पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । रावणात्कुम्भकर्णाच प्रहस्ताद्विकटादपि ।। रावणस्य च पुत्रेभ्यः किं नु ते वलवत्तराः ।। ५ ।। क एषां पूर्वेको ब्रह्मन्किनामा च बलोत्कटः । अपराधं च कं प्राप्य विष्णुना द्राविताः कथम् ॥६॥ एतद्विस्तरतः सर्व कथयस्व ममानघ ।। कौतूहलमिदं मह्य नुद भानुर्यथा तमः ॥ ७ ॥ राघवस्य वचः श्रुत्वा संस्कारालंकृतं शुभम् ।। ईपद्विसायमानस्तमगस्त्यः प्राह राघवम् ॥ ८ ॥ प्रजापतिः पुरा ऋष्ट्रा ह्यपः सलिलसंभवः । तासां गोपायने सत्त्वानसृजत्पद्मसंभवः ॥ ९ ॥ ते सत्वाः सत्वकर्तरं विनीतवदुपस्थिताः । किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः ॥१०॥ प्रजापतिस्तु तान्याह सत्त्वानि प्रहसन्निव । आभाष्य वाचा यलेन रक्षध्वमिति मानदः ।। ११ ।। [ईत्युक्तास्ते क्षुधाविष्टा अंभांस्यादातुमुद्यताः ॥ अंभांस्येतानि रक्षाम उक्तवन्तस्तथाऽपरे ॥ १२ ॥ ज्ञात्वा प्रजापतिस्तेषामाह धात्वर्थसंयुतम् । यक्षेति जक्षणे धातुस्तथा रक्षस्तु पालने ।। यक्षणाद्यक्ष इत्युक्तस्तथा रक्षस्तु पालनात् ।। १३ ।।] रक्षामेति च तत्रान्ये जक्षाम इति चापरे । भुक्षिताभुक्षितैरुक्तस्ततस्तानाह भूतकृत् ॥ १४ ॥ कर्णिकयेति शेषः ॥४-७॥ संस्कारेति पदवाक्यार्थज- | प्रहसन्निव भयार्दित स्वप्रजाविषयद्यावशात्प्रहसन्नि संस्कारेति यावत् । ईषद्विस्मयमान इति । सर्वज्ञोप्य- | त्यर्थः । मानद:बहुमानदः । भयनिवृत्तिमनुगृह्वन्नित्य जानन्निव पृच्छतीति विस्मितं ।। ८ । सलिलसंभवः |र्थः । हे सत्त्वानीति वाचा आभाष्य संबोध्यं । रक्षध्वं पद्मसंभवः । सलिले पद्मसंभव इत्यर्थः । प्रजापतिः | यत्रेन रक्षध्वमिमा अप इति ॥११-१३॥ तानि स ब्रह्मा । अहरन्ते अपः सृष्टा भूमेरधः स्थिता: समुद्र- | त्वान्याह--रक्षामेति । तत्र तेषु सत्त्वेषु मध्ये । अन्यैः रूपिणीः सृष्टा रात्र्यवसाने तत्रैव सलिले विष्णुना- | कैश्चित्सत्वैः । रक्षामेत्युक्त । तथापरैर्जक्षामेत्युक्त भिकमले बर्तमानः प्रजापतिः तासामपां गोपायने | प्रजापतिः । उभयमपि लोडुत्तमबहुवचनं । “जक्ष रक्षणनिमित्तं । सत्त्वान् जन्तूनस्सृजत् । पुंलिङ्गत्व- | भक्ष-हसनयोः? । कैश्चिन्न वयं रक्षाम किन्तु जक्षा मार्ष ।। ९ । तइति तानि सत्त्वानि किं कुर्मः किं | मेत्युक्त । कैः रक्षामेत्युक्तं कैर्वा जक्षामेत्युक्त करवामेति भाषन्तः क्षुत्पिपासाभयार्दिताः सन्तः | तत्राह-भुक्षिताभुक्षितैरिति अभ्यासलोपश्च्छान्दसः । सत्त्वकर्तारं स्वस्रष्टारं विनीतवदुपस्थिताः ।। १० ॥ ! अबुभुक्षितैः रक्षामेत्युक्तं बुभुक्षितैस्तुजक्षामेत्युक्तमिति कीर्तितः । लङ्का राक्षसानांनिवासार्थनिर्मितेति िवश्रवोवाक्यानुवादेनेत्यर्थः ।॥ ४ ॥ ति० बलवत्तरा:किंनु । यतोविष्णुनातद्वि द्रावणेयतितमितिभावः ॥ ५ ॥ ति० सलिलसंभवःप्रजापतिरभूदित्यन्वय । “ अपएवससर्जादैौतासुवीर्यमवासृजत् । तदण्ड मभवद्वैमंसहस्रांशुसमप्रभम् । तस्मिञ्जज्ञेखयंब्रह्मासर्वलोकपितामहः ।' इतिमनूत्तेः । शि० अपो जलानिसृष्टा आकाशादिक्र मेणोत्पाद्य । सलिलसंभवः सलिलात् सलिलपद्मात् प्रादुर्भूतोबभूवेतिशेषः । रजोगुणग्रहणेनब्रह्माऽभवदितिशेषः । पद्मसंभवो ब्रह्मातुतासांपद्मद्वाराखोत्पादनहेतूनामपां गोपायनेरक्षणार्थसत्त्वान् प्राणिविशेषानसृजत् ॥ ९ ॥ ति० विनीतवत् पितरिविनी ताः सन्त स० प्रहसन्निव । क्षुत्पिपासाऽसहनंदुश्शकमहोइतिप्रहास मानवाइतिसृष्टसत्वसंबोधनेनतेषामनुमर्तमा नुषखंखस्येतिसूचयति । मानदइतिपाठेतु ब्रह्मविशेषणं । वाचामानवाइल्याभाष्ययत्नेनापोरक्षध्वमित्याह । शि० प्रजापतिर्बह्मा हेमानवाः मन्त्रशक्तयासंभूताःइत्याभाष्य संवोध्य इत्युक्तास्तेक्षुधाविष्टा अंभांस्यादातुमुद्यता इत्यारभ्य सार्धश्लोकद्वयंकचित्पुस्तकसंपुट्यांवर्तते नवर्ततेचबहुषुपुस्तकेषु । तेनप्रक्षिप्तमितिभाति । तथापिव्याख्यायते । एतानि खत्सृष्टा न्यंभांसिरक्षामइत्युक्तवन्तः । धात्वर्थसंयुतं । रक्षधाखर्थसंयुतं । तथेतरत्र यक्षधाखर्थसंयुतमित्यर्थः । खयमेवधाखर्थसंयुतमि त्युक्तविवृणोति । यक्षेतीति । जक्षणे भक्षणे । तथारक्षेोरक्षधातुःपालनेइक्शितपोरन्यतरस्याप्यभावाच्छान्दसोनिर्देशः । रक्षःउ क्तमितिविपरिणतमन्वेति । यजयोरभेदस्यतान्त्रिकलाद्यक्षेतिजक्षणइत्युक्ति । यथोत्तंतृतीयस्कन्धएकोनविंशाध्याये । ' क्षुत्तृडू भ्यामुपसृष्टास्तेतंजग्धुमभिदुद्रुवुः । मारक्षतैनंजक्षध्वमित्युचैःक्षुत्तृडर्दिता । देवस्तानाहसंविग्रोमामाजक्षतरक्षत । अहोमेयक्षः रक्षांसिप्रजायूयंभविष्यथ' इति ॥ १२ -१३ ॥ स० तदुक्तास्तदुत्तेःप्रतिपन्नार्थद्वया अमुमूचुरित्याह-रक्षामइति । भुह्निता भुक्षितैः भुक्षिताभुक्षितैरितिपाठद्वये अभ्यासलोपानुखारकेवलाभ्यासलोपा आर्षाः । रक्षणं तथैवसतीनामपामितरानपायोपायं । [ पा०] १ झ. मानवाः. २ इत्युक्तास्तेक्षुधाविष्टाइत्यादयः रक्षस्तुपालनादित्यन्ताःश्लोकाः चव. छ. पाठयोरधिकादृश्यन्ते वा. रा. २४२ ४८