पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । प्रक्षिप्तेषु द्वितीयः सर्गः ॥ २ ॥ अगस्त्येनरामंप्रति रावणेनसीताहरणेकारणकथनारंभः ॥ १ ॥ कदाचन सनत्कुमारंदृष्टवतारावणेन तंप्रति चराचरनिय न्तृप्रश्ने तेनतंप्रति नारायणस्थतन्महिमत्वोक्तिः ॥ २ ॥ तथातेन रावणंप्रति हरिकरनिहतानां शाश्वततलोकप्राप्ति निवेद १२० [ उत्तरकाण्डम् ७ नम् ॥ ३ ॥ एतां श्रुत्वा कथां दिव्यां पौराणी राघवस्ततः ॥ भ्रातृभिः सहितो वीरो विस्मयं परमं ययौ ॥१॥ राघो ऋर्वा वचनमब्रवीत् || कथेयं महती पुण्या त्वत्प्रसादाच्छुता मया ॥ २ ॥ बृहत्कौतूहलेनासि संवृतो मुनिपुङ्गव ॥ उत्पत्तिर्यादृशी दिव्या वालिसुग्रीवयोर्द्विज ॥ ३ ॥ ब्रह्मर्षे मम किं चित्रं सुरेन्द्रतपनावुभौ ॥ जातौ वानरशार्दूलौ बलेन बलिनां वरौ ॥ ४ ॥ एवमुक्ते तु रामेण कुम्भयोनिरभापत एवमेतन्महावाहो वृत्तमासीत्पुरा किल ॥ ५ ॥ अथापरां कथां दिव्यां शृणु राजन्सनातनीम् || यदर्थं राम वैदेही रावणेन पुरा हृता ॥ तत्तेऽहं कीर्तयिष्यामि समाधि श्रवणे कुरु ॥ ६॥ पुरा कृतयुगे राम प्रजापतिसुतं प्रभुम् || सनत्कुमारमासीनं रावणो राक्षसाधिपः ॥ ददर्श सूर्यसंकाशं ज्वलन्तमिव तेजसा ॥ ७ ॥ विनयावनतो भूत्वा ह्यभिवाद्य कृताञ्जलिः ॥ उक्तवान्रावणो राम तमृषि सत्यवादिनम् ॥ ८ ॥ को ह्यस्मिन्प्रवरो लोके देवानां बलवत्तरः ॥ यं समाश्रित्य विबुधा जयन्ति समरे रिपून् ॥ ९ ॥ कं यजन्ति जना नित्यं कं ध्यायन्ति च योगिनः ॥ एतन्मे शंस भगवन्त्रिस्तरेण तपोधन ॥ १० ॥ विदित्वा हृद्गतं तस्य ध्यानदृष्टिर्महायशाः ॥ उवाच रावणं प्रेम्णा श्रूयतामिति पुत्रक ॥ ११ ॥ यो बिभर्ति जगत्कृत्स्नं यस्योत्पत्तिं न विद्महे || सुरासुरैर्नतो नित्यं हरिर्नारायणः प्रभुः ॥ १२ ॥ यस नाभ्युद्भवो ब्रह्मा विश्वस्य जगतः पतिः ॥ येन सर्वमिदं सृष्टं विश्वं स्थावरजङ्गमम् ॥ १३ ॥ तं समाश्रित्य विबुधा विधिना हरिमध्वरे || पिबन्ति हामृतं चैन मानवाश्च यजन्ति तम् ॥ १४ ॥ पुराणैश्चैव वेदैश्च पाञ्चरात्रैस्तथैव च ॥ ध्यायन्ति योगिनो नित्यं क्रतुभिश्च यजन्ति तम् ॥ १५ ॥ दैत्यदानवरक्षांसि ये चान्ये चामरद्विषः ॥ सर्वाज्ञ्जयति संग्रामे सदा सर्वैः स पूज्यते ॥ १६ ॥ श्रुत्वा महर्षेस्तद्वाक्यं रावणो राक्षसाधिपः ॥ उवाच प्रणतो भूत्वा पुनरेव महामुनिम् ॥ १७ ॥ दैत्यदानवरक्षांसि ये हताः समरेऽरयः ॥ कां गतिं प्रतिपद्यन्ते के च ते हरिणा हताः ॥ १८ ॥ रावणस्य वचः श्रुत्वा प्रत्युवाच महामुनिः || दैवतैर्निहता नित्यं प्राप्नुवन्ति दिवः स्थलम् ॥ १९ ॥ पुनस्तस्मात्परिश्रृष्टा जायन्ते वसुधातले ॥ पूर्वार्जितैः सुखैर्दुःखैर्जायन्ते च म्रियन्ति च ॥ २० ॥ ये ये हताचक्रधरेण राजंत्रिलोकनाथेन जनार्दनेन ॥ ते ते गंतास्तत्र लयं नरेन्द्राः क्रोधोषि देवस्य वरेण तुल्यः ॥ २१ ॥ श्रुत्वा ततस्तद्वचनं निशाचर: सनत्कुमारस मुखाद्विनिर्गतम् || तथा ग्रहृष्टः स बभूव विस्मितः कथं नु यास्यामि हरिं महाहवे ॥ २२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे द्वितीयः सर्गः ॥२॥ किंचित्रं कीदृशंचित्रं । अत्यद्भुतमिदंममभातीत्यर्थः ॥ ४ ॥ पुरावृत्तमासीत् ॥ ५ ॥ समाधि सावधानतां ॥ ६ ॥ जयन्ति पराभावयन्ति ॥ ९ ॥ ध्यानदृष्टि: ध्यानेकृतेअपरोक्षीकृतसर्वः | पुत्रकश्रूयतामित्यत्रवीत् ॥ ११ ॥ हरीतरैर्हताः कांगतिंप्रति- पद्यन्ते हरिणाहताश्च किंस्थानंप्रतिपद्यन्ते ॥ १८ ॥ तन्निलयं वैकुण्ठं ॥ २१ ॥ इतिप्रक्षिप्तेषुद्वितीयः सर्गः ॥ २ ॥ [ पा० ] १ छ. पूवैं. २ ङ. च. छ. झ. ज. गतास्तन्निलयं