबन्धकपुरोगमाः संबन्धकं संबन्धः । पुरोगमः अग्रेसरः यासांताः । संबन्धःप्रीतयश्चे- व्यर्थः ॥ ४ ॥ ति० भरतः पृष्ठतोनुयास्यति इष्टबन्धूनामनुगमनरूपसत्कारार्थं ॥ ५ ॥ पा० ] १ इदमर्धे. ङ च छ. झ ञ पाठेपुदृश्यते. २ क. भवतोगौरवंप्राप्ताभवता. 74