पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकतम् । [ गंजो गवाक्षो गवयः सुदंष्ट्रो मैन्दः प्रभोज्योतिमुखो नलव ॥ एते च ऋक्षा : सह वानरेन्द्रैस्त्वत्कारणाद्राम सुरैहिं सृष्टाः ॥ ५३ ॥ महीं गता देवगणाः समस्ता महावला रावणनाशहेतोः ॥ एतत्तु मत्तो विदितं तवास्तु लवङ्गमानां धरणीनिवासः ॥ ५४ ॥ ] तदेतत्कथितं सर्वं यन्मां त्वं परिपृच्छसि || हनूमतो बालभावे कर्मैतत्कथितं मया ।। ५५ ।। श्रुत्वा गस्त्यस्य कथितं रामः सौमित्रिरेव च || विस्मयं परमं जग्मुर्वानरा राक्षसैः सह ॥ ५६ ॥ अगस्त्यस्त्वत्रवीद्रामं सर्वमेतच्छ्रुतं त्वया || दृष्टः संभाषितश्चासि राम गच्छामहे वयम् ॥ ५७ ॥ श्रुत्वैतद्राघवो वाक्यमगस्त्यस्योग्रतेजसः || प्राञ्जलिः प्रणतश्चापि महर्पिमिदमत्रवीत् ॥ ५८ ।। अद्य मे देवता हृष्टाः पितरः प्रपितामहाः ॥ युष्माकं दर्शनादेव नित्यं तुष्टाः सवान्धवाः ॥ ५९ ॥ विज्ञाप्यं तु ममैतद्धि तद्वदाम्यागतस्पृहः ॥ तद्भवद्भिर्मम कृते कर्तव्यमनुकम्पया ॥ ६० ॥ पौरजानपदान्स्याप्य स्वकार्येष्व हमागतः || क्रतूनेव करिष्यामि प्रभावाद्भवतां सताम् ।। ६१ ।। सदस्या मम यज्ञेषु भवन्तो नित्यमेव तत् || भविष्यथ महावीर्या ममानुग्रहकाङ्क्षिणः ॥ ६२ ॥ अहं युष्मान्त्समाश्रित्य तपोनिर्घृतकुल्मपान् || अनुग्रहीतः पितृभिर्भविष्यामि सुनिर्वृतः ॥ तदागन्तव्यमनिशं भवद्भिरिह सङ्गतैः ॥ ६३ ॥ ११५ अगस्त्याद्यास्तु तच्छ्रुत्वा ऋषयः संशितव्रताः ॥ एवमस्त्विति तं चोक्त्वा प्रयातुमुपचक्रमुः॥६४॥ एवमुक्त्वा गताः सर्वे ऋपयस्ते यथागतम् || [ अभिवाद्य महात्मानो राघवेण विसर्जिताः ॥] राघवश्च तमेवार्थ चिन्तयामास विस्मितः || ६५ ॥ ततोस्तं भास्करे याते विसृज्य नृपवानरान् || संध्यामुपास्य विधिवत्तदा नरवरोत्तमः ॥ प्रवृत्तायां रजन्यां तु सोन्तःपुरचरोऽभवत् || ६६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षत्रिंशः सर्गः ॥ २६ ॥ सप्तत्रिंशः सर्गः ॥ ३७ ॥ श्रीरामेणागस्त्यादि निर्गमानन्तरंसुखेनतद्वात्रियापनपूर्वकंप्रभातेभरतादिभिः सहपौरप्रधानाधिष्ठितसभाप्रवेशः ॥ १ ॥ अभिषिक्ते तु काकुत्स्थे धर्मेण विदितात्मनि || व्यतीता या निशा पूर्वा पौराणां हर्षवर्धिनी ॥१॥ रार्षः । तारेयोङ्गदः ।। ५२–५९ ॥ मम एतद्वक्ष्य | ६४ ॥ तमेवार्थ यागरूपप्रयोजनं ॥ ६५-६६ ॥ माणं विज्ञाप्यमस्ति । आगतस्पृहों यद्वदामि तद्भवद्भिः इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मत्कृते मन्निमित्तं अनुकम्पया कर्तव्यं ||६० || आगतः मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पत्रिंशः वनादागतः अहं ॥ ६१ ॥ सदस्याः विधिदर्शिनः । सर्गः ॥ ३६ ॥ महावीर्याः महातपोवीर्याः ॥६२ || अनुग्रहीतइति । अनु- गृहीत इत्यर्थः । अनिशं सुनिर्वृत इत्यन्वयः ॥ ६३ - ऋषिगणास्त्वभिषेककाले संप्राप्ताः कथितकथा: ति० तदा आगन्तव्य मितिच्छेदः ॥ ६३ ॥ इतिषत्रिंशः सर्गः ॥ ३६ ॥ स० निशा अभिषेकदिनरजनी अपूर्वा आश्चर्यावहा । तत्रहेतुः – अननुभूतहर्षवर्धिनीति । पूर्वा प्राथमिकीतिवा ॥ १ ॥ [] पा] १ इदंश्लोकद्वयं क—घ. च. झ ञ ट पाठेषुदृश्यते. २. ग. ङ. झ ञ ट तंप्रोच्य च संश्रुत्य, ख. संभाष्य. ३ च. ऋषयः स्वस्खमाश्रमं ४ इदमर्धे ख. घ. च. ज. पाठेषुदृश्यते.