पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम्। राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः । शून्या रक्षोगणैः सर्वे रसातलतलं गतैः ॥ २९ ॥ शशून्या संप्रति लङ्का सा प्रभुस्तस्या न विद्यते । स त्वं तत्र निवासाय गच्छ पुत्र यथासुखम् ॥३०॥ निर्दोषस्तत्र ते वासो न बाधा तत्र कस्यचित् ।। ३१ ।। ऐतूच्छुत्वा स धर्मात्मा धर्मिष्ठ वचनं पितुः। निवासयामास तदा लङ्कां पर्वतमूर्धनि । नैतानां सहस्रस्तु हृटैः प्रमुदितैः सह ॥ ३२ ॥ अचिरेणैव कालेन संपूर्णा तस्य शासनात् ॥ ३३ ॥ स तु तत्रावसत्प्रीतो धर्मात्मा नैत्रंतर्षभः ॥ समुद्रपरिघायां तु लङ्कायां विश्रवात्मजः ॥ ३४ ॥ काले काले तु धर्मात्मा पुष्पकेण धनेश्वरः ॥ ऑभ्यागच्छद्विनीतात्मा पितरं मातरं च हि ॥३५ ॥ स देवगन्धर्वगणैरंभिष्टुतस्तथाऽप्सरोनृत्यविभूषितालयः ।। गभस्तिभिः सूर्य ईंवावभासयन्पितुः समीपं प्रययौ स वित्तपः ॥ ३६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे तृतीयः सर्गः ॥ ३ ॥ [ उत्तरकाण्डम् चतुर्थः सर्गः ॥ ४ ॥ अगस्त्यमुखालङ्कायां कुबेरनिवासात्पूर्वमपिराक्षसस्थितिश्रवणविस्मितेनरामेण तंप्रति राक्षसमूलकथनप्रार्थना ॥ १ ॥ अगस्त्येनतंप्रति यक्षराक्षसशब्दप्रवृत्तिनिमित्तकथनपूर्वकं रक्षःकुलमूलभूतहेतिवंशकथनारंभः ॥ २ ॥ हेतिसुताद्विद्युत्केशा त्सुकेशोत्पत्तिः ॥ ३ ॥ पार्वतीपरमेश्वराभ्यां तसैवरदानम् ॥ ४ ॥ श्रुत्वाऽगस्त्येरितं वाक्यं रामो विस्मयमागतः । कथमासीतु लङ्कायां संभवो रक्षसां पुरा ॥ १ ॥ ततः शिरः कम्पयित्वा त्रेतान्निसमविग्रहम् ॥ तमगस्त्यं मुहुईष्टा स्मयमानोऽभ्यभाषत ॥ २ ॥ भगवन्पूर्वमप्येषा लङ्काऽऽसीत्पिशिताशिनाम् ॥ श्रुत्वेदं भगवद्वाक्यं जातो मे विस्मयः परः ॥ ३ ॥ पुलस्त्यवंशादुद्धता राक्षसा इति नः श्रुतम् ॥ इदानीमन्यतश्चापि संभवः कीर्तितस्त्वया ॥ ४ ॥ ॥ २८-३१ ॥ प्रमुदितैः सह निवासयामासेति यो-| अपःस्थानादिसंभवः इति यदुक्तं तच्छुत्वा विस्मयमा जना ॥ ३२ । संपूर्णाधनधान्यादिसर्वेश्वर्यपूर्णेत्यर्थः |गत इत्यन्वयः ॥१॥ ततो मुहुः शिरः कम्पयित्वावि ॥ ३३-३६ ॥ इति श्रीगोविन्दराजविरचिते | स्मयमागतः सन् अगस्त्यं दृष्टाऽभ्यभाषत ॥२॥ पूर्वरा श्रीमद्रामायणभूषणे मणिमुकुटाख्याने | वणकुबेरयोः पूर्वमपि लङ्कापिशिताशिनामासीदावास उत्तरकाण्ड व्याख्याने तृतीयः सर्गः ॥ ३ ॥ आसीद्वितीदानीमुक्तं श्रुत्वा मम विस्मयो जनित:॥३॥ कुतो विस्मय इत्याशङ्कय विरुद्धश्रवणादित्याह-पुल लङ्कायां धनदाधिष्ठानात्पूर्वमपि रक्षसां संभवः | स्येति । नः अस्माभिः । पूजायां बहुवचनं। श्रुतं कर्णा ति० निवासयामास निवासमकरोदित्यर्थः ॥ ३२ ॥ ति० शासनात् पालनात् ॥ ३३ ॥ ति० अवभासयन् शोभमानः । अप्सरोनृतै:विभूषितमालयंपुष्पकंयस्यसः ॥ ३६ ॥ इतितृतीयःसर्गः ॥ ३ ॥ ति० लङ्कायां पूर्वमपिरक्षःस्थितिंध्रुखाविस्मितेनरामेणतेषामुत्पत्यादिप्रश्रेअगस्त्येनतत्प्रतिपादनंश्रुत्वेतिविस्मयमागतइत्युक्तं । तत्रकिंविषयकश्रवणाद्विस्मयप्राप्तिस्तत्राह-कथमिति ॥ १ ॥ स० शिरःकंपनंविस्मयसूचकं ॥ २ ॥ ति० अन्यतश्चापिसंभवः [पा० ] १ घ. ज. निवासायरोचयखमहाबल. क. ख. निवासायरोचयखमहायशः. २ क. ख. घं. ज. एवमुक्तस्तुधर्मा त्मापित्राधम्र्यमिदंवचः. ३ क. ध. निवेशयामास. ४ क. ख. घ. ज. अभ्यागच्छत्सुसंहृष्टःपितरं. ५ क. ख. घ. ज. रभिक्षुत स्तथैवसिद्धेःसहचारणैरपि. ६ क, ख. ध. ज. इवौजसावृतः. ७ क. ख. ज. प्रययौश्रियावृतः. ८ क. ख. ज, लङ्कायांरक्ष